Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २१. एकवीसतिमवग्गो

    21. Ekavīsatimavaggo

    (२०१) २. अविवित्तकथा

    (201) 2. Avivittakathā

    ८७९. पुथुज्‍जनो तेधातुकेहि धम्मेहि अविवित्तोति? आमन्ता। पुथुज्‍जनो तेधातुकेहि फस्सेहि…पे॰… तेधातुकाहि वेदनाहि… सञ्‍ञाहि … चेतनाहि… चित्तेहि… सद्धाहि… वीरियेहि… सतीहि… समाधीहि…पे॰… तेधातुकाहि पञ्‍ञाहि अविवित्तोति? न हेवं वत्तब्बे…पे॰…।

    879. Puthujjano tedhātukehi dhammehi avivittoti? Āmantā. Puthujjano tedhātukehi phassehi…pe… tedhātukāhi vedanāhi… saññāhi … cetanāhi… cittehi… saddhāhi… vīriyehi… satīhi… samādhīhi…pe… tedhātukāhi paññāhi avivittoti? Na hevaṃ vattabbe…pe….

    पुथुज्‍जनो तेधातुकेहि कम्मेहि अविवित्तोति? आमन्ता। यस्मिं खणे पुथुज्‍जनो चीवरं देति, तस्मिं खणे पठमं झानं उपसम्पज्‍ज विहरति…पे॰… आकासानञ्‍चायतनं उपसम्पज्‍ज विहरतीति? न हेवं वत्तब्बे…पे॰… यस्मिं खणे पुथुज्‍जनो पिण्डपातं देति…पे॰… सेनासनं देति…पे॰… गिलानपच्‍चयभेसज्‍जपरिक्खारं देति, तस्मिं खणे चतुत्थं झानं उपसम्पज्‍ज विहरति… नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरतीति? न हेवं वत्तब्बे…पे॰…।

    Puthujjano tedhātukehi kammehi avivittoti? Āmantā. Yasmiṃ khaṇe puthujjano cīvaraṃ deti, tasmiṃ khaṇe paṭhamaṃ jhānaṃ upasampajja viharati…pe… ākāsānañcāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe… yasmiṃ khaṇe puthujjano piṇḍapātaṃ deti…pe… senāsanaṃ deti…pe… gilānapaccayabhesajjaparikkhāraṃ deti, tasmiṃ khaṇe catutthaṃ jhānaṃ upasampajja viharati… nevasaññānāsaññāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe….

    ८८०. न वत्तब्बं – ‘‘पुथुज्‍जनो तेधातुकेहि कम्मेहि अविवित्तो’’ति? आमन्ता । पुथुज्‍जनस्स रूपधातुअरूपधातूपगं कम्मं परिञ्‍ञातन्ति? न हेवं वत्तब्बे। तेन हि पुथुज्‍जनो तेधातुकेहि कम्मेहि अविवित्तोति…पे॰…।

    880. Na vattabbaṃ – ‘‘puthujjano tedhātukehi kammehi avivitto’’ti? Āmantā . Puthujjanassa rūpadhātuarūpadhātūpagaṃ kammaṃ pariññātanti? Na hevaṃ vattabbe. Tena hi puthujjano tedhātukehi kammehi avivittoti…pe….

    अविवित्तकथा निट्ठिता।

    Avivittakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. अविवित्तकथावण्णना • 2. Avivittakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact