Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. अत्थङ्गतसिक्खापदवण्णना

    2. Atthaṅgatasikkhāpadavaṇṇanā

    १५३. दुतिये कुसलानं धम्मानं सातच्‍चकिरियायाति पुब्बभागप्पटिपत्तिवसेन वुत्तं। मुनातीति जानाति। तेन ञाणेनाति तेन अरहत्तफलपञ्‍ञासङ्खातेन ञाणेन। पथेसूति उपायमग्गेसु। अरहतो परिनिट्ठितसिक्खत्ता आह ‘‘इदञ्‍च…पे॰… वुत्त’’न्ति। अथ वा ‘‘अप्पमज्‍जतो सिक्खतो’’ति इमेसं पदानं हेतुअत्थता दट्ठब्बा, तस्मा अप्पमज्‍जनहेतु सिक्खनहेतु च अधिचेतसोति अत्थो। सोकाति चित्तसन्तापा। एत्थ च अधिचेतसोति इमिना अधिचित्तसिक्खा, अप्पमज्‍जतोति इमिना अधिसीलसिक्खा, मुनिनो मोनपथेसु सिक्खतोति एतेहि अधिपञ्‍ञासिक्खा, मुनिनोति वा एतेन अधिपञ्‍ञासिक्खा, मोनपथेसु सिक्खतोति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागप्पटिपदा, सोका न भवन्तीतिआदीहि सिक्खापारिपूरिया आनिसंसा पकासिताति वेदितब्बं।

    153. Dutiye kusalānaṃ dhammānaṃ sātaccakiriyāyāti pubbabhāgappaṭipattivasena vuttaṃ. Munātīti jānāti. Tena ñāṇenāti tena arahattaphalapaññāsaṅkhātena ñāṇena. Pathesūti upāyamaggesu. Arahato pariniṭṭhitasikkhattā āha ‘‘idañca…pe… vutta’’nti. Atha vā ‘‘appamajjato sikkhato’’ti imesaṃ padānaṃ hetuatthatā daṭṭhabbā, tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho. Sokāti cittasantāpā. Ettha ca adhicetasoti iminā adhicittasikkhā, appamajjatoti iminā adhisīlasikkhā, munino monapathesu sikkhatoti etehi adhipaññāsikkhā, muninoti vā etena adhipaññāsikkhā, monapathesu sikkhatoti etena tāsaṃ lokuttarasikkhānaṃ pubbabhāgappaṭipadā, sokā na bhavantītiādīhi sikkhāpāripūriyā ānisaṃsā pakāsitāti veditabbaṃ.

    कोकनुदन्ति पदुमविसेसनं यथा ‘‘कोकासय’’न्ति, तं किर बहुपत्तं वण्णसम्पन्‍नं अतिविय सुगन्धञ्‍च होति। ‘‘कोकनुदं नाम सेतपदुम’’न्तिपि वदन्ति। पातोति पगेव। अयञ्हेत्थ अत्थो – यथा कोकनुदसङ्खातं पदुमं पातो सूरियुग्गमनवेलायं फुल्‍लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्‍चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणजुतिताय अङ्गीरसं सम्मासम्बुद्धं पस्साति।

    Kokanudanti padumavisesanaṃ yathā ‘‘kokāsaya’’nti, taṃ kira bahupattaṃ vaṇṇasampannaṃ ativiya sugandhañca hoti. ‘‘Kokanudaṃ nāma setapaduma’’ntipi vadanti. Pātoti pageva. Ayañhettha attho – yathā kokanudasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāyaṃ phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ aṅgehi niccharaṇajutitāya aṅgīrasaṃ sammāsambuddhaṃ passāti.

    अभब्बोति पटिपत्तिसारमिदं सासनं, पटिपत्ति च परियत्तिमूलिका, त्वञ्‍च परियत्तिं उग्गहेतुं असमत्थो, तस्मा अभब्बोति अधिप्पायो। सुद्धं पिलोतिकखण्डन्ति इद्धिया अभिसङ्खतं परिसुद्धं चोळखण्डं। तदा किर भगवा ‘‘न सज्झायं कातुं असक्‍कोन्तो मम सासने अभब्बो नाम होति, मा सोचि भिक्खू’’ति तं बाहायं गहेत्वा विहारं पविसित्वा इद्धिया पिलोतिकखण्डं अभिनिम्मिनित्वा ‘‘हन्द, भिक्खु, इमं परिमज्‍जन्तो ‘रजोहरणं रजोहरण’न्ति पुनप्पुनं सज्झायं करोही’’ति वत्वा अदासि तत्थ पुब्बेकताधिकारत्ता।

    Abhabboti paṭipattisāramidaṃ sāsanaṃ, paṭipatti ca pariyattimūlikā, tvañca pariyattiṃ uggahetuṃ asamattho, tasmā abhabboti adhippāyo. Suddhaṃ pilotikakhaṇḍanti iddhiyā abhisaṅkhataṃ parisuddhaṃ coḷakhaṇḍaṃ. Tadā kira bhagavā ‘‘na sajjhāyaṃ kātuṃ asakkonto mama sāsane abhabbo nāma hoti, mā soci bhikkhū’’ti taṃ bāhāyaṃ gahetvā vihāraṃ pavisitvā iddhiyā pilotikakhaṇḍaṃ abhinimminitvā ‘‘handa, bhikkhu, imaṃ parimajjanto ‘rajoharaṇaṃ rajoharaṇa’nti punappunaṃ sajjhāyaṃ karohī’’ti vatvā adāsi tattha pubbekatādhikārattā.

    सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्‍चन्ते परिसुद्धेन साटकेन नलाटं पुञ्छि, साटको किलिट्ठो अहोसि । सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धसाटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्‍चा वत सङ्खारा’’ति अनिच्‍चसञ्‍ञं पटिलभति, तेन कारणेनस्स रजोहरणमेव पच्‍चयो जातो। रजं हरतीति रजोहरणं। संवेगं पटिलभित्वाति असुभसञ्‍ञं अनिच्‍चसञ्‍ञञ्‍च उपट्ठपेन्तो संवेगं पटिलभित्वा। सो हि योनिसो उम्मज्‍जन्तो ‘‘परिसुद्धं वत्थं, नत्थेत्थ दोसो, अत्तभावस्स पनायं दोसो’’ति असुभसञ्‍ञं अनिच्‍चसञ्‍ञञ्‍च पटिलभित्वा नामरूपपरिग्गहादिना पञ्‍चसु खन्धेसु ञाणं ओतारेत्वा कलापसम्मसनादिक्‍कमेन विपस्सनं वड्ढेत्वा उदयब्बयञाणादिपअपाटिया विपस्सनं अनुलोमगोत्रभुसमीपं पापेसि। तं सन्धाय वुत्तं ‘‘विपस्सनं आरभी’’ति। ओभासगाथं अभासीति ओभासविस्सज्‍जनपुब्बकभासितगाथा ओभासगाथा, तं अभासीति अत्थो।

    So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭaṃ puñchi, sāṭako kiliṭṭho ahosi . So ‘‘imaṃ sarīraṃ nissāya evarūpo parisuddhasāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā’’ti aniccasaññaṃ paṭilabhati, tena kāraṇenassa rajoharaṇameva paccayo jāto. Rajaṃ haratīti rajoharaṇaṃ. Saṃvegaṃ paṭilabhitvāti asubhasaññaṃ aniccasaññañca upaṭṭhapento saṃvegaṃ paṭilabhitvā. So hi yoniso ummajjanto ‘‘parisuddhaṃ vatthaṃ, natthettha doso, attabhāvassa panāyaṃ doso’’ti asubhasaññaṃ aniccasaññañca paṭilabhitvā nāmarūpapariggahādinā pañcasu khandhesu ñāṇaṃ otāretvā kalāpasammasanādikkamena vipassanaṃ vaḍḍhetvā udayabbayañāṇādipaapāṭiyā vipassanaṃ anulomagotrabhusamīpaṃ pāpesi. Taṃ sandhāya vuttaṃ ‘‘vipassanaṃ ārabhī’’ti. Obhāsagāthaṃ abhāsīti obhāsavissajjanapubbakabhāsitagāthā obhāsagāthā, taṃ abhāsīti attho.

    एत्थ च ‘‘अधिचेतसोति इमं ओभासगाथं अभासी’’ति इधेव वुत्तं। विसुद्धिमग्गे (विसुद्धि॰ २.३८६) पन धम्मपदट्ठकथायं (ध॰ प॰ अट्ठ॰ १.चूळपन्थकत्थेरवत्थु) थेरगाथासंवण्णनायञ्‍च (थेरगा॰ अट्ठ॰ २.५६६) –

    Ettha ca ‘‘adhicetasoti imaṃ obhāsagāthaṃ abhāsī’’ti idheva vuttaṃ. Visuddhimagge (visuddhi. 2.386) pana dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.cūḷapanthakattheravatthu) theragāthāsaṃvaṇṇanāyañca (theragā. aṭṭha. 2.566) –

    ‘‘रागो रजो न च पन रेणु वुच्‍चति।

    ‘‘Rāgo rajo na ca pana reṇu vuccati;

    रागस्सेतं अधिवचनं रजोति।

    Rāgassetaṃ adhivacanaṃ rajoti;

    एतं रजं विप्पजहित्वा पण्डिता।

    Etaṃ rajaṃ vippajahitvā paṇḍitā;

    विहरन्ति ते विगतरजस्स सासने॥

    Viharanti te vigatarajassa sāsane.

    ‘‘दोसो…पे॰… सासने॥

    ‘‘Doso…pe… sāsane.

    ‘‘मोहो रजो न च पन रेणु वुच्‍चति।

    ‘‘Moho rajo na ca pana reṇu vuccati;

    मोहस्सेतं अधिवचनं रजोति।

    Mohassetaṃ adhivacanaṃ rajoti;

    एतं रजं विप्पजहित्वा पण्डिता।

    Etaṃ rajaṃ vippajahitvā paṇḍitā;

    विहरन्ति ते विगतरजस्स सासनेति॥ –

    Viharanti te vigatarajassa sāsaneti. –

    इमा तिस्सो ओभासगाथा अभासी’’ति वुत्तं। अधिचेतसोति च अयं चूळपन्थकत्थेरस्स उदानगाथाति इमिस्सायेव पाळिया आगतं। थेरगाथायं पन चूळपन्थकत्थेरस्स उदानगाथासु अयं अनारुळ्हा, ‘‘एकुदानियत्थेरस्स पन अयं उदानगाथा’’ति (थेरगा॰ अट्ठ॰ १.एकुदानियत्थेरगाथावण्णना) तत्थ वुत्तं। एवं सन्तेपि इमिस्सा पाळिया अट्ठकथाय च एवमागतत्ता चूळपन्थकत्थेरस्सपि अयं उदानगाथा ओभासगाथावसेन च भगवता भासिताति गहेतब्बं। अरहत्तं पापुणीति अभिञ्‍ञापटिसम्भिदापरिवारं अरहत्तं पापुणि। अभब्बो त्वन्तिआदिवचनतो अनुकम्पावसेन सद्धिविहारिकादिं सङ्घिकविहारा निक्‍कड्ढापेन्तस्स अनापत्ति विय दिस्सति। अभब्बो हि थेरो सञ्‍चिच्‍च तं कातुं, निक्‍कड्ढनसिक्खापदे वा अपञ्‍ञत्ते थेरेन एवं कतन्ति गहेतब्बं।

    Imā tisso obhāsagāthā abhāsī’’ti vuttaṃ. Adhicetasoti ca ayaṃ cūḷapanthakattherassa udānagāthāti imissāyeva pāḷiyā āgataṃ. Theragāthāyaṃ pana cūḷapanthakattherassa udānagāthāsu ayaṃ anāruḷhā, ‘‘ekudāniyattherassa pana ayaṃ udānagāthā’’ti (theragā. aṭṭha. 1.ekudāniyattheragāthāvaṇṇanā) tattha vuttaṃ. Evaṃ santepi imissā pāḷiyā aṭṭhakathāya ca evamāgatattā cūḷapanthakattherassapi ayaṃ udānagāthā obhāsagāthāvasena ca bhagavatā bhāsitāti gahetabbaṃ. Arahattaṃ pāpuṇīti abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Abhabbo tvantiādivacanato anukampāvasena saddhivihārikādiṃ saṅghikavihārā nikkaḍḍhāpentassa anāpatti viya dissati. Abhabbo hi thero sañcicca taṃ kātuṃ, nikkaḍḍhanasikkhāpade vā apaññatte therena evaṃ katanti gahetabbaṃ.

    १५६. ओवदन्तस्स पाचित्तियन्ति अत्थङ्गते सूरिये गरुधम्मेहि वा अञ्‍ञेन वा धम्मेनेव ओवदन्तस्स सम्मतस्सपि पाचित्तियं। सेसमेत्थ उत्तानमेव। अत्थङ्गतसूरियता, परिपुण्णूपसम्पन्‍नता, ओवदनन्ति इमानि पनेत्थ तीणि अङ्गानि।

    156.Ovadantassa pācittiyanti atthaṅgate sūriye garudhammehi vā aññena vā dhammeneva ovadantassa sammatassapi pācittiyaṃ. Sesamettha uttānameva. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imāni panettha tīṇi aṅgāni.

    अत्थङ्गतसिक्खापदवण्णना निट्ठिता।

    Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ओवादवग्गो • 3. Ovādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. अत्थङ्गतसिक्खापदवण्णना • 2. Atthaṅgatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. अत्थङ्गतसिक्खापदवण्णना • 2. Atthaṅgatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. अत्थङ्गतसिक्खापदवण्णना • 2. Atthaṅgatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २. अत्थङ्गतसिक्खापदं • 2. Atthaṅgatasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact