Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. အသုဘသုတ္တံ

    3. Asubhasuttaṃ

    ၁၆၃. ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ပဋိပဒာ။ ကတမာ စတသ္သော? ဒုက္ခာ ပဋိပဒာ ဒန္ဓာဘိညာ, ဒုက္ခာ ပဋိပဒာ ခိပ္ပာဘိညာ, သုခာ ပဋိပဒာ ဒန္ဓာဘိညာ, သုခာ ပဋိပဒာ ခိပ္ပာဘိညာ။

    163. ‘‘Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဒုက္ခာ ပဋိပဒာ ဒန္ဓာဘိညာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အသုဘာနုပသ္သီ ကာယေ ဝိဟရတိ, အာဟာရေ ပဋိကူလသညီ 1, သဗ္ဗလောကေ အနဘိရတိသညီ 2, သဗ္ဗသင္ခာရေသု အနိစ္စာနုပသ္သီ; မရဏသညာ ခော ပနသ္သ အဇ္ဈတ္တံ သူပဋ္ဌိတာ ဟောတိ။ သော ဣမာနိ ပဉ္စ သေခဗလာနိ 3 ဥပနိသ္သာယ ဝိဟရတိ – သဒ္ဓာဗလံ, ဟိရိဗလံ, ဩတ္တပ္ပဗလံ, ဝီရိယဗလံ , ပညာဗလံ။ တသ္သိမာနိ ပဉ္စိန္ဒ္ရိယာနိ မုဒူနိ ပာတုဘဝန္တိ – သဒ္ဓိန္ဒ္ရိယံ, ဝီရိယိန္ဒ္ရိယံ, သတိန္ဒ္ရိယံ, သမာဓိန္ဒ္ရိယံ, ပညိန္ဒ္ရိယံ။ သော ဣမေသံ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ မုဒုတ္တာ ဒန္ဓံ အာနန္တရိယံ ပာပုဏာတိ အာသဝာနံ ခယာယ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခာ ပဋိပဒာ ဒန္ဓာဘိညာ။

    ‘‘Katamā ca, bhikkhave, dukkhā paṭipadā dandhābhiññā? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī 4, sabbaloke anabhiratisaññī 5, sabbasaṅkhāresu aniccānupassī; maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni 6 upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ , paññābalaṃ. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā dandhābhiññā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဒုက္ခာ ပဋိပဒာ ခိပ္ပာဘိညာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အသုဘာနုပသ္သီ ကာယေ ဝိဟရတိ, အာဟာရေ ပဋိကူလသညီ, သဗ္ဗလောကေ အနဘိရတိသညီ, သဗ္ဗသင္ခာရေသု အနိစ္စာနုပသ္သီ; မရဏသညာ ခော ပနသ္သ အဇ္ဈတ္တံ သူပဋ္ဌိတာ ဟောတိ။ သော ဣမာနိ ပဉ္စ သေခဗလာနိ ဥပနိသ္သာယ ဝိဟရတိ – သဒ္ဓာဗလံ။ပေ.။ ပညာဗလံ။ တသ္သိမာနိ ပဉ္စိန္ဒ္ရိယာနိ အဓိမတ္တာနိ ပာတုဘဝန္တိ – သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ။ သော ဣမေသံ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ အဓိမတ္တတ္တာ ခိပ္ပံ အာနန္တရိယံ ပာပုဏာတိ အာသဝာနံ ခယာယ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဒုက္ခာ ပဋိပဒာ ခိပ္ပာဘိညာ။

    ‘‘Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī; maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သုခာ ပဋိပဒာ ဒန္ဓာဘိညာ? ဣဓ ဘိက္ခဝေ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ; ဝိတက္ကဝိစာရာနံ ဝူပသမာ အဇ္ဈတ္တံ သမ္ပသာဒနံ စေတသော ဧကောဒိဘာဝံ အဝိတက္ကံ အဝိစာရံ သမာဓိဇံ ပီတိသုခံ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ; ပီတိယာ စ ဝိရာဂာ ဥပေက္ခကော စ ဝိဟရတိ သတော စ သမ္ပဇာနော သုခဉ္စ ကာယေန ပဋိသံဝေဒေတိ ယံ တံ အရိယာ အာစိက္ခန္တိ – ‘ဥပေက္ခကော သတိမာ သုခဝိဟာရီ’တိ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ; သုခသ္သ စ ပဟာနာ ဒုက္ခသ္သ စ ပဟာနာ ပုဗ္ဗေဝ သောမနသ္သဒောမနသ္သာနံ အတ္ထင္ဂမာ အဒုက္ခမသုခံ ဥပေက္ခာသတိပာရိသုဒ္ဓိံ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သော ဣမာနိ ပဉ္စ သေခဗလာနိ ဥပနိသ္သာယ ဝိဟရတိ – သဒ္ဓာဗလံ။ပေ.။ ပညာဗလံ။ တသ္သိမာနိ ပဉ္စိန္ဒ္ရိယာနိ မုဒူနိ ပာတုဘဝန္တိ – သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ။ သော ဣမေသံ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ မုဒုတ္တာ ဒန္ဓံ အာနန္တရိယံ ပာပုဏာတိ အာသဝာနံ ခယာယ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သုခာ ပဋိပဒာ ဒန္ဓာဘိညာ။

    ‘‘Katamā ca, bhikkhave, sukhā paṭipadā dandhābhiññā? Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ…pe… paññābalaṃ. Tassimāni pañcindriyāni mudūni pātubhavanti – saddhindriyaṃ…pe… paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā dandhābhiññā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, သုခာ ပဋိပဒာ ခိပ္ပာဘိညာ? 7 ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ပေ.။ ဒုတိယံ ဈာနံ။ပေ.။ တတိယံ ဈာနံ။ပေ.။ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သော ဣမာနိ ပဉ္စ သေခဗလာနိ ဥပနိသ္သာယ ဝိဟရတိ – သဒ္ဓာဗလံ, ဟိရိဗလံ, ဩတ္တပ္ပဗလံ, ဝီရိယဗလံ, ပညာဗလံ။ တသ္သိမာနိ ပဉ္စိန္ဒ္ရိယာနိ အဓိမတ္တာနိ ပာတုဘဝန္တိ – သဒ္ဓိန္ဒ္ရိယံ, ဝီရိယိန္ဒ္ရိယံ, သတိန္ဒ္ရိယံ, သမာဓိန္ဒ္ရိယံ, ပညိန္ဒ္ရိယံ။ သော ဣမေသံ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ အဓိမတ္တတ္တာ ခိပ္ပံ အာနန္တရိယံ ပာပုဏာတိ အာသဝာနံ ခယာယ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, သုခာ ပဋိပဒာ ခိပ္ပာဘိညာ။ ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော ပဋိပဒာ’’တိ။ တတိယံ။

    ‘‘Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā? 8 Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati – saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ. Tassimāni pañcindriyāni adhimattāni pātubhavanti – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya. Ayaṃ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā. Imā kho, bhikkhave, catasso paṭipadā’’ti. Tatiyaṃ.







    Footnotes:
    1. ပဋိက္ကူလသညီ (သီ. သ္ယာ. ကံ. ပီ.)
    2. အနဘိရတသညီ (သီ. သ္ယာ. ကံ. ပီ.)
    3. သေက္ခဗလာနိ (သ္ယာ. ကံ.)
    4. paṭikkūlasaññī (sī. syā. kaṃ. pī.)
    5. anabhiratasaññī (sī. syā. kaṃ. pī.)
    6. sekkhabalāni (syā. kaṃ.)
    7. ကထာ. ၈၁၅ အာဒယော
    8. kathā. 815 ādayo



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၃. အသုဘသုတ္တဝဏ္ဏနာ • 3. Asubhasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၃. အသုဘသုတ္တဝဏ္ဏနာ • 3. Asubhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact