Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. ဗလသုတ္တံ

    5. Balasuttaṃ

    . ‘‘စတ္တာရိမာနိ, ဘိက္ခဝေ, ဗလာနိ။ ကတမာနိ စတ္တာရိ? ပညာဗလံ, ဝီရိယဗလံ, အနဝဇ္ဇဗလံ, သင္ဂာဟဗလံ။ ကတမဉ္စ, ဘိက္ခဝေ, ပညာဗလံ? ယေ ဓမ္မာ ကုသလာ ကုသလသင္ခာတာ ယေ ဓမ္မာ အကုသလာ အကုသလသင္ခာတာ ယေ ဓမ္မာ သာဝဇ္ဇာ သာဝဇ္ဇသင္ခာတာ ယေ ဓမ္မာ အနဝဇ္ဇာ အနဝဇ္ဇသင္ခာတာ ယေ ဓမ္မာ ကဏ္ဟာ ကဏ္ဟသင္ခာတာ ယေ ဓမ္မာ သုက္ကာ သုက္ကသင္ခာတာ ယေ ဓမ္မာ သေဝိတဗ္ဗာ သေဝိတဗ္ဗသင္ခာတာ ယေ ဓမ္မာ အသေဝိတဗ္ဗာ အသေဝိတဗ္ဗသင္ခာတာ ယေ ဓမ္မာ နာလမရိယာ နာလမရိယသင္ခာတာ ယေ ဓမ္မာ အလမရိယာ အလမရိယသင္ခာတာ, တ္ယာသ္သ ဓမ္မာ ပညာယ ဝောဒိဋ္ဌာ ဟောန္တိ ဝောစရိတာ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ပညာဗလံ။

    5. ‘‘Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Katamañca, bhikkhave, paññābalaṃ? Ye dhammā kusalā kusalasaṅkhātā ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā. Idaṃ vuccati, bhikkhave, paññābalaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဝီရိယဗလံ? ယေ ဓမ္မာ အကုသလာ အကုသလသင္ခာတာ ယေ ဓမ္မာ သာဝဇ္ဇာ သာဝဇ္ဇသင္ခာတာ ယေ ဓမ္မာ ကဏ္ဟာ ကဏ္ဟသင္ခာတာ ယေ ဓမ္မာ အသေဝိတဗ္ဗာ အသေဝိတဗ္ဗသင္ခာတာ ယေ ဓမ္မာ နာလမရိယာ နာလမရိယသင္ခာတာ, တေသံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ယေ ဓမ္မာ ကုသလာ ကုသလသင္ခာတာ ယေ ဓမ္မာ အနဝဇ္ဇာ အနဝဇ္ဇသင္ခာတာ ယေ ဓမ္မာ သုက္ကာ သုက္ကသင္ခာတာ ယေ ဓမ္မာ သေဝိတဗ္ဗာ သေဝိတဗ္ဗသင္ခာတာ ယေ ဓမ္မာ အလမရိယာ အလမရိယသင္ခာတာ, တေသံ ဓမ္မာနံ ပဋိလာဘာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝီရိယဗလံ။

    ‘‘Katamañca , bhikkhave, vīriyabalaṃ? Ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, အနဝဇ္ဇဗလံ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော အနဝဇ္ဇေန ကာယကမ္မေန သမန္နာဂတော ဟောတိ, အနဝဇ္ဇေန ဝစီကမ္မေန သမန္နာဂတော ဟောတိ, အနဝဇ္ဇေန မနောကမ္မေန သမန္နာဂတော ဟောတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, အနဝဇ္ဇဗလံ။

    ‘‘Katamañca, bhikkhave, anavajjabalaṃ? Idha, bhikkhave, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati, bhikkhave, anavajjabalaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, သင္ဂာဟဗလံ? စတ္တာရိမာနိ, ဘိက္ခဝေ, သင္ဂဟဝတ္ထူနိ – ဒာနံ, ပေယ္ယဝဇ္ဇံ, အတ္ထစရိယာ, သမာနတ္တတာ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ဒာနာနံ ယဒိဒံ ဓမ္မဒာနံ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, ပေယ္ယဝဇ္ဇာနံ ယဒိဒံ အတ္ထိကသ္သ ဩဟိတသောတသ္သ ပုနပ္ပုနံ ဓမ္မံ ဒေသေတိ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, အတ္ထစရိယာနံ ယဒိဒံ အသ္သဒ္ဓံ သဒ္ဓာသမ္ပဒာယ သမာဒပေတိ နိဝေသေတိ ပတိဋ္ဌာပေတိ, ဒုသ္သီလံ သီလသမ္ပဒာယ။ ပေ.။ မစ္ဆရိံ စာဂသမ္ပဒာယ။ပေ.။ ဒုပ္ပညံ ပညာသမ္ပဒာယ သမာဒပေတိ နိဝေသေတိ ပတိဋ္ဌာပေတိ။ ဧတဒဂ္ဂံ, ဘိက္ခဝေ, သမာနတ္တတာနံ ယဒိဒံ သောတာပန္နော သောတာပန္နသ္သ သမာနတ္တော, သကဒာဂာမီ သကဒာဂာမိသ္သ သမာနတ္တော, အနာဂာမီ အနာဂာမိသ္သ သမာနတ္တော, အရဟာ အရဟတော သမာနတ္တော။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သင္ဂာဟဗလံ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ ဗလာနိ။

    ‘‘Katamañca , bhikkhave, saṅgāhabalaṃ? Cattārimāni, bhikkhave, saṅgahavatthūni – dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā. Etadaggaṃ, bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ, bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ, bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīlaṃ sīlasampadāya… pe… macchariṃ cāgasampadāya…pe… duppaññaṃ paññāsampadāya samādapeti niveseti patiṭṭhāpeti. Etadaggaṃ, bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahā arahato samānatto. Idaṃ vuccati, bhikkhave, saṅgāhabalaṃ. Imāni kho, bhikkhave, cattāri balāni.

    ‘‘ဣမေဟိ ခော, ဘိက္ခဝေ, စတူဟိ ဗလေဟိ သမန္နာဂတော အရိယသာဝကော ပဉ္စ ဘယာနိ သမတိက္ကန္တော ဟောတိ။ ကတမာနိ ပဉ္စ? အာဇီဝိကဘယံ, အသိလောကဘယံ, ပရိသသာရဇ္ဇဘယံ, မရဏဘယံ , ဒုဂ္ဂတိဘယံ။ သ ခော သော, ဘိက္ခဝေ, အရိယသာဝကော ဣတိ ပဋိသဉ္စိက္ခတိ – ‘နာဟံ အာဇီဝိကဘယသ္သ ဘာယာမိ။ ကိသ္သာဟံ အာဇီဝိကဘယသ္သ ဘာယိသ္သာမိ? အတ္ထိ မေ စတ္တာရိ ဗလာနိ – ပညာဗလံ, ဝီရိယဗလံ, အနဝဇ္ဇဗလံ, သင္ဂာဟဗလံ။ ဒုပ္ပညော ခော အာဇီဝိကဘယသ္သ ဘာယေယ္ယ။ ကုသီတော အာဇီဝိကဘယသ္သ ဘာယေယ္ယ။ သာဝဇ္ဇကာယကမ္မန္တဝစီကမ္မန္တမနောကမ္မန္တော အာဇီဝိကဘယသ္သ ဘာယေယ္ယ။ အသင္ဂာဟကော အာဇီဝိကဘယသ္သ ဘာယေယ္ယ။ နာဟံ အသိလောကဘယသ္သ ဘာယာမိ။ပေ.။ နာဟံ ပရိသသာရဇ္ဇဘယသ္သ ဘာယာမိ။ပေ.။ နာဟံ မရဏဘယသ္သ ဘာယာမိ။ပေ.။ နာဟံ ဒုဂ္ဂတိဘယသ္သ ဘာယာမိ။ ကိသ္သာဟံ ဒုဂ္ဂတိဘယသ္သ ဘာယိသ္သာမိ? အတ္ထိ မေ စတ္တာရိ ဗလာနိ – ပညာဗလံ, ဝီရိယဗလံ, အနဝဇ္ဇဗလံ, သင္ဂာဟဗလံ။ ဒုပ္ပညော ခော ဒုဂ္ဂတိဘယသ္သ ဘာယေယ္ယ။ ကုသီတော ဒုဂ္ဂတိဘယသ္သ ဘာယေယ္ယ။ သာဝဇ္ဇကာယကမ္မန္တဝစီကမ္မန္တမနောကမ္မန္တော ဒုဂ္ဂတိဘယသ္သ ဘာယေယ္ယ။ အသင္ဂာဟကော ဒုဂ္ဂတိဘယသ္သ ဘာယေယ္ယ။ ဣမေဟိ ခော, ဘိက္ခဝေ, စတူဟိ ဗလေဟိ သမန္နာဂတော အရိယသာဝကော ဣမာနိ ပဉ္စ ဘယာနိ သမတိက္ကန္တော ဟောတီ’’တိ။ ပဉ္စမံ။

    ‘‘Imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako pañca bhayāni samatikkanto hoti. Katamāni pañca? Ājīvikabhayaṃ, asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ , duggatibhayaṃ. Sa kho so, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘nāhaṃ ājīvikabhayassa bhāyāmi. Kissāhaṃ ājīvikabhayassa bhāyissāmi? Atthi me cattāri balāni – paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya. Kusīto ājīvikabhayassa bhāyeyya. Sāvajjakāyakammantavacīkammantamanokammanto ājīvikabhayassa bhāyeyya. Asaṅgāhako ājīvikabhayassa bhāyeyya. Nāhaṃ asilokabhayassa bhāyāmi…pe… nāhaṃ parisasārajjabhayassa bhāyāmi…pe… nāhaṃ maraṇabhayassa bhāyāmi…pe… nāhaṃ duggatibhayassa bhāyāmi. Kissāhaṃ duggatibhayassa bhāyissāmi? Atthi me cattāri balāni – paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgāhabalaṃ. Duppañño kho duggatibhayassa bhāyeyya. Kusīto duggatibhayassa bhāyeyya. Sāvajjakāyakammantavacīkammantamanokammanto duggatibhayassa bhāyeyya. Asaṅgāhako duggatibhayassa bhāyeyya. Imehi kho, bhikkhave, catūhi balehi samannāgato ariyasāvako imāni pañca bhayāni samatikkanto hotī’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၅. ဗလသုတ္တဝဏ္ဏနာ • 5. Balasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄-၅. နန္ဒကသုတ္တာဒိဝဏ္ဏနာ • 4-5. Nandakasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact