Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. အယ္ယိကာသုတ္တံ

    2. Ayyikāsuttaṃ

    ၁၃၃. သာဝတ္ထိနိဒာနံ ။ ဧကမန္တံ နိသိန္နံ ခော ရာဇာနံ ပသေနဒိံ ကောသလံ ဘဂဝာ ဧတဒဝောစ – ‘‘ဟန္ဒ, ကုတော နု တ္ဝံ, မဟာရာဇ, အာဂစ္ဆသိ ဒိဝာဒိဝသ္သာ’’တိ?

    133. Sāvatthinidānaṃ . Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – ‘‘handa, kuto nu tvaṃ, mahārāja, āgacchasi divādivassā’’ti?

    ‘‘အယ္ယိကာ မေ, ဘန္တေ, ကာလင္ကတာ ဇိဏ္ဏာ ဝုဍ္ဎာ မဟလ္လိကာ အဒ္ဓဂတာ ဝယောအနုပ္ပတ္တာ ဝီသဝသ္သသတိကာ ဇာတိယာ။ အယ္ယိကာ ခော ပန မေ, ဘန္တေ, ပိယာ ဟောတိ မနာပာ။ ဟတ္ထိရတနေန စေပာဟံ, ဘန္တေ, လဘေယ္ယံ ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ, ဟတ္ထိရတနမ္ပာဟံ ဒဒေယ္ယံ – ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ။ အသ္သရတနေန စေပာဟံ, ဘန္တေ, လဘေယ္ယံ ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ, အသ္သရတနမ္ပာဟံ ဒဒေယ္ယံ – ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ။ ဂာမဝရေန စေပာဟံ ဘန္တေ, လဘေယ္ယံ ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ, ဂာမဝရမ္ပာဟံ ဒဒေယ္ယံ – ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ။ ဇနပဒပဒေသေန 1 စေပာဟံ, ဘန္တေ, လဘေယ္ယံ ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ, ဇနပဒပဒေသမ္ပာဟံ ဒဒေယ္ယံ – ‘မာ မေ အယ္ယိကာ ကာလမကာသီ’တိ။ ‘သဗ္ဗေ သတ္တာ, မဟာရာဇ, မရဏဓမ္မာ မရဏပရိယောသာနာ မရဏံ အနတီတာ’တိ။ ‘အစ္ဆရိယံ, ဘန္တေ, အဗ္ဘုတံ, ဘန္တေ! ယာဝသုဘာသိတမိဒံ, ဘန္တေ, ဘဂဝတာ – သဗ္ဗေ သတ္တာ မရဏဓမ္မာ မရဏပရိယောသာနာ မရဏံ အနတီတာ’’’တိ။

    ‘‘Ayyikā me, bhante, kālaṅkatā jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā vīsavassasatikā jātiyā. Ayyikā kho pana me, bhante, piyā hoti manāpā. Hatthiratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, hatthiratanampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. Assaratanena cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, assaratanampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. Gāmavarena cepāhaṃ bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, gāmavarampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. Janapadapadesena 2 cepāhaṃ, bhante, labheyyaṃ ‘mā me ayyikā kālamakāsī’ti, janapadapadesampāhaṃ dadeyyaṃ – ‘mā me ayyikā kālamakāsī’ti. ‘Sabbe sattā, mahārāja, maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’ti. ‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvasubhāsitamidaṃ, bhante, bhagavatā – sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’’’ti.

    ‘‘ဧဝမေတံ, မဟာရာဇ, ဧဝမေတံ, မဟာရာဇ! သဗ္ဗေ သတ္တာ မရဏဓမ္မာ မရဏပရိယောသာနာ မရဏံ အနတီတာ။ သေယ္ယထာပိ, မဟာရာဇ, ယာနိ ကာနိစိ ကုမ္ဘကာရဘာဇနာနိ အာမကာနိ စေဝ ပက္ကာနိ စ သဗ္ဗာနိ တာနိ ဘေဒနဓမ္မာနိ ဘေဒနပရိယောသာနာနိ ဘေဒနံ အနတီတာနိ; ဧဝမေဝ ခော, မဟာရာဇ, သဗ္ဗေ သတ္တာ မရဏဓမ္မာ မရဏပရိယောသာနာ မရဏံ အနတီတာ’’တိ။ ဣဒမဝောစ။ပေ.။

    ‘‘Evametaṃ, mahārāja, evametaṃ, mahārāja! Sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā. Seyyathāpi, mahārāja, yāni kānici kumbhakārabhājanāni āmakāni ceva pakkāni ca sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṃ anatītāni; evameva kho, mahārāja, sabbe sattā maraṇadhammā maraṇapariyosānā maraṇaṃ anatītā’’ti. Idamavoca…pe…

    ‘‘သဗ္ဗေ သတ္တာ မရိသ္သန္တိ၊ မရဏန္တဉ္ဟိ ဇီဝိတံ။

    ‘‘Sabbe sattā marissanti, maraṇantañhi jīvitaṃ;

    ယထာကမ္မံ ဂမိသ္သန္တိ၊ ပုညပာပဖလူပဂာ။

    Yathākammaṃ gamissanti, puññapāpaphalūpagā;

    နိရယံ ပာပကမ္မန္တာ၊ ပုညကမ္မာ စ သုဂ္ဂတိံ။

    Nirayaṃ pāpakammantā, puññakammā ca suggatiṃ.

    ‘‘တသ္မာ ကရေယ္ယ ကလ္ယာဏံ၊ နိစယံ သမ္ပရာယိကံ။

    ‘‘Tasmā kareyya kalyāṇaṃ, nicayaṃ samparāyikaṃ;

    ပုညာနိ ပရလောကသ္မိံ၊ ပတိဋ္ဌာ ဟောန္တိ ပာဏိန’’န္တိ။

    Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina’’nti.







    Footnotes:
    1. ဇနပဒေန (သီ. သ္ယာ. ပီ.)
    2. janapadena (sī. syā. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. အယ္ယိကာသုတ္တဝဏ္ဏနာ • 2. Ayyikāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂. အယ္ယိကာသုတ္တဝဏ္ဏနာ • 2. Ayyikāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact