Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    (४४) २. असेखञाणकथा

    (44) 2. Asekhañāṇakathā

    ४२१. सेखस्स असेखं ञाणं अत्थीति? आमन्ता। सेखो असेखं धम्मं जानाति पस्सति, दिट्ठं विदितं सच्छिकतं उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰… ननु सेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्‍ज विहरति, न कायेन फुसित्वा विहरतीति? आमन्ता। हञ्‍चि सेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्‍ज विहरति, न कायेन फुसित्वा विहरति, नो च वत रे वत्तब्बे – ‘‘सेखस्स असेखं ञाणं अत्थी’’ति।

    421. Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe… nanu sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Hañci sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharati, no ca vata re vattabbe – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti.

    असेखस्स असेखं ञाणं अत्थि, असेखो असेखं धम्मं जानाति पस्सति, दिट्ठं विदितं सच्छिकतं उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरतीति? आमन्ता। सेखस्स असेखं ञाणं अत्थि , सेखो असेखं धम्मं जानाति पस्सति, दिट्ठं विदितं सच्छिकतं उपसम्पज्‍ज विहरति, कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Āmantā. Sekhassa asekhaṃ ñāṇaṃ atthi , sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    ४२२. सेखस्स असेखं ञाणं अत्थि, सेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्‍ज विहरति, न कायेन फुसित्वा विहरतीति? आमन्ता। असेखस्स असेखं ञाणं अत्थि, असेखो असेखं धम्मं न जानाति न पस्सति, अदिट्ठं अविदितं असच्छिकतं न उपसम्पज्‍ज विहरति, न कायेन फुसित्वा विहरतीति? न हेवं वत्तब्बे…पे॰…।

    422. Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Āmantā. Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti? Na hevaṃ vattabbe…pe….

    सेखस्स असेखं ञाणं अत्थीति? आमन्ता। गोत्रभुनो पुग्गलस्स सोतापत्तिमग्गे ञाणं अत्थीति? न हेवं वत्तब्बे…पे॰… सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स सोतापत्तिफले ञाणं अत्थीति? न हेवं वत्तब्बे…पे॰… सकदागामिफल… अनागामिफल… अरहत्तसच्छिकिरियाय पटिपन्‍नस्स पुग्गलस्स अरहत्ते ञाणं अत्थीति? न हेवं वत्तब्बे…पे॰…।

    Sekhassa asekhaṃ ñāṇaṃ atthīti? Āmantā. Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe… sakadāgāmiphala… anāgāmiphala… arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti? Na hevaṃ vattabbe…pe….

    ४२३. न वत्तब्बं – ‘‘सेखस्स असेखं ञाणं अत्थी’’ति? आमन्ता। ननु आयस्मा आनन्दो सेखो – ‘‘भगवा उळारो’’ति जानाति, ‘‘सारिपुत्तो थेरो, महामोग्गल्‍लानो थेरो उळारो’’ति जानातीति? आमन्ता। हञ्‍चि आयस्मा आनन्दो सेखो – ‘‘भगवा उळारो’’ति जानाति, ‘‘सारिपुत्तो थेरो, महामोग्गल्‍लानो थेरो उळारो’’ति जानाति, तेन वत रे वत्तब्बे – ‘‘सेखस्स असेखं ञाणं अत्थी’’ति।

    423. Na vattabbaṃ – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti? Āmantā. Nanu āyasmā ānando sekho – ‘‘bhagavā uḷāro’’ti jānāti, ‘‘sāriputto thero, mahāmoggallāno thero uḷāro’’ti jānātīti? Āmantā. Hañci āyasmā ānando sekho – ‘‘bhagavā uḷāro’’ti jānāti, ‘‘sāriputto thero, mahāmoggallāno thero uḷāro’’ti jānāti, tena vata re vattabbe – ‘‘sekhassa asekhaṃ ñāṇaṃ atthī’’ti.

    असेखञाणकथा निट्ठिता।

    Asekhañāṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. असेखञाणकथावण्णना • 2. Asekhañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. असेखञाणकथावण्णना • 2. Asekhañāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. असेखञाणकथावण्णना • 2. Asekhañāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact