Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. အာနာပာနဝဂ္ဂော

    7. Ānāpānavaggo

    ၁. အဋ္ဌိကမဟပ္ဖလသုတ္တံ

    1. Aṭṭhikamahapphalasuttaṃ

    ၂၃၈. သာဝတ္ထိနိဒာနံ ။ ‘‘အဋ္ဌိကသညာ, ဘိက္ခဝေ, ဘာဝိတာ ဗဟုလီကတာ မဟပ္ဖလာ ဟောတိ မဟာနိသံသာ။ ကထံ ဘာဝိတာ စ, ဘိက္ခဝေ, အဋ္ဌိကသညာ ကထံ ဗဟုလီကတာ မဟပ္ဖလာ ဟောတိ မဟာနိသံသာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အဋ္ဌိကသညာသဟဂတံ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ပေ.။ အဋ္ဌိကသညာသဟဂတံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာ ခော, ဘိက္ခဝေ, အဋ္ဌိကသညာ ဧဝံ ဗဟုလီကတာ မဟပ္ဖလာ ဟောတိ မဟာနိသံသာ’’တိ။

    238. Sāvatthinidānaṃ . ‘‘Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā’’ti.

    အညတရဖလသုတ္တံ

    Aññataraphalasuttaṃ

    ‘‘အဋ္ဌိကသညာယ, ဘိက္ခဝေ, ဘာဝိတာယ ဗဟုလီကတာယ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ။ ကထံ ဘာဝိတာယ စ ခော , ဘိက္ခဝေ, အဋ္ဌိကသညာယ ကထံ ဗဟုလီကတာယ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အဋ္ဌိကသညာသဟဂတံ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ပေ.။ အဋ္ဌိကသညာသဟဂတံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာယ ခော, ဘိက္ခဝေ, အဋ္ဌိကသညာယ ဧဝံ ဗဟုလီကတာယ ဒ္ဝိန္နံ ဖလာနံ အညတရံ ဖလံ ပာဋိကင္ခံ – ဒိဋ္ဌေဝ ဓမ္မေ အညာ, သတိ ဝာ ဥပာဒိသေသေ အနာဂာမိတာ’’တိ။

    ‘‘Aṭṭhikasaññāya, bhikkhave, bhāvitāya bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Kathaṃ bhāvitāya ca kho , bhikkhave, aṭṭhikasaññāya kathaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitāya kho, bhikkhave, aṭṭhikasaññāya evaṃ bahulīkatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti.

    မဟတ္ထသုတ္တံ

    Mahatthasuttaṃ

    ‘‘အဋ္ဌိကသညာ , ဘိက္ခဝေ, ဘာဝိတာ ဗဟုလီကတာ မဟတော အတ္ထာယ သံဝတ္တတိ။ ကထံ ဘာဝိတာ စ, ဘိက္ခဝေ, အဋ္ဌိကသညာ ကထံ ဗဟုလီကတာ မဟတော အတ္ထာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အဋ္ဌိကသညာသဟဂတံ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ပေ.။ အဋ္ဌိကသညာသဟဂတံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာ ခော, ဘိက္ခဝေ, အဋ္ဌိကသညာ ဧဝံ ဗဟုလီကတာ မဟတော အတ္ထာယ သံဝတ္တတီ’’တိ။

    ‘‘Aṭṭhikasaññā , bhikkhave, bhāvitā bahulīkatā mahato atthāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato atthāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatī’’ti.

    ယောဂက္ခေမသုတ္တံ

    Yogakkhemasuttaṃ

    ‘‘အဋ္ဌိကသညာ, ဘိက္ခဝေ, ဘာဝိတာ ဗဟုလီကတာ မဟတော ယောဂက္ခေမာယ သံဝတ္တတိ။ ကထံ ဘာဝိတာ စ, ဘိက္ခဝေ, အဋ္ဌိကသညာ ကထံ ဗဟုလီကတာ မဟတော ယောဂက္ခေမာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အဋ္ဌိကသညာသဟဂတံ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ပေ.။ အဋ္ဌိကသညာသဟဂတံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာ ခော, ဘိက္ခဝေ, အဋ္ဌိကသညာ ဧဝံ ဗဟုလီကတာ မဟတော ယောဂက္ခေမာယ သံဝတ္တတီ’’တိ။

    ‘‘Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato yogakkhemāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatī’’ti.

    သံဝေဂသုတ္တံ

    Saṃvegasuttaṃ

    ‘‘အဋ္ဌိကသညာ , ဘိက္ခဝေ, ဘာဝိတာ ဗဟုလီကတာ မဟတော သံဝေဂာယ သံဝတ္တတိ။ ကထံ ဘာဝိတာ စ, ဘိက္ခဝေ, အဋ္ဌိကသညာ ကထံ ဗဟုလီကတာ မဟတော သံဝေဂာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အဋ္ဌိကသညာသဟဂတံ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ပေ.။ အဋ္ဌိကသညာသဟဂတံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာ ခော, ဘိက္ခဝေ, အဋ္ဌိကသညာ ဧဝံ ဗဟုလီကတာ မဟတော သံဝေဂာယ သံဝတ္တတီ’’တိ။

    ‘‘Aṭṭhikasaññā , bhikkhave, bhāvitā bahulīkatā mahato saṃvegāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato saṃvegāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatī’’ti.

    ဖာသုဝိဟာရသုတ္တံ

    Phāsuvihārasuttaṃ

    ‘‘အဋ္ဌိကသညာ , ဘိက္ခဝေ, ဘာဝိတာ ဗဟုလီကတာ မဟတော ဖာသုဝိဟာရာယ သံဝတ္တတိ။ ကထံ ဘာဝိတာ စ, ဘိက္ခဝေ, အဋ္ဌိကသညာ ကထံ ဗဟုလီကတာ မဟတော ဖာသုဝိဟာရာယ သံဝတ္တတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အဋ္ဌိကသညာသဟဂတံ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ပေ.။ အဋ္ဌိကသညာသဟဂတံ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာ ခော, ဘိက္ခဝေ, အဋ္ဌိကသညာ ဧဝံ ဗဟုလီကတာ မဟတော ဖာသုဝိဟာရာယ သံဝတ္တတီ’’တိ။ ပဌမံ။

    ‘‘Aṭṭhikasaññā , bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṃvattati. Kathaṃ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṃ bahulīkatā mahato phāsuvihārāya saṃvattati? Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… aṭṭhikasaññāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṃ bahulīkatā mahato phāsuvihārāya saṃvattatī’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. အဋ္ဌိကမဟပ္ဖလသုတ္တာဒိဝဏ္ဏနာ • 1. Aṭṭhikamahapphalasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. အဋ္ဌိကမဟပ္ဖလသုတ္တာဒိဝဏ္ဏနာ • 1. Aṭṭhikamahapphalasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact