Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अरञ्‍ञट्ठकथावण्णना

    Araññaṭṭhakathāvaṇṇanā

    १०७. अरञ्‍ञट्ठकथायं अरञ्‍ञं नामाति इदं पन न केवलं पुब्बे वुत्तअरञ्‍ञलक्खणप्पत्तिमत्तेन अरञ्‍ञं इधाधिप्पेतं, किन्तु यं अत्तनो अरञ्‍ञलक्खणेन अरञ्‍ञं परपरिग्गहितञ्‍च होति, तं अरञ्‍ञं इधाधिप्पेतन्ति दस्सेतुं वुत्तं। तेनाति पुन अरञ्‍ञवचनेन। न परिग्गहितभावो अरञ्‍ञस्स लक्खणन्ति यदि हि परिग्गहितभावो अरञ्‍ञलक्खणं सिया, ‘‘अरञ्‍ञं नाम यं मनुस्सानं परिग्गहित’’न्ति एत्तकमेव वदेय्याति अधिप्पायो। न्ति इमिना पुब्बे वुत्तलक्खणमेव अरञ्‍ञं परामट्ठन्ति आह ‘‘यं पन अत्तनो अरञ्‍ञलक्खणेन अरञ्‍ञ’’न्ति।

    107. Araññaṭṭhakathāyaṃ araññaṃ nāmāti idaṃ pana na kevalaṃ pubbe vuttaaraññalakkhaṇappattimattena araññaṃ idhādhippetaṃ, kintu yaṃ attano araññalakkhaṇena araññaṃ parapariggahitañca hoti, taṃ araññaṃ idhādhippetanti dassetuṃ vuttaṃ. Tenāti puna araññavacanena. Na pariggahitabhāvo araññassa lakkhaṇanti yadi hi pariggahitabhāvo araññalakkhaṇaṃ siyā, ‘‘araññaṃ nāma yaṃ manussānaṃ pariggahita’’nti ettakameva vadeyyāti adhippāyo. Yanti iminā pubbe vuttalakkhaṇameva araññaṃ parāmaṭṭhanti āha ‘‘yaṃ pana attano araññalakkhaṇena arañña’’nti.

    विनिविज्झित्वाति उजुकमेव विनिविज्झित्वा। पण्णं वाति तालपण्णादि पण्णं वा। अद्धगतोपीति चिरकालं तत्थेव ठितोपि। न गहेतब्बोति एत्थ पन यो परेहि अरञ्‍ञसामिकानं हत्थतो किणित्वा तच्छेत्वा तत्थेव ठपितो, सो अरञ्‍ञसामिकेन अनुञ्‍ञातोपि न गहेतब्बो। सामिकेहि छड्डितोति गहेतुं वट्टतीति पंसुकूलसञ्‍ञाय गहणं वुत्तं। लक्खणच्छिन्‍नस्सापीति अरञ्‍ञसामिकानं हत्थतो किणित्वा गण्हन्तेहि कतसञ्‍ञाणस्स। छल्‍लिया परियोनद्धं होतीति इमिना सामिकानं निरपेक्खतं दीपेति। तेन वुत्तं ‘‘गहेतुं वट्टती’’ति। यदि सामिकानं सापेक्खता अत्थि, न वट्टति। तानि कतानि अज्झावुत्थानि च होन्तीति तानि गेहादीनि कतानि परिनिट्ठितानि मनुस्सेहि च अज्झावुत्थानि होन्ति। दारूनिपीति गेहादीनं कतत्ता ततो अवसिट्ठदारूनिपि। एतेसन्ति एतेसं यथावुत्तदारूनं।

    Vinivijjhitvāti ujukameva vinivijjhitvā. Paṇṇaṃ vāti tālapaṇṇādi paṇṇaṃ vā. Addhagatopīti cirakālaṃ tattheva ṭhitopi. Na gahetabboti ettha pana yo parehi araññasāmikānaṃ hatthato kiṇitvā tacchetvā tattheva ṭhapito, so araññasāmikena anuññātopi na gahetabbo. Sāmikehi chaḍḍitoti gahetuṃ vaṭṭatīti paṃsukūlasaññāya gahaṇaṃ vuttaṃ. Lakkhaṇacchinnassāpīti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi katasaññāṇassa. Challiyā pariyonaddhaṃ hotīti iminā sāmikānaṃ nirapekkhataṃ dīpeti. Tena vuttaṃ ‘‘gahetuṃ vaṭṭatī’’ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati. Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni honti. Dārūnipīti gehādīnaṃ katattā tato avasiṭṭhadārūnipi. Etesanti etesaṃ yathāvuttadārūnaṃ.

    तेसं आरक्खट्ठानन्ति तेसं अरञ्‍ञपालानं ठितट्ठानं। देहीति वुत्ते दातब्बमेवाति एत्थ ‘‘देही’’ति वुत्ते ‘‘दस्सामी’’ति आभोगसब्भावतो ‘‘देही’’ति अवुत्ते अदत्वापि गन्तुं वट्टतियेव। गन्तुं देथाति गमनं देथ। अदिस्वा गच्छति, भण्डदेय्यन्ति परिसुद्धचित्तेन गच्छति, भण्डदेय्यं। यत्थ कत्थचि नीतानम्पि दारूनं अरञ्‍ञसामिकानंयेव सन्तकत्ता सुद्धचित्तेन निक्खन्तोपि पुन थेय्यचित्तं उप्पादेत्वा गच्छति, पाराजिकमेवाति वदन्ति।

    Tesaṃārakkhaṭṭhānanti tesaṃ araññapālānaṃ ṭhitaṭṭhānaṃ. Dehīti vutte dātabbamevāti ettha ‘‘dehī’’ti vutte ‘‘dassāmī’’ti ābhogasabbhāvato ‘‘dehī’’ti avutte adatvāpi gantuṃ vaṭṭatiyeva. Gantuṃ dethāti gamanaṃ detha. Adisvā gacchati, bhaṇḍadeyyanti parisuddhacittena gacchati, bhaṇḍadeyyaṃ. Yattha katthaci nītānampi dārūnaṃ araññasāmikānaṃyeva santakattā suddhacittena nikkhantopi puna theyyacittaṃ uppādetvā gacchati, pārājikamevāti vadanti.

    अरञ्‍ञट्ठकथावण्णना निट्ठिता।

    Araññaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अरञ्‍ञट्ठकथावण्णना • Araññaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact