Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. अरिट्ठसिक्खापदवण्णना

    8. Ariṭṭhasikkhāpadavaṇṇanā

    ४१७. अट्ठमे बाधयिंसूति हनिंसु। तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो। अनतिक्‍कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका। तेनाह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति। आनन्तरियधम्माति आनन्तरिकसभावा चेतनाधम्मा। तत्रायं वचनत्थो – चुतिअनन्तरफलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्ता, तंनिब्बत्तनेन अनन्तरकरणसीला, अनन्तरप्पयोजनाति वा आनन्तरिका, ते एव आनन्तरियाति वुत्ता। कम्मानि एव अन्तरायिकाति कम्मन्तरायिका। मोक्खस्सेव अन्तरायं करोति, न सग्गस्साति मिच्छाचारलक्खणाभावतो वुत्तं। न हि भिक्खुनिया धम्मरक्खितभावो अत्थि। पाकतिकभिक्खुनीवसेन चेतं वुत्तं। अरियाय पन पवत्तं अपायसंवत्तनिकमेव, नन्दमाणवको चेत्थ निदस्सनं। उभिन्‍नं समानच्छन्दतावसेन वा न सग्गन्तरायिकता , मोक्खन्तरायिकता पन मोक्खत्थाय पटिपत्तिया विदूसनतो। अभिभवित्वा पन पवत्तियं सग्गन्तरायिकतापि न सक्‍का निवारेतुन्ति।

    417. Aṭṭhame bādhayiṃsūti haniṃsu. Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Ānantariyadhammāti ānantarikasabhāvā cetanādhammā. Tatrāyaṃ vacanattho – cutianantaraphalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttā, taṃnibbattanena anantarakaraṇasīlā, anantarappayojanāti vā ānantarikā, te eva ānantariyāti vuttā. Kammāni eva antarāyikāti kammantarāyikā. Mokkhasseva antarāyaṃ karoti, na saggassāti micchācāralakkhaṇābhāvato vuttaṃ. Na hi bhikkhuniyā dhammarakkhitabhāvo atthi. Pākatikabhikkhunīvasena cetaṃ vuttaṃ. Ariyāya pana pavattaṃ apāyasaṃvattanikameva, nandamāṇavako cettha nidassanaṃ. Ubhinnaṃ samānacchandatāvasena vā na saggantarāyikatā , mokkhantarāyikatā pana mokkhatthāya paṭipattiyā vidūsanato. Abhibhavitvā pana pavattiyaṃ saggantarāyikatāpi na sakkā nivāretunti.

    अहेतुकदिट्ठिअकिरियदिट्ठिनत्थिकदिट्ठियोव नियतभावं पत्ता नियतमिच्छादिट्ठिधम्मा। पटिसन्धिधम्माति पटिसन्धिचित्तुप्पादमाह। पण्डकादिग्गहणञ्‍चेत्थ निदस्सनमत्तं सब्बायपि अहेतुकपटिसन्धिया विपाकन्तरायिकभावतो। याहि अरिये उपवदति, ता चेतना अरियूपवादा जाता। ततो परन्ति खमापनतो उपरि। यं पनेत्थ वत्तब्बं, तं दिब्बचक्खुकथायं वुत्तमेव। सञ्‍चिच्‍च आपन्‍ना आपत्तियोति सञ्‍चिच्‍च वीतिक्‍कन्ता सत्त आपत्तिक्खन्धा। सञ्‍चिच्‍च वीतिक्‍कन्तञ्हि अन्तमसो दुक्‍कटदुब्भासितम्पि सग्गमग्गफलानं अन्तरायं करोति। याव भिक्खुभावं पटिजानाति पाराजिकं आपन्‍नो, न वुट्ठाति सेसगरुकापत्तिं आपन्‍नो, न देसेति लहुकापत्तिं आपन्‍नो।

    Ahetukadiṭṭhiakiriyadiṭṭhinatthikadiṭṭhiyova niyatabhāvaṃ pattā niyatamicchādiṭṭhidhammā. Paṭisandhidhammāti paṭisandhicittuppādamāha. Paṇḍakādiggahaṇañcettha nidassanamattaṃ sabbāyapi ahetukapaṭisandhiyā vipākantarāyikabhāvato. Yāhi ariye upavadati, tā cetanā ariyūpavādā jātā. Tato paranti khamāpanato upari. Yaṃ panettha vattabbaṃ, taṃ dibbacakkhukathāyaṃ vuttameva. Sañcicca āpannā āpattiyoti sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭadubbhāsitampi saggamaggaphalānaṃ antarāyaṃ karoti. Yāva bhikkhubhāvaṃ paṭijānāti pārājikaṃ āpanno, na vuṭṭhāti sesagarukāpattiṃ āpanno, na deseti lahukāpattiṃ āpanno.

    अयं भिक्खूति अरिट्ठो भिक्खु। रसेन रसं संसन्दित्वाति अनवज्‍जेन पच्‍चयपरिभुञ्‍जनरसेन सावज्‍जकामगुणपरिभोगरसं समानेत्वा। योनिसो पच्‍चवेक्खणेन नत्थि एत्थ छन्दरागोति निच्छन्दरागो, पच्‍चयपरिभोगो। उपनेन्तो वियाति बन्धनं उपनेन्तो विय। ‘‘घटेन्तो विया’’तिपि पाठो। उपसंहरन्तो वियाति सदिसतं उपसंहरन्तो विय एकन्तसावज्‍जे अनवज्‍जभावपक्खेपनतो। पापकन्ति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापकं। महासमुद्दं बन्धन्तेन वियाति सेतुकरणवसेन महासागरं बन्धन्तेन विय। सब्बञ्‍ञुतञ्‍ञाणेन सद्धिं पटिविरुज्झन्तोति सब्बञ्‍ञुतञ्‍ञाणेन ‘‘सावज्‍ज’’न्ति दिट्ठं ‘‘अनवज्‍ज’’न्ति गहणेन तेन सह पटिविरुज्झन्तो। आणाचक्‍केति पठमपाराजिकसिक्खापदसङ्खाते, ‘‘अब्रह्मचरियं पहाया’’तिआदिदेसनासङ्खाते च आणाचक्‍के।

    Ayaṃ bhikkhūti ariṭṭho bhikkhu. Rasena rasaṃ saṃsanditvāti anavajjena paccayaparibhuñjanarasena sāvajjakāmaguṇaparibhogarasaṃ samānetvā. Yoniso paccavekkhaṇena natthi ettha chandarāgoti nicchandarāgo, paccayaparibhogo. Upanento viyāti bandhanaṃ upanento viya. ‘‘Ghaṭento viyā’’tipi pāṭho. Upasaṃharanto viyāti sadisataṃ upasaṃharanto viya ekantasāvajje anavajjabhāvapakkhepanato. Pāpakanti lāmakaṭṭhena duggatisampāpanaṭṭhena ca pāpakaṃ. Mahāsamuddaṃ bandhantena viyāti setukaraṇavasena mahāsāgaraṃ bandhantena viya. Sabbaññutaññāṇena saddhiṃ paṭivirujjhantoti sabbaññutaññāṇena ‘‘sāvajja’’nti diṭṭhaṃ ‘‘anavajja’’nti gahaṇena tena saha paṭivirujjhanto. Āṇācakketi paṭhamapārājikasikkhāpadasaṅkhāte, ‘‘abrahmacariyaṃ pahāyā’’tiādidesanāsaṅkhāte ca āṇācakke.

    अट्ठिकङ्कलं नाम उरट्ठि वा पिट्ठिकण्टकं वा सीसट्ठि वा। तञ्हि निम्मंसत्ता ‘‘कङ्कल’’न्ति वुच्‍चति। विगतमंसाय हि अट्ठिसङ्खलिकाय एकट्ठिम्हि वा कङ्कल-सद्दो निरुळ्हो। अनुदहनट्ठेनाति अनुपायपटिपत्तिया सम्पति आयतिञ्‍च अनुदहनट्ठेन। महाभितापनट्ठेन अनवट्ठितसभावताय, इत्तरपच्‍चुपट्ठानट्ठेन मुहुत्तकरणीयताय, तावकालिकट्ठेन परेहि अभिभवनताय, सब्बङ्गपच्‍चङ्गपलिभञ्‍जनट्ठेन भेदनादिअधिकरणभावेन, उग्घाटसदिसताय अधिकुट्टनट्ठेन, अवणे वणं उप्पादेत्वा अन्तो अनुपविसनभावताय विनिविज्झनट्ठेन, दिट्ठधम्मिकसम्परायिकअनत्थनिमित्तताय सासङ्कसप्पटिभयट्ठेन

    Aṭṭhikaṅkalaṃ nāma uraṭṭhi vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhi vā. Tañhi nimmaṃsattā ‘‘kaṅkala’’nti vuccati. Vigatamaṃsāya hi aṭṭhisaṅkhalikāya ekaṭṭhimhi vā kaṅkala-saddo niruḷho. Anudahanaṭṭhenāti anupāyapaṭipattiyā sampati āyatiñca anudahanaṭṭhena. Mahābhitāpanaṭṭhena anavaṭṭhitasabhāvatāya, ittarapaccupaṭṭhānaṭṭhena muhuttakaraṇīyatāya, tāvakālikaṭṭhena parehi abhibhavanatāya, sabbaṅgapaccaṅgapalibhañjanaṭṭhena bhedanādiadhikaraṇabhāvena, ugghāṭasadisatāya adhikuṭṭanaṭṭhena, avaṇe vaṇaṃ uppādetvā anto anupavisanabhāvatāya vinivijjhanaṭṭhena, diṭṭhadhammikasamparāyikaanatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.

    पाळियं ‘‘थामसा परामासा’’तिआदीसु एवमत्थो वेदितब्बो। थामसाति दिट्ठिथामेन, तस्सा दिट्ठिया थामगतभावेनाति अत्थो। परामासाति दिट्ठिपरामासेन, दिट्ठिसङ्खातपरामासेनाति अत्थो। दिट्ठियेव हि धम्मसभावं अतिक्‍कमित्वा परतो आमसनेन परामासो। अभिनिविस्साति तण्हाभिनिवेसपुब्बङ्गमेन दिट्ठाभिनिवेसेन ‘‘इदमेत्थ सच्‍च’’न्ति अभिनिविसित्वा। वोहरतीति कथेति। यतो च खो ते भिक्खूति यदा ते भिक्खू। एवंब्याखो अहं, भन्ते, भगवताति इदं एस अत्तनो लद्धिं निगूहितुकामताय नत्थीति वत्तुकामोपि भगवतो आनुभावेन सम्पटिच्छति। बुद्धानं किर सम्मुखा द्वे कथा कथेतुं समत्थो नाम नत्थि। कस्स नु खो नाम त्वं मोघपुरिसाति त्वं मोघपुरिस कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्सस्स वा सुद्दस्स वा गहट्ठस्स वा पब्बजितस्स वा देवस्स वा मनुस्सस्स वा मया एवं धम्मं देसितं आजानासि। सेसमेत्थ उत्तानमेव। धम्मकम्मता, समनुभासना, अप्पटिनिस्सज्‍जनन्ति इमानि पनेत्थ तीणि अङ्गानि।

    Pāḷiyaṃ ‘‘thāmasā parāmāsā’’tiādīsu evamattho veditabbo. Thāmasāti diṭṭhithāmena, tassā diṭṭhiyā thāmagatabhāvenāti attho. Parāmāsāti diṭṭhiparāmāsena, diṭṭhisaṅkhātaparāmāsenāti attho. Diṭṭhiyeva hi dhammasabhāvaṃ atikkamitvā parato āmasanena parāmāso. Abhinivissāti taṇhābhinivesapubbaṅgamena diṭṭhābhinivesena ‘‘idamettha sacca’’nti abhinivisitvā. Voharatīti katheti. Yato ca kho te bhikkhūti yadā te bhikkhū. Evaṃbyākho ahaṃ, bhante, bhagavatāti idaṃ esa attano laddhiṃ nigūhitukāmatāya natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati. Buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi. Kassa nu kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Sesamettha uttānameva. Dhammakammatā, samanubhāsanā, appaṭinissajjananti imāni panettha tīṇi aṅgāni.

    अरिट्ठसिक्खापदवण्णना निट्ठिता।

    Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ७. सप्पाणकवग्गो • 7. Sappāṇakavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. अरिट्ठसिक्खापदवण्णना • 8. Ariṭṭhasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. अरिट्ठसिक्खापदवण्णना • 8. Ariṭṭhasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. अरिट्ठसिक्खापदवण्णना • 8. Ariṭṭhasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८. अरिट्ठसिक्खापदं • 8. Ariṭṭhasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact