Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    अविस्सज्‍जियवत्थुकथावण्णना

    Avissajjiyavatthukathāvaṇṇanā

    ३२१. अरञ्‍जरोति बहुउदकगण्हनका महाचाटि। जलं गण्हितुं अलन्ति अरञ्‍जरो। ‘‘वट्टचाटि विय हुत्वा थोकं दीघमुखो मज्झे परिच्छेदं दस्सेत्वा कतो’’ति गण्ठिपदेसु वुत्तं। पञ्‍चनिम्मललोचनोति मंसदिब्बधम्मबुद्धसमन्तचक्खुवसेन पञ्‍चलोचनो।

    321.Arañjaroti bahuudakagaṇhanakā mahācāṭi. Jalaṃ gaṇhituṃ alanti arañjaro. ‘‘Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato’’ti gaṇṭhipadesu vuttaṃ. Pañcanimmalalocanoti maṃsadibbadhammabuddhasamantacakkhuvasena pañcalocano.

    थावरेन च थावरं गरुभण्डेन च गरुभण्डन्ति एत्थ पञ्‍चसु कोट्ठासेसु पुरिमद्वयं थावरं, पच्छिमत्तयं गरुभण्डन्ति वेदितब्बं। जानापेत्वाति भिक्खुसङ्घं जानापेत्वा। कप्पियमञ्‍चा सम्पटिच्छितब्बाति ‘‘सङ्घस्स देमा’’ति दिन्‍नं सन्धाय वुत्तं। सचे पन ‘‘विहारस्स देमा’’ति वदन्ति, सुवण्णरजतमयादिअकप्पियमञ्‍चेपि सम्पटिच्छितुं वट्टति। न केवलं…पे॰… परिवत्तेतुं वट्टन्तीति इमिना अथावरेन थावरम्पि अथावरम्पि परिवत्तेतुं वट्टतीति दस्सेति। थावरेन अथावरमेव हि परिवत्तेतुं न वट्टति। अकप्पियं वा महग्घं कप्पियं वाति एत्थ अकप्पियं नाम सुवण्णमयमञ्‍चादि अकप्पियभिसिबिम्बोहनानि च। महग्घं कप्पियं नाम दन्तमयमञ्‍चादि पावारादिकप्पियअत्थरणादीनि च।

    Thāvarenaca thāvaraṃ garubhaṇḍena ca garubhaṇḍanti ettha pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Jānāpetvāti bhikkhusaṅghaṃ jānāpetvā. Kappiyamañcā sampaṭicchitabbāti ‘‘saṅghassa demā’’ti dinnaṃ sandhāya vuttaṃ. Sace pana ‘‘vihārassa demā’’ti vadanti, suvaṇṇarajatamayādiakappiyamañcepi sampaṭicchituṃ vaṭṭati. Na kevalaṃ…pe… parivattetuṃ vaṭṭantīti iminā athāvarena thāvarampi athāvarampi parivattetuṃ vaṭṭatīti dasseti. Thāvarena athāvarameva hi parivattetuṃ na vaṭṭati. Akappiyaṃ vā mahagghaṃ kappiyaṃ vāti ettha akappiyaṃ nāma suvaṇṇamayamañcādi akappiyabhisibimbohanāni ca. Mahagghaṃ kappiyaṃ nāma dantamayamañcādi pāvārādikappiyaattharaṇādīni ca.

    पारिहारियं न वट्टतीति अत्तनो सन्तकं विय गहेत्वा परिहरितुं न वट्टति। ‘‘गिहिविकतनीहारेनेव परिभुञ्‍जितब्ब’’न्ति इमिना सचे आरामिकादयो पटिसामेत्वा पटिदेन्ति, परिभुञ्‍जितुं वट्टतीति दस्सेति। ‘‘पण्णसूचि नाम लेखनी’’ति महागण्ठिपदे वुत्तं।

    Pārihāriyaṃ na vaṭṭatīti attano santakaṃ viya gahetvā pariharituṃ na vaṭṭati. ‘‘Gihivikatanīhāreneva paribhuñjitabba’’nti iminā sace ārāmikādayo paṭisāmetvā paṭidenti, paribhuñjituṃ vaṭṭatīti dasseti. ‘‘Paṇṇasūci nāma lekhanī’’ti mahāgaṇṭhipade vuttaṃ.

    ‘‘अड्ढबाहूति कप्परतो पट्ठाय याव अंसकूट’’न्ति गण्ठिपदेसु वुत्तं। अड्ढबाहु नाम विदत्थिचतुरङ्गुलन्तिपि वदन्ति। तत्थजातकाति सङ्घिकभूमियं जाता। अट्ठङ्गुलसूचिदण्डमत्तोति दीघतो अट्ठङ्गुलमत्तो परिणाहतो पण्णसूचिदण्डमत्तो। मुञ्‍जपब्बजानंयेव पाळियं विसुं आगतत्ता ‘‘मुञ्‍जं पब्बजञ्‍च ठपेत्वा’’ति वुत्तं। अट्ठङ्गुलप्पमाणोति दीघतो अट्ठङ्गुलप्पमाणो। घट्टनफलकं नाम यत्थ ठपेत्वा रजितचीवरं हत्थेन घट्टेन्ति। घट्टनमुग्गरो नाम अनुवातादिघट्टनत्थं कतोति वदन्ति। अम्बणन्ति फलकेहि पोक्खरणीसदिसं कतपानीयभाजनं। रजनदोणीति यत्थ पक्‍करजनं आकिरित्वा ठपेन्ति। भूमत्थरणं कातुं वट्टतीति अकप्पियचम्मं सन्धाय वुत्तं। पच्‍चत्थरणगतिकन्ति इमिना मञ्‍चपीठेपि अत्थरितुं वट्टतीति दीपेति। पावारादिपच्‍चत्थरणम्पि गरुभण्डन्ति एके, नोति अपरे, वीमंसित्वा गहेतब्बं। मुट्ठिपण्णन्ति तालपण्णं सन्धाय वुत्तं।

    ‘‘Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa’’nti gaṇṭhipadesu vuttaṃ. Aḍḍhabāhu nāma vidatthicaturaṅgulantipi vadanti. Tatthajātakāti saṅghikabhūmiyaṃ jātā. Aṭṭhaṅgulasūcidaṇḍamattoti dīghato aṭṭhaṅgulamatto pariṇāhato paṇṇasūcidaṇḍamatto. Muñjapabbajānaṃyeva pāḷiyaṃ visuṃ āgatattā ‘‘muñjaṃ pabbajañca ṭhapetvā’’ti vuttaṃ. Aṭṭhaṅgulappamāṇoti dīghato aṭṭhaṅgulappamāṇo. Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanatthaṃ katoti vadanti. Ambaṇanti phalakehi pokkharaṇīsadisaṃ katapānīyabhājanaṃ. Rajanadoṇīti yattha pakkarajanaṃ ākiritvā ṭhapenti. Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Paccattharaṇagatikanti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke, noti apare, vīmaṃsitvā gahetabbaṃ. Muṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / अविस्सज्‍जियवत्थु • Avissajjiyavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / अविस्सज्‍जियवत्थुकथा • Avissajjiyavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अविस्सज्‍जियवत्थुकथावण्णना • Avissajjiyavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अविस्सज्‍जियवत्थुकथावण्णना • Avissajjiyavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / अविस्सज्‍जियवत्थुकथा • Avissajjiyavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact