Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपोसथादिपुच्छाविस्सज्‍जनावण्णना

    Uposathādipucchāvissajjanāvaṇṇanā

    ३३२. ‘‘सङ्घं, भन्ते, पवारेमीतिआदि पवारणाकथा नामा’’ति गण्ठिपदेसु वुत्तं।

    332. ‘‘Saṅghaṃ, bhante, pavāremītiādi pavāraṇākathā nāmā’’ti gaṇṭhipadesu vuttaṃ.

    अत्थवसपकरणवण्णना

    Atthavasapakaraṇavaṇṇanā

    ३३४. पठमपाराजिकवण्णनायमेव वुत्तन्ति ‘‘सङ्घसुट्ठुताया’’तिआदीनं अत्थवण्णनं सन्धाय वुत्तं। दसक्खत्तुं योजनाय पदसतं वुत्तन्ति एकमूलकनये दसक्खत्तुं योजनाय कताय सङ्खलिकनये वुत्तपदेहि सद्धिं पदसतं वुत्तन्ति एवमत्थो गहेतब्बो। अञ्‍ञथा एकमूलके एव नये न सक्‍का पदसतं लद्धुं। एकमूलकनयेहि पुरिमपच्छिमपदानि एकतो कत्वा एकेकस्मिं वारे नव नव पदानि वुत्तानीति दसक्खत्तुं योजनाय नवुति पदानियेव लब्भन्ति। तस्मा तानि नवुति पदानि सङ्खलिकनये बद्धचक्‍कवसेन योजिते दस पदानि लब्भन्तीति तेहि सद्धिं पदसतन्ति सक्‍का वत्तुं। इतो अञ्‍ञथा पन उभोसुपि नयेसु विसुं विसुं अत्थसतं धम्मसतञ्‍च यथा लब्भति, तथा पठमपाराजिकसंवण्णनायमेव अम्हेहि दस्सितं, तं तत्थ वुत्तनयेनेव गहेतब्बं। पुरिमपच्छिमपदानि एकत्तेन गहेत्वा ‘‘पदसत’’न्ति वुत्तत्ता ‘‘तत्थ पच्छिमस्स पच्छिमस्स पदस्स वसेन अत्थसतं, पुरिमस्स पुरिमस्स वसेन धम्मसत’’न्ति वुत्तं। तस्मिं पदसते ‘‘सङ्घसुट्ठू’’तिआदिना वुत्तपुरिमपदानं वसेन धम्मसतं, ‘‘सङ्घफासू’’तिआदिना वुत्तपच्छिमपदानं वसेन अत्थसतन्ति अधिप्पायो।

    334.Paṭhamapārājikavaṇṇanāyameva vuttanti ‘‘saṅghasuṭṭhutāyā’’tiādīnaṃ atthavaṇṇanaṃ sandhāya vuttaṃ. Dasakkhattuṃ yojanāya padasataṃ vuttanti ekamūlakanaye dasakkhattuṃ yojanāya katāya saṅkhalikanaye vuttapadehi saddhiṃ padasataṃ vuttanti evamattho gahetabbo. Aññathā ekamūlake eva naye na sakkā padasataṃ laddhuṃ. Ekamūlakanayehi purimapacchimapadāni ekato katvā ekekasmiṃ vāre nava nava padāni vuttānīti dasakkhattuṃ yojanāya navuti padāniyeva labbhanti. Tasmā tāni navuti padāni saṅkhalikanaye baddhacakkavasena yojite dasa padāni labbhantīti tehi saddhiṃ padasatanti sakkā vattuṃ. Ito aññathā pana ubhosupi nayesu visuṃ visuṃ atthasataṃ dhammasatañca yathā labbhati, tathā paṭhamapārājikasaṃvaṇṇanāyameva amhehi dassitaṃ, taṃ tattha vuttanayeneva gahetabbaṃ. Purimapacchimapadāni ekattena gahetvā ‘‘padasata’’nti vuttattā ‘‘tattha pacchimassa pacchimassa padassa vasena atthasataṃ, purimassa purimassa vasena dhammasata’’nti vuttaṃ. Tasmiṃ padasate ‘‘saṅghasuṭṭhū’’tiādinā vuttapurimapadānaṃ vasena dhammasataṃ, ‘‘saṅghaphāsū’’tiādinā vuttapacchimapadānaṃ vasena atthasatanti adhippāyo.

    महावग्गवण्णना निट्ठिता।

    Mahāvaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi
    आदिमज्झन्तपुच्छनं • Ādimajjhantapucchanaṃ
    अत्थवसपकरणं • Atthavasapakaraṇaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / अत्थवसपकरणावण्णना • Atthavasapakaraṇāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    उपोसथादिपुच्छाविस्सज्‍जनावण्णना • Uposathādipucchāvissajjanāvaṇṇanā
    अत्थवसपकरणवण्णना • Atthavasapakaraṇavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपोसथादिपुच्छाविस्सज्‍जनावण्णना • Uposathādipucchāvissajjanāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    उपोसथादिपुच्छाविस्सज्‍जना • Uposathādipucchāvissajjanā
    अत्थवसपकरणवण्णना • Atthavasapakaraṇavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact