Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    आरामट्ठकथावण्णना

    Ārāmaṭṭhakathāvaṇṇanā

    १०२. आरामट्ठकथायं बन्धनन्ति पुप्फानं वण्टे पतिट्ठितट्ठानं। अभियुञ्‍जतीति चोदेति अड्डं करोति। अदिन्‍नादानस्स पयोगत्ताति सहपयोगमाह वत्थुम्हियेव कतपयोगत्ता। सहपयोगवसेन हेतं दुक्‍कटं। विनिच्छयप्पसुतन्ति विनिच्छये नियुत्तं। कक्खळोति दारुणो। धुरं निक्खिपतीति उस्साहं ठपेति, अत्तनो सन्तककरणे निरुस्साहो होतीति अत्थो। कूटड्डकारकोपि सचे धुरं न निक्खिपति, नत्थि अवहारोति आह ‘‘सचे सयम्पि कतधुरनिक्खेपो होती’’ति। सयम्पीति अभियुञ्‍जकोपि। कतधुरनिक्खेपोति ‘‘न दानि नं इमस्स दस्सामी’’ति एवं तस्स दाने कतधुरनिक्खेपो। किङ्कारप्पटिस्साविभावेति ‘‘किं करोमि किं करोमी’’ति एवं किङ्कारमेव पटिस्सुणन्तो विचरतीति किङ्कारपटिस्सावी, तस्स भावो किङ्कारपटिस्साविभावो, तस्मिं, अत्तनो वसवत्तिभावेति वुत्तं होति।

    102. Ārāmaṭṭhakathāyaṃ bandhananti pupphānaṃ vaṇṭe patiṭṭhitaṭṭhānaṃ. Abhiyuñjatīti codeti aḍḍaṃ karoti. Adinnādānassa payogattāti sahapayogamāha vatthumhiyeva katapayogattā. Sahapayogavasena hetaṃ dukkaṭaṃ. Vinicchayappasutanti vinicchaye niyuttaṃ. Kakkhaḷoti dāruṇo. Dhuraṃ nikkhipatīti ussāhaṃ ṭhapeti, attano santakakaraṇe nirussāho hotīti attho. Kūṭaḍḍakārakopi sace dhuraṃ na nikkhipati, natthi avahāroti āha ‘‘sace sayampi katadhuranikkhepo hotī’’ti. Sayampīti abhiyuñjakopi. Katadhuranikkhepoti ‘‘na dāni naṃ imassa dassāmī’’ti evaṃ tassa dāne katadhuranikkhepo. Kiṅkārappaṭissāvibhāveti ‘‘kiṃ karomi kiṃ karomī’’ti evaṃ kiṅkārameva paṭissuṇanto vicaratīti kiṅkārapaṭissāvī, tassa bhāvo kiṅkārapaṭissāvibhāvo, tasmiṃ, attano vasavattibhāveti vuttaṃ hoti.

    उक्‍कोचं दत्वाति लञ्‍जं दत्वा। कूटविनिच्छयिकानन्ति कूटविनिच्छये नियुत्तानं विनयधरानं। ‘‘गण्हा’’ति अवत्वा ‘‘असामिकस्स सामिको अय’’न्तिआदिना परियायेन वुत्तेपि तस्स सन्तकभावं परिच्छिन्दित्वा पवत्तवचनत्ता कूटविनिच्छयं करोन्तानं कूटसक्खीनञ्‍च पाराजिकमेव। असतिपि चेत्थ ठानाचावने उभिन्‍नं धुरनिक्खेपोयेव ठानाचावनट्ठाने तिट्ठति। इमस्मिं धुरनिक्खेपे पाराजिके सामिकस्स विमतुप्पादनपयोगे कते थुल्‍लच्‍चयं, तस्सेव धुरनिक्खेपपयोगे निप्फादिते पाराजिकं। सयं पराजयं पापुणातीति कूटड्डकारको पराजयं पापुणाति।

    Ukkocaṃ datvāti lañjaṃ datvā. Kūṭavinicchayikānanti kūṭavinicchaye niyuttānaṃ vinayadharānaṃ. ‘‘Gaṇhā’’ti avatvā ‘‘asāmikassa sāmiko aya’’ntiādinā pariyāyena vuttepi tassa santakabhāvaṃ paricchinditvā pavattavacanattā kūṭavinicchayaṃ karontānaṃ kūṭasakkhīnañca pārājikameva. Asatipi cettha ṭhānācāvane ubhinnaṃ dhuranikkhepoyeva ṭhānācāvanaṭṭhāne tiṭṭhati. Imasmiṃ dhuranikkhepe pārājike sāmikassa vimatuppādanapayoge kate thullaccayaṃ, tasseva dhuranikkhepapayoge nipphādite pārājikaṃ. Sayaṃ parājayaṃ pāpuṇātīti kūṭaḍḍakārako parājayaṃ pāpuṇāti.

    आरामट्ठकथावण्णना निट्ठिता।

    Ārāmaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / आरामट्ठकथावण्णना • Ārāmaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact