Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सेदमोचनगाथा

    Sedamocanagāthā

    अविप्पवासादिपञ्हवण्णना

    Avippavāsādipañhavaṇṇanā

    ४७९. सेदमोचनगाथासु तहिन्ति तस्मिं पुग्गले। ‘‘अकप्पियसम्भोगो नाम मेथुनधम्मादी’’ति गण्ठिपदेसु वुत्तं। एसा पञ्हा कुसलेहि चिन्तिताति लिङ्गविपल्‍लासवसेनेतं वुत्तं, एसो पञ्हो कुसलेहि चिन्तितोति अत्थो।

    479. Sedamocanagāthāsu tahinti tasmiṃ puggale. ‘‘Akappiyasambhogo nāma methunadhammādī’’ti gaṇṭhipadesu vuttaṃ. Esā pañhā kusalehi cintitāti liṅgavipallāsavasenetaṃ vuttaṃ, eso pañho kusalehi cintitoti attho.

    दसाति अवन्दिये दस। एकादसाति पण्डकादयो एकादस। उब्भक्खके न वदामीति इमिना मुखे मेथुनधम्माभावं दीपेति। अधोनाभिं विवज्‍जियाति इमिना वच्‍चमग्गपस्सावमग्गेसु।

    Dasāti avandiye dasa. Ekādasāti paṇḍakādayo ekādasa. Ubbhakkhake na vadāmīti iminā mukhe methunadhammābhāvaṃ dīpeti. Adhonābhiṃ vivajjiyāti iminā vaccamaggapassāvamaggesu.

    गामन्तरपरियापन्‍नं नदीपारं ओक्‍कन्तभिक्खुनिं सन्धायाति एत्थ नदी भिक्खुनिया गामपरियापन्‍ना, परतीरं गामन्तरपरियापन्‍नं। तत्थ परतीरे पठमलेड्डुपातप्पमाणो गामूपचारो नदीपरियन्तेन परिच्छिन्‍नो, तस्मा परतीरे रतनमत्तम्पि अरञ्‍ञं नत्थि, परतीरञ्‍च तिणादीहि पटिच्छन्‍नत्ता दस्सनूपचारविरहितं करोति। तत्थ अत्तनो गामे आपत्ति नत्थि, परतीरे पन पठमलेड्डुपातसङ्खाते गामूपचारेयेव पादं ठपेति। अन्तरे अभिधम्मे वुत्तनयेन अरञ्‍ञभूतं सकगामं अतिक्‍कमति नाम, तस्मा गणम्हा ओहीयना नाम होतीति वेदितब्बं।

    Gāmantarapariyāpannaṃ nadīpāraṃ okkantabhikkhuniṃ sandhāyāti ettha nadī bhikkhuniyā gāmapariyāpannā, paratīraṃ gāmantarapariyāpannaṃ. Tattha paratīre paṭhamaleḍḍupātappamāṇo gāmūpacāro nadīpariyantena paricchinno, tasmā paratīre ratanamattampi araññaṃ natthi, paratīrañca tiṇādīhi paṭicchannattā dassanūpacāravirahitaṃ karoti. Tattha attano gāme āpatti natthi, paratīre pana paṭhamaleḍḍupātasaṅkhāte gāmūpacāreyeva pādaṃ ṭhapeti. Antare abhidhamme vuttanayena araññabhūtaṃ sakagāmaṃ atikkamati nāma, tasmā gaṇamhā ohīyanā nāma hotīti veditabbaṃ.

    भिक्खूनं सन्तिके एकतोउपसम्पन्‍ना नाम महापजापतिपमुखा पञ्‍चसतसाकिनियो भिक्खुनियो। महापजापतिपि हि आनन्दत्थेरेन दिन्‍नओवादस्स पटिग्गहितत्ता भिक्खूनं सन्तिके उपसम्पन्‍ना नाम।

    Bhikkhūnaṃ santike ekatoupasampannā nāma mahāpajāpatipamukhā pañcasatasākiniyo bhikkhuniyo. Mahāpajāpatipi hi ānandattherena dinnaovādassa paṭiggahitattā bhikkhūnaṃ santike upasampannā nāma.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / १. अविप्पवासपञ्हा • 1. Avippavāsapañhā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / परिवार-अट्ठकथा • Parivāra-aṭṭhakathā / (१) अविप्पवासपञ्हावण्णना • (1) Avippavāsapañhāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अविप्पवासपञ्हावण्णना • Avippavāsapañhāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अविप्पवासपञ्हावण्णना • Avippavāsapañhāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / (१) अविप्पवासपञ्हावण्णना • (1) Avippavāsapañhāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact