Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၄. အာသဝသုတ္တံ

    4. Āsavasuttaṃ

    ၅၈. ‘‘ဆဟိ, ဘိက္ခဝေ, ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု အာဟုနေယ္ယော ဟောတိ ပာဟုနေယ္ယော ဒက္ခိဏေယ္ယော အဉ္ဇလိကရဏီယော အနုတ္တရံ ပုညက္ခေတ္တံ လောကသ္သ။

    58. ‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

    ကတမေဟိ ဆဟိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခုနော ယေ အာသဝာ သံဝရာ ပဟာတဗ္ဗာ တေ သံဝရေန ပဟီနာ ဟောန္တိ, ယေ အာသဝာ ပဋိသေဝနာ ပဟာတဗ္ဗာ တေ ပဋိသေဝနာယ ပဟီနာ ဟောန္တိ, ယေ အာသဝာ အဓိဝာသနာ ပဟာတဗ္ဗာ တေ အဓိဝာသနာယ ပဟီနာ ဟောန္တိ, ယေ အာသဝာ ပရိဝဇ္ဇနာ ပဟာတဗ္ဗာ တေ ပရိဝဇ္ဇနာယ ပဟီနာ ဟောန္တိ, ယေ အာသဝာ ဝိနောဒနာ ပဟာတဗ္ဗာ တေ ဝိနောဒနာယ ပဟီနာ ဟောန္တိ, ယေ အာသဝာ ဘာဝနာ ပဟာတဗ္ဗာ တေ ဘာဝနာယ ပဟီနာ ဟောန္တိ။

    Katamehi chahi? Idha, bhikkhave, bhikkhuno ye āsavā saṃvarā pahātabbā te saṃvarena pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanāya pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanāya pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanāya pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanāya pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanāya pahīnā honti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, အာသဝာ သံဝရာ ပဟာတဗ္ဗာ ယေ သံဝရေန ပဟီနာ ဟောန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဋိသင္ခာ ယောနိသော စက္ခုန္ဒ္ရိယသံဝရသံဝုတော ဝိဟရတိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, စက္ခုန္ဒ္ရိယသံဝရံ အသံဝုတသ္သ ဝိဟရတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, စက္ခုန္ဒ္ရိယသံဝရံ သံဝုတသ္သ ဝိဟရတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ပဋိသင္ခာ ယောနိသော သောတိန္ဒ္ရိယ။ပေ.။ ဃာနိန္ဒ္ရိယ။ ဇိဝ္ဟိန္ဒ္ရိယ။ ကာယိန္ဒ္ရိယ။ မနိန္ဒ္ရိယသံဝရသံဝုတော ဝိဟရတိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, မနိန္ဒ္ရိယသံဝရံ အသံဝုတသ္သ ဝိဟရတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, မနိန္ဒ္ရိယသံဝရံ သံဝုတသ္သ ဝိဟရတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, အာသဝာ သံဝရာ ပဟာတဗ္ဗာ ယေ သံဝရေန ပဟီနာ ဟောန္တိ။

    ‘‘Katame ca, bhikkhave, āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yaṃ hissa, bhikkhave, cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriya…pe… ghānindriya… jivhindriya… kāyindriya… manindriyasaṃvarasaṃvuto viharati. Yaṃ hissa, bhikkhave, manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, အာသဝာ ပဋိသေဝနာ ပဟာတဗ္ဗာ ယေ ပဋိသေဝနာယ ပဟီနာ ဟောန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဋိသင္ခာ ယောနိသော စီဝရံ ပဋိသေဝတိ – ‘ယာဝဒေဝ သီတသ္သ ပဋိဃာတာယ , ဥဏ္ဟသ္သ ပဋိဃာတာယ, ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ 1 ပဋိဃာတာယ, ယာဝဒေဝ ဟိရိကောပီနပဋိစ္ဆာဒနတ္ထံ’။ ပဋိသင္ခာ ယောနိသော ပိဏ္ဍပာတံ ပဋိသေဝတိ – ‘နေဝ ဒဝာယ န မဒာယ န မဏ္ဍနာယ န ဝိဘူသနာယ, ယာဝဒေဝ ဣမသ္သ ကာယသ္သ ဌိတိယာ ယာပနာယ, ဝိဟိံသူပရတိယာ ဗ္ရဟ္မစရိယာနုဂ္ဂဟာယ, ဣတိ ပုရာဏဉ္စ ဝေဒနံ ပဋိဟင္ခာမိ, နဝဉ္စ ဝေဒနံ န ဥပ္ပာဒေသ္သာမိ, ယာတ္ရာ စ မေ ဘဝိသ္သတိ အနဝဇ္ဇတာ စ ဖာသုဝိဟာရော စ’ 2။ ပဋိသင္ခာ ယောနိသော သေနာသနံ ပဋိသေဝတိ – ‘ယာဝဒေဝ သီတသ္သ ပဋိဃာတာယ, ဥဏ္ဟသ္သ ပဋိဃာတာယ, ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ ပဋိဃာတာယ, ယာဝဒေဝ ဥတုပရိသ္သယဝိနောဒနပဋိသလ္လာနာရာမတ္ထံ’။ ပဋိသင္ခာ ယောနိသော ဂိလာနပ္ပစ္စယဘေသဇ္ဇပရိက္ခာရံ ပဋိသေဝတိ – ‘ယာဝဒေဝ ဥပ္ပန္နာနံ ဝေယ္ယာဗာဓိကာနံ ဝေဒနာနံ ပဋိဃာတာယ, အဗ္ယာဗဇ္ဈပရမတာယာ’တိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, အပ္ပဋိသေဝတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, ပဋိသေဝတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, အာသဝာ ပဋိသေဝနာ ပဟာတဗ္ဗာ ယေ ပဋိသေဝနာယ ပဟီနာ ဟောန္တိ။

    ‘‘Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati – ‘yāvadeva sītassa paṭighātāya , uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ 3 paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṃ’. Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati – ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca’ 4. Paṭisaṅkhā yoniso senāsanaṃ paṭisevati – ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ’. Paṭisaṅkhā yoniso gilānappaccayabhesajjaparikkhāraṃ paṭisevati – ‘yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāyā’ti. Yaṃ hissa, bhikkhave, appaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, အာသဝာ အဓိဝာသနာ ပဟာတဗ္ဗာ ယေ အဓိဝာသနာယ ပဟီနာ ဟောန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဋိသင္ခာ ယောနိသော ခမော ဟောတိ သီတသ္သ ဥဏ္ဟသ္သ, ဇိဃစ္ဆာယ, ပိပာသာယ, ဍံသမကသဝာတာတပသရီသပသမ္ဖသ္သာနံ, ဒုရုတ္တာနံ ဒုရာဂတာနံ ဝစနပထာနံ, ဥပ္ပန္နာနံ သာရီရိကာနံ ဝေဒနာနံ ဒုက္ခာနံ တိဗ္ဗာနံ ခရာနံ ကဋုကာနံ အသာတာနံ အမနာပာနံ ပာဏဟရာနံ အဓိဝာသကဇာတိကော ဟောတိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ , အနဓိဝာသတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, အဓိဝာသတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, အာသဝာ အဓိဝာသနာ ပဟာတဗ္ဗာ ယေ အဓိဝာသနာယ ပဟီနာ ဟောန္တိ။

    ‘‘Katame ca, bhikkhave, āsavā adhivāsanā pahātabbā ye adhivāsanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa, jighacchāya, pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Yaṃ hissa, bhikkhave , anadhivāsato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā adhivāsanā pahātabbā ye adhivāsanāya pahīnā honti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, အာသဝာ ပရိဝဇ္ဇနာ ပဟာတဗ္ဗာ ယေ ပရိဝဇ္ဇနာယ ပဟီနာ ဟောန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဋိသင္ခာ ယောနိသော စဏ္ဍံ ဟတ္ထိံ ပရိဝဇ္ဇေတိ, စဏ္ဍံ အသ္သံ ပရိဝဇ္ဇေတိ, စဏ္ဍံ ဂောဏံ ပရိဝဇ္ဇေတိ, စဏ္ဍံ ကုက္ကုရံ ပရိဝဇ္ဇေတိ, အဟိံ ခာဏုံ ကဏ္ဋကဋ္ဌာနံ သောဗ္ဘံ ပပာတံ စန္ဒနိကံ ဩဠိဂလ္လံ, ယထာရူပေ အနာသနေ နိသိန္နံ, ယထာရူပေ အဂောစရေ စရန္တံ, ယထာရူပေ ပာပကေ မိတ္တေ ဘဇန္တံ ဝိညူ သဗ္ရဟ္မစာရီ ပာပကေသု ဌာနေသု ဩကပ္ပေယ္ယုံ, သော တဉ္စ အနာသနံ တဉ္စ အဂောစရံ တေ စ ပာပကေ မိတ္တေ ပဋိသင္ခာ ယောနိသော ပရိဝဇ္ဇေတိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, အပရိဝဇ္ဇယတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, ပရိဝဇ္ဇယတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, အာသဝာ ပရိဝဇ္ဇနာ ပဟာတဗ္ဗာ ယေ ပရိဝဇ္ဇနာယ ပဟီနာ ဟောန္တိ။

    ‘‘Katame ca, bhikkhave, āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭakaṭṭhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ, yathārūpe anāsane nisinnaṃ, yathārūpe agocare carantaṃ, yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañca anāsanaṃ tañca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. Yaṃ hissa, bhikkhave, aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, အာသဝာ ဝိနောဒနာ ပဟာတဗ္ဗာ ယေ ဝိနောဒနာယ ပဟီနာ ဟောန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဋိသင္ခာ ယောနိသော ဥပ္ပန္နံ ကာမဝိတက္ကံ နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ, ပဋိသင္ခာ ယောနိသော ဥပ္ပန္နံ ဗ္ယာပာဒဝိတက္ကံ။ပေ.။ ဥပ္ပန္နံ ဝိဟိံသာဝိတက္ကံ။ ဥပ္ပန္နုပ္ပန္နေ ပာပကေ အကုသလေ ဓမ္မေ နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, အဝိနောဒယတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ , ဝိနောဒယတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, အာသဝာ ဝိနောဒနာ ပဟာတဗ္ဗာ ယေ ဝိနောဒနာယ ပဟီနာ ဟောန္တိ။

    ‘‘Katame ca, bhikkhave, āsavā vinodanā pahātabbā ye vinodanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, paṭisaṅkhā yoniso uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Yaṃ hissa, bhikkhave, avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā , vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā vinodanā pahātabbā ye vinodanāya pahīnā honti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, အာသဝာ ဘာဝနာ ပဟာတဗ္ဗာ ယေ ဘာဝနာယ ပဟီနာ ဟောန္တိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ပဋိသင္ခာ ယောနိသော သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ, ပဋိသင္ခာ ယောနိသော ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ပေ.။ ဝီရိယသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ပီတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ သမာဓိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, အဘာဝယတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, ဘာဝယတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, အာသဝာ ဘာဝနာ ပဟာတဗ္ဗာ ယေ ဘာဝနာယ ပဟီနာ ဟောန္တိ။

    ‘‘Katame ca, bhikkhave, āsavā bhāvanā pahātabbā ye bhāvanāya pahīnā honti? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Yaṃ hissa, bhikkhave, abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā bhāvanā pahātabbā ye bhāvanāya pahīnā honti.

    ‘‘ဣမေဟိ ခော, ဘိက္ခဝေ, ဆဟိ ဓမ္မေဟိ သမန္နာဂတော ဘိက္ခု အာဟုနေယ္ယော ဟောတိ ပာဟုနေယ္ယော ဒက္ခိဏေယ္ယော အဉ္ဇလိကရဏီယော အနုတ္တရံ ပုညက္ခေတ္တံ လောကသ္သာ’’တိ။ စတုတ္ထံ။

    ‘‘Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti. Catutthaṃ.







    Footnotes:
    1. ဍံသ။ သိရိံသပသမ္ဖသ္သာနံ (သီ. သ္ယာ. ကံ. ပီ) မ. နိ. ၁.၂၃
    2. ဖာသုဝိဟာရော စာတိ (သီ. သ္ယာ. ကံ. ပီ.)
    3. ḍaṃsa… siriṃsapasamphassānaṃ (sī. syā. kaṃ. pī) ma. ni. 1.23
    4. phāsuvihāro cāti (sī. syā. kaṃ. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၄. အာသဝသုတ္တဝဏ္ဏနာ • 4. Āsavasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄. အာသဝသုတ္တဝဏ္ဏနာ • 4. Āsavasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact