Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. အရိယသုတ္တံ

    3. Ariyasuttaṃ

    ၈၁၅. ‘‘စတ္တာရောမေ , ဘိက္ခဝေ, ဣဒ္ဓိပာဒာ ဘာဝိတာ ဗဟုလီကတာ အရိယာ နိယ္ယာနိကာ နိယ္ယန္တိ တက္ကရသ္သ သမ္မာ ဒုက္ခက္ခယာယ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော ဣဒ္ဓိပာဒာ ဘာဝိတာ ဗဟုလီကတာ အရိယာ နိယ္ယာနိကာ နိယ္ယန္တိ တက္ကရသ္သ သမ္မာ ဒုက္ခက္ခယာယာ’’တိ။ တတိယံ။

    815. ‘‘Cattārome , bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… iddhipādaṃ bhāveti, vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāyā’’ti. Tatiyaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact