Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. အယောနိသောမနသိကာရသုတ္တံ

    5. Ayonisomanasikārasuttaṃ

    ၂၁၆. ‘‘အယောနိသော, ဘိက္ခဝေ, မနသိကရောတော အနုပ္ပန္နော စေဝ ကာမစ္ဆန္ဒော ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နော စ ကာမစ္ဆန္ဒော ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ; အနုပ္ပန္နော စေဝ ဗ္ယာပာဒော ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နော စ ဗ္ယာပာဒော ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ; အနုပ္ပန္နဉ္စေဝ ထိနမိဒ္ဓံ ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နဉ္စ ထိနမိဒ္ဓံ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ; အနုပ္ပန္နဉ္စေဝ ဥဒ္ဓစ္စကုက္ကုစ္စံ ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နဉ္စ ဥဒ္ဓစ္စကုက္ကုစ္စံ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတိ; အနုပ္ပန္နာ စေဝ ဝိစိကိစ္ဆာ ဥပ္ပဇ္ဇတိ, ဥပ္ပန္နာ စ ဝိစိကိစ္ဆာ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ သံဝတ္တတီ’’တိ။ ပဉ္စမံ။

    216. ‘‘Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī’’ti. Pañcamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact