Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ခုဒ္ဒသိက္ခာ-မူလသိက္ခာ • Khuddasikkhā-mūlasikkhā

    ၂၀. အဝန္ဒိယနိဒ္ဒေသဝဏ္ဏနာ

    20. Avandiyaniddesavaṇṇanā

    ၁၇၂. ‘‘နာနာသံဝာသကော ဝုဍ္ဎတရော အဓမ္မဝာဒီ အဝန္ဒိယော’’တိ (စူဠဝ. ၃၁၂; ပရိ. ၄၆၇) ဧဝံ ဝုတ္တတ္တာ လဒ္ဓိနာနာသံဝာသကော ဣဓ နာနာသံဝာသကော။ ပာရိဝာသိယမူလာယပဋိကသ္သနာရဟမာနတ္တာရဟမာနတ္တစာရိအဗ္ဘာနာရဟာ ဂရုကဋ္ဌာတိ ဣဓ ဂဟိတာ။ ဣမေ ပန အညမညံ ယထာဝုဍ္ဎံ ဝန္ဒနာဒီနိ လဘန္တိ, ပကတတ္တေန အဝန္ဒနီယာတိ အဓိပ္ပာယော။ အဝန္ဒနီယဝိနိစ္ဆယော။

    172. ‘‘Nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo’’ti (cūḷava. 312; pari. 467) evaṃ vuttattā laddhinānāsaṃvāsako idha nānāsaṃvāsako. Pārivāsiyamūlāyapaṭikassanārahamānattārahamānattacāriabbhānārahā garukaṭṭhāti idha gahitā. Ime pana aññamaññaṃ yathāvuḍḍhaṃ vandanādīni labhanti, pakatattena avandanīyāti adhippāyo. Avandanīyavinicchayo.

    အဝန္ဒိယနိဒ္ဒေသဝဏ္ဏနာ နိဋ္ဌိတာ။

    Avandiyaniddesavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact