Library / Tipiṭaka / д̇ибидага • Tipiṭaka / ан̇г̇уд̇д̇аранигааяа • Aṅguttaranikāya

    6. ааяаажанасуд̇д̇ам̣

    6. Āyācanasuttaṃ

    176. ‘‘сад̣̇д̇хо, бхигкавз, бхигку звам̣ саммаа ааяаажамаано ааяаажзяяа – ‘д̇аад̣̇исо хоми яаад̣̇исаа саарибуд̇д̇амог̇г̇аллаанаа’д̇и 1. зсаа, бхигкавз , д̇улаа зд̇ам̣ бамаан̣ам̣ мама саавагаанам̣ бхигкуунам̣, яад̣̇ид̣̇ам̣ саарибуд̇д̇амог̇г̇аллаанаа.

    176. ‘‘Saddho, bhikkhave, bhikkhu evaṃ sammā āyācamāno āyāceyya – ‘tādiso homi yādisā sāriputtamoggallānā’ti 2. Esā, bhikkhave , tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ, yadidaṃ sāriputtamoggallānā.

    ‘‘сад̣̇д̇хаа, бхигкавз, бхигкуний звам̣ саммаа ааяаажамаанаа ааяаажзяяа – ‘д̇аад̣̇исаа хоми яаад̣̇исаа кзмаа жа бхигкуний уббалаван̣н̣аа жаа’д̇и. зсаа, бхигкавз, д̇улаа зд̇ам̣ бамаан̣ам̣ мама саавигаанам̣ бхигкунийнам̣, яад̣̇ид̣̇ам̣ кзмаа жа бхигкуний уббалаван̣н̣аа жа.

    ‘‘Saddhā, bhikkhave, bhikkhunī evaṃ sammā āyācamānā āyāceyya – ‘tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ, yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.

    ‘‘сад̣̇д̇хо, бхигкавз, убаасаго звам̣ саммаа ааяаажамаано ааяаажзяяа – ‘д̇аад̣̇исо хоми яаад̣̇исо жид̇д̇о жа г̇ахабад̇и хад̇т̇аго жа аал̣аваго’д̇и. зсаа, бхигкавз, д̇улаа зд̇ам̣ бамаан̣ам̣ мама саавагаанам̣ убаасагаанам̣, яад̣̇ид̣̇ам̣ жид̇д̇о жа г̇ахабад̇и хад̇т̇аго жа аал̣аваго.

    ‘‘Saddho, bhikkhave, upāsako evaṃ sammā āyācamāno āyāceyya – ‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ, yadidaṃ citto ca gahapati hatthako ca āḷavako.

    ‘‘сад̣̇д̇хаа, бхигкавз, убаасигаа звам̣ саммаа ааяаажамаанаа ааяаажзяяа – ‘д̇аад̣̇исаа хоми яаад̣̇исаа куж̇ж̇уд̇д̇араа жа убаасигаа взл̣уган̣д̣агияаа жа нанд̣̇амаад̇аа’д̇и. зсаа, бхигкавз, д̇улаа зд̇ам̣ бамаан̣ам̣ мама саавигаанам̣ убаасигаанам̣, яад̣̇ид̣̇ам̣ куж̇ж̇уд̇д̇араа жа убаасигаа взл̣уган̣д̣агияаа жа нанд̣̇амаад̇аа’’д̇и. чадтам̣.

    ‘‘Saddhā, bhikkhave, upāsikā evaṃ sammā āyācamānā āyāceyya – ‘tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti. Esā, bhikkhave, tulā etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ, yadidaṃ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’’ti. Chaṭṭhaṃ.







    Footnotes:
    1. а. ни. 2.131 ид̣̇ам̣ суд̇д̇ам̣ ааг̇ад̇ам̣
    2. a. ni. 2.131 idaṃ suttaṃ āgataṃ



    Related texts:



    адтагат̇аа • Aṭṭhakathā / суд̇д̇абидага (адтагат̇аа) • Suttapiṭaka (aṭṭhakathā) / ан̇г̇уд̇д̇аранигааяа (адтагат̇аа) • Aṅguttaranikāya (aṭṭhakathā) / 5. убаваан̣асуд̇д̇аван̣н̣анаа • 5. Upavāṇasuttavaṇṇanā

    дийгаа • Tīkā / суд̇д̇абидага (дийгаа) • Suttapiṭaka (ṭīkā) / ан̇г̇уд̇д̇аранигааяа (дийгаа) • Aṅguttaranikāya (ṭīkā) / 5-6. убаваан̣асуд̇д̇аад̣̇иван̣н̣анаа • 5-6. Upavāṇasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact