Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. အတ္တဗ္ယာဗာဓသုတ္တံ

    7. Attabyābādhasuttaṃ

    ၁၇. ‘‘တယောမေ, ဘိက္ခဝေ, ဓမ္မာ အတ္တဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, ပရဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, ဥဘယဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ။ ကတမေ တယော? ကာယဒုစ္စရိတံ, ဝစီဒုစ္စရိတံ, မနောဒုစ္စရိတံ။ ဣမေ ခော, ဘိက္ခဝေ, တယော ဓမ္မာ အတ္တဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, ပရဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, ဥဘယဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ။

    17. ‘‘Tayome, bhikkhave, dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti. Katame tayo? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ. Ime kho, bhikkhave, tayo dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti.

    ‘‘တယောမေ, ဘိက္ခဝေ, ဓမ္မာ နေဝတ္တဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, န ပရဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, န ဥဘယဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ။ ကတမေ တယော? ကာယသုစရိတံ, ဝစီသုစရိတံ, မနောသုစရိတံ။ ဣမေ ခော, ဘိက္ခဝေ, တယော ဓမ္မာ နေဝတ္တဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, န ပရဗ္ယာဗာဓာယပိ သံဝတ္တန္တိ, န ဥဘယဗ္ယာဗာဓာယပိ သံဝတ္တန္တီ’’တိ။ သတ္တမံ။

    ‘‘Tayome, bhikkhave, dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattanti. Katame tayo? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ. Ime kho, bhikkhave, tayo dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattantī’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. အတ္တဗ္ယာဗာဓသုတ္တဝဏ္ဏနာ • 7. Attabyābādhasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၇. အတ္တဗ္ယာဗာဓသုတ္တဝဏ္ဏနာ • 7. Attabyābādhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact