Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १३. तेरसमवग्गो

    13. Terasamavaggo

    (१३३) ८. असातरागकथा

    (133) 8. Asātarāgakathā

    ६७४. अत्थि असातरागोति? आमन्ता। दुक्खाभिनन्दिनो सत्ता, अत्थि केचि दुक्खं पत्थेन्ति पिहेन्ति एसन्ति गवेसन्ति परियेसन्ति, दुक्खं अज्झोसाय तिट्ठन्तीति? न हेवं वत्तब्बे…पे॰… ननु सुखाभिनन्दिनो सत्ता, अत्थि केचि सुखं पत्थेन्ति पिहेन्ति एसन्ति गवेसन्ति परियेसन्ति, सुखं अज्झोसाय तिट्ठन्तीति? आमन्ता। हञ्‍चि सुखाभिनन्दिनो सत्ता, अत्थि केचि सुखं पत्थेन्ति पिहेन्ति एसन्ति गवेसन्ति परियेसन्ति, सुखं अज्झोसाय तिट्ठन्ति, नो च वत रे वत्तब्बे – ‘‘अत्थि असातरागो’’ति।

    674. Atthi asātarāgoti? Āmantā. Dukkhābhinandino sattā, atthi keci dukkhaṃ patthenti pihenti esanti gavesanti pariyesanti, dukkhaṃ ajjhosāya tiṭṭhantīti? Na hevaṃ vattabbe…pe… nanu sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhantīti? Āmantā. Hañci sukhābhinandino sattā, atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti, sukhaṃ ajjhosāya tiṭṭhanti, no ca vata re vattabbe – ‘‘atthi asātarāgo’’ti.

    अत्थि असातरागोति? आमन्ता। दुक्खाय वेदनाय रागानुसयो अनुसेति, सुखाय वेदनाय पटिघानुसयो अनुसेतीति? न हेवं वत्तब्बे…पे॰… ननु सुखाय वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति? आमन्ता। हञ्‍चि सुखाय वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेति, नो च वत रे वत्तब्बे – ‘‘अत्थि असातरागो’’ति।

    Atthi asātarāgoti? Āmantā. Dukkhāya vedanāya rāgānusayo anuseti, sukhāya vedanāya paṭighānusayo anusetīti? Na hevaṃ vattabbe…pe… nanu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anusetīti? Āmantā. Hañci sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, no ca vata re vattabbe – ‘‘atthi asātarāgo’’ti.

    ६७५. न वत्तब्बं – ‘‘अत्थि असातरागो’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘सो एवं अनुरोधविरोधं समापन्‍नो यं किञ्‍चि वेदनं वेदयति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठती’’ति 1! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि अत्थि असातरागोति।

    675. Na vattabbaṃ – ‘‘atthi asātarāgo’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedayati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatī’’ti 2! Attheva suttantoti? Āmantā. Tena hi atthi asātarāgoti.

    असातरागकथा निट्ठिता।

    Asātarāgakathā niṭṭhitā.







    Footnotes:
    1. म॰ नि॰ ३.४०९ महातण्हासङ्खये
    2. ma. ni. 3.409 mahātaṇhāsaṅkhaye



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ८. असातरागकथावण्णना • 8. Asātarāgakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ८. असातरागकथावण्णना • 8. Asātarāgakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ८. असातरागकथावण्णना • 8. Asātarāgakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact