Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā)

    ၄. ဝိဘင္ဂဝဂ္ဂော

    4. Vibhaṅgavaggo

    ၁. ဘဒ္ဒေကရတ္တသုတ္တဝဏ္ဏနာ

    1. Bhaddekarattasuttavaṇṇanā

    ၂၇၂. ဧကာ ရတ္တိ ဧကရတ္တော, ဘဒ္ဒော ဧကရတ္တော ဧတသ္သာတိ ဘဒ္ဒေကရတ္တံ, ဝိပသ္သနံ ပရိဗ္ရူဟေန္တော ပုဂ္ဂလော။ တေနာဟ – ‘‘ဝိပသ္သနာနုယောဂသမန္နာဂတတ္တာ’’တိ။ တံ ဥဒ္ဒိသ္သ ပဝတ္တိယာ ပန ဘဒ္ဒေကရတ္တသဟစရဏတော ဘဒ္ဒေကရတ္တော။ တေနာဟ ဘဂဝာ – ‘‘ဘဒ္ဒေကရတ္တသ္သ ဝော, ဘိက္ခဝေ, ဥဒ္ဒေသဉ္စ ဝိဘင္ဂဉ္စ ဒေသေသ္သာမီ’’တိ။ ဒေသေတဗ္ဗမတ္ထံ ဥဒ္ဒိသတိ ဧတေနာတိ ဥဒ္ဒေသော, သင္ခေပဒေသနာ ဧဝ။ ယသ္မာ ပန နိဒ္ဒေသပဒာနံ ဇနနိဋ္ဌာနေ ဌိတတ္တာ မာတာ ဝိယာတိ မာတိကာတိ ဝုစ္စတိ, တသ္မာဟ ‘‘ဥဒ္ဒေသန္တိ မာတိက’’န္တိ။ ဥဒ္ဒိဋ္ဌမတ္ထံ ဝိဘဇတိ ဧတေနာတိ ဝိဘင္ဂော ဝိတ္ထာရဒေသနာ, တေနာဟ – ‘‘ဝိတ္ထာရဘာဇနိယ’’န္တိ ‘‘ယထာဥဒ္ဒိဋ္ဌမတ္ထံ ဝိတ္ထာရတော ဘာဇေတိ ဝိဘဇတိ ဧတေနာ’’တိ ကတ္ဝာ။

    272. Ekā ratti ekaratto, bhaddo ekaratto etassāti bhaddekarattaṃ, vipassanaṃ paribrūhento puggalo. Tenāha – ‘‘vipassanānuyogasamannāgatattā’’ti. Taṃ uddissa pavattiyā pana bhaddekarattasahacaraṇato bhaddekaratto. Tenāha bhagavā – ‘‘bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’’ti. Desetabbamatthaṃ uddisati etenāti uddeso, saṅkhepadesanā eva. Yasmā pana niddesapadānaṃ jananiṭṭhāne ṭhitattā mātā viyāti mātikāti vuccati, tasmāha ‘‘uddesanti mātika’’nti. Uddiṭṭhamatthaṃ vibhajati etenāti vibhaṅgo vitthāradesanā, tenāha – ‘‘vitthārabhājaniya’’nti ‘‘yathāuddiṭṭhamatthaṃ vitthārato bhājeti vibhajati etenā’’ti katvā.

    ဥပ္ပာဒာဒိခဏတ္တယံ ပတ္ဝာ အတိက္ကမံ အတိက္ကန္တံ အတီတံ။ တံ ပန အတ္ထတော ဝိဂတံ ခန္ဓပဉ္စကန္တိ အာဟ ‘‘အတီတေ ခန္ဓပဉ္စကေ’’တိ။ တဏ္ဟာဒိဋ္ဌီဟိ နာနုဂစ္ဆေယ္ယာတိ တဏ္ဟာဒိဋ္ဌာဘိနန္ဒနာဟိ နာနုဘဝေယ္ယ, နာဘိနန္ဒေယ္ယာတိ အတ္ထော။ ယထာ ‘‘နိစ္စ’’န္တိအာဒိနာ ဝိပရီတဂ္ဂာဟဝသေန အတီတေသု ရူပာဒီသု မိစ္ဆာအဘိနိဝိသနံ ပရာမာသော ဒိဋ္ဌာဘိနန္ဒနာ; ဧဝံ ‘‘နိစ္စ’’န္တိအာဒိနာ ဝိပရီတဂ္ဂာဟဝသေန အနာဂတေသု ရူပာဒီသု မိစ္ဆာအဘိနိဝိသနံ ပရာမာသော ဒိဋ္ဌိ ကမ္မသမာဒာနံ ဒိဋ္ဌိပတ္ထနာတိ တံ ပဋိက္ခိပန္တော အာဟ – ‘‘တဏ္ဟာဒိဋ္ဌီဟိ န ပတ္ထေယ္ယာ’’တိ။ ယဒတီတန္တိ ဧတ္ထ ဣတိ-သဒ္ဒော အာဒိအတ္ထော။ တေန ‘‘အပတ္တ’’န္တိ ပဒံ သင္ဂဏ္ဟာတိ။ တမ္ပိ ဟိ ကာရဏဝစနံ။ တေနာဟ ‘‘ယသ္မာ စာ’’တိ။ တတ္ထာယမဓိပ္ပာယော, ‘‘အတီတံ တဏ္ဟာဒိဝသေန နာဘိနန္ဒိတဗ္ဗံ သဗ္ဗသော အဝိဇ္ဇမာနတ္တာ သသဝိသာဏံ ဝိယ, တထာ အနာဂတမ္ပိ န ပတ္ထေတဗ္ဗ’’န္တိ။ တတ္ထ သိယာ – အတီတံ နာဘိနန္ဒိတဗ္ဗံ အဘိနန္ဒနာယ နိပ္ပယောဇနတ္တာ, အနာဂတပတ္ထနာ ပန သဖလာပိ သိယာတိ န သဗ္ဗသော ပဋိက္ခိပိတဗ္ဗာတိ? န, တသ္သာပိ သဝိဃာတဘာဝေန ပဋိက္ခိပိတဗ္ဗတော။ တေနာဟ ‘‘ယသ္မာ’’တိအာဒိ။ တတ္ထ ပဟီနန္တိ နိသ္သဋ္ဌသဘာဝံ။ နိရုဒ္ဓန္တိ ဘဂ္ဂံ။ အတ္ထင္ဂတန္တိ ဝိနာသံ။ အပ္ပတ္တန္တိ သဘာဝံ ဥပ္ပာဒာဒိကံ အသမ္ပတ္တံ။ အဇာတန္တိ န ဇာတံ။ အနိဗ္ဗတ္တန္တိ တသ္သေဝ ဝေဝစနံ။

    Uppādādikhaṇattayaṃ patvā atikkamaṃ atikkantaṃ atītaṃ. Taṃ pana atthato vigataṃ khandhapañcakanti āha ‘‘atīte khandhapañcake’’ti. Taṇhādiṭṭhīhi nānugaccheyyāti taṇhādiṭṭhābhinandanāhi nānubhaveyya, nābhinandeyyāti attho. Yathā ‘‘nicca’’ntiādinā viparītaggāhavasena atītesu rūpādīsu micchāabhinivisanaṃ parāmāso diṭṭhābhinandanā; evaṃ ‘‘nicca’’ntiādinā viparītaggāhavasena anāgatesu rūpādīsu micchāabhinivisanaṃ parāmāso diṭṭhi kammasamādānaṃ diṭṭhipatthanāti taṃ paṭikkhipanto āha – ‘‘taṇhādiṭṭhīhi na pattheyyā’’ti. Yadatītanti ettha iti-saddo ādiattho. Tena ‘‘apatta’’nti padaṃ saṅgaṇhāti. Tampi hi kāraṇavacanaṃ. Tenāha ‘‘yasmā cā’’ti. Tatthāyamadhippāyo, ‘‘atītaṃ taṇhādivasena nābhinanditabbaṃ sabbaso avijjamānattā sasavisāṇaṃ viya, tathā anāgatampi na patthetabba’’nti. Tattha siyā – atītaṃ nābhinanditabbaṃ abhinandanāya nippayojanattā, anāgatapatthanā pana saphalāpi siyāti na sabbaso paṭikkhipitabbāti? Na, tassāpi savighātabhāvena paṭikkhipitabbato. Tenāha ‘‘yasmā’’tiādi. Tattha pahīnanti nissaṭṭhasabhāvaṃ. Niruddhanti bhaggaṃ. Atthaṅgatanti vināsaṃ. Appattanti sabhāvaṃ uppādādikaṃ asampattaṃ. Ajātanti na jātaṃ. Anibbattanti tasseva vevacanaṃ.

    ယတ္ထ ယတ္ထာတိ ယသ္မိံ ယသ္မိံ ခဏေ, ယသ္မိံ ယသ္မိံ ဝာ ဓမ္မပုဉ္ဇေ ဥပ္ပန္နံ, တံ သဗ္ဗမ္ပိ အသေသေတ္ဝာ။ အရညာဒီသု ဝာတိ ဝာ-သဒ္ဒော အနိယမတ္ထော။ တေန အရညေ ဝာ ရုက္ခမူလေ ဝာ ပဗ္ဗတကန္ဒရာဒီသု ဝာတိ ဌာနနိယမာဘာဝာ အနုပသ္သနာယ သာတစ္စကာရိတံ ဒသ္သေတိ။ ယမကာဒိဝသေန ပရိဗ္ရူဟိယမာနာ ဝိပသ္သနာ ဝိယ ပဋိပက္ခေဟိ အကောပနိယာဝ ဟောတီတိ အာဟ – ‘‘အသံဟီရံ အသံကုပ္ပန္တိ ဣဒံ ဝိပသ္သနာပဋိဝိပသ္သနာဒသ္သနတ္ထံ ဝုတ္တ’’န္တိ။ ဂာထာယမယမတ္ထော ဝိပသ္သနာဝသေန ယုဇ္ဇတီတိ အာဟ – ‘‘ဝိပသ္သနာ ဟီ’’တိအာဒိ။ ကိံ ဧတာယ ပရိယာယကထာယာတိ နိပ္ပရိယာယတောဝ အသံဟီရံ အသံကုပ္ပံ ဒသ္သေတုံ, ‘‘အထ ဝာ’’တိအာဒိ ဝုတ္တံ။ ကထံ ပန နိစ္စသ္သ နိဗ္ဗာနသ္သ အနုဗ္ရူဟနာ ဟောတီတိ အာဟ ‘‘ပုနပ္ပုန’’န္တိအာဒိ။ ဧတေန တဒာရမ္မဏဓမ္မာ ဗ္ရူဟနာယ, တေသံ အာရမ္မဏမ္ပိ အတ္ထတော အနုဗ္ရူဟိတံ နာမ ဟောတိ ဗဟုလံ မနသိကာရေနာတိ ဒသ္သေတိ။

    Yattha yatthāti yasmiṃ yasmiṃ khaṇe, yasmiṃ yasmiṃ vā dhammapuñje uppannaṃ, taṃ sabbampi asesetvā. Araññādīsu vāti -saddo aniyamattho. Tena araññe vā rukkhamūle vā pabbatakandarādīsu vāti ṭhānaniyamābhāvā anupassanāya sātaccakāritaṃ dasseti. Yamakādivasena paribrūhiyamānā vipassanā viya paṭipakkhehi akopaniyāva hotīti āha – ‘‘asaṃhīraṃ asaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vutta’’nti. Gāthāyamayamattho vipassanāvasena yujjatīti āha – ‘‘vipassanā hī’’tiādi. Kiṃ etāya pariyāyakathāyāti nippariyāyatova asaṃhīraṃ asaṃkuppaṃ dassetuṃ, ‘‘atha vā’’tiādi vuttaṃ. Kathaṃ pana niccassa nibbānassa anubrūhanā hotīti āha ‘‘punappuna’’ntiādi. Etena tadārammaṇadhammā brūhanāya, tesaṃ ārammaṇampi atthato anubrūhitaṃ nāma hoti bahulaṃ manasikārenāti dasseti.

    အာဒိတော တာပနံ အာတာပနံ, တေန အာရမ္ဘဓာတုမာဟ။ ပရိတော တာပနံ ပရိတာပနံ, တေန နိက္ကမဓာတုပရက္ကမဓာတုယော စာတိ။ တသ္သ သေနာတိ တသ္သ မစ္စုနော သဟကရဏဋ္ဌေန သေနာ ဝိယာတိ သေနာ။ သင္ဂရောတိအာဒီသု မိတ္တာကာရဂ္ဂဟဏေန သာမပယောဂမာဟ။ လဉ္ဇဂ္ဂဟဏေန လဉ္ဇဒာနံ, တေန ဒာနပ္ပယောဂံ။ ဗလရာသီတိ ဟတ္ထိအသ္သာဒိဗလကာယော။ တေန ဒဏ္ဍဘေဒာနိ ဝဒတိ။ ဘေဒောပိ ဟိ ဗလဝတော ဧဝ ဣဇ္ဈတိ, သ္ဝာယံ စတုဗ္ဗိဓောပိ ဥပာယယောဂေန သမ္ပဝတ္တီယတိ။ တတ္ထ တတ္ထ စ သင္ဂံ အာသတ္တိံ အရတိ ဒေတီတိ သင္ဂရော ပုဗ္ဗဘာဂေ ဝာ သင္ဂရဏဝသေန တသ္သ ပဋိဇာနနဝသေန ပဝတ္တနတော။

    Ādito tāpanaṃ ātāpanaṃ, tena ārambhadhātumāha. Parito tāpanaṃ paritāpanaṃ, tena nikkamadhātuparakkamadhātuyo cāti. Tassa senāti tassa maccuno sahakaraṇaṭṭhena senā viyāti senā. Saṅgarotiādīsu mittākāraggahaṇena sāmapayogamāha. Lañjaggahaṇena lañjadānaṃ, tena dānappayogaṃ. Balarāsīti hatthiassādibalakāyo. Tena daṇḍabhedāni vadati. Bhedopi hi balavato eva ijjhati, svāyaṃ catubbidhopi upāyayogena sampavattīyati. Tattha tattha ca saṅgaṃ āsattiṃ arati detīti saṅgaro pubbabhāge vā saṅgaraṇavasena tassa paṭijānanavasena pavattanato.

    ဥဋ္ဌာဟကံ ဥဋ္ဌာနဝီရိယသမ္ပန္နံ။ သပရဟိတသီဝနလက္ခဏေန အသာဓုဘာဝပရမ္မုခဘာဝဂမနေန ဝာ သန္တော

    Uṭṭhāhakaṃ uṭṭhānavīriyasampannaṃ. Saparahitasīvanalakkhaṇena asādhubhāvaparammukhabhāvagamanena vā santo.

    ၂၇၃. မနုညရူပဝသေနေဝ ဧဝံရူပော အဟောသီန္တိ အတီတံ အန္ဝာဂမေတိ တတ္ထ နန္ဒိယာသမန္ဝာနယနတော။ ဝေဒနာဒီသုပိ ဧသေဝ နယော။ ကုသလသုခသောမနသ္သဝေဒနာဝသေနာတိ ကုသလဝေဒနာဝသေန သုခဝေဒနာဝသေန သောမနသ္သဝေဒနာဝသေနာတိ ပစ္စေကံ ဝေဒနာသဒ္ဒော ယောဇေတဗ္ဗော။ တဏ္ဟာဘိနန္ဒနာယ သတိ ဒိဋ္ဌာဘိနန္ဒနာ သိဒ္ဓာ ဧဝာတိ – ‘‘တဏ္ဟံ သမန္ဝာနေတိ’’ဣစ္စေဝ ဝုတ္တံ။ ဟီနရူပာဒိ။ပေ.။ န မညတိ အမနုညောပိ သမာနော သမနုညဘာဝသ္သေဝ ဝသေန မညနာယ ပဝတ္တနတော။ နာနုပဝတ္တယတိ ဝိက္ခမ္ဘနဝသေန နန္ဒိယာ ဒူရီကတတ္တာ။

    273.Manuññarūpavaseneva evaṃrūpo ahosīnti atītaṃ anvāgameti tattha nandiyāsamanvānayanato. Vedanādīsupi eseva nayo. Kusalasukhasomanassavedanāvasenāti kusalavedanāvasena sukhavedanāvasena somanassavedanāvasenāti paccekaṃ vedanāsaddo yojetabbo. Taṇhābhinandanāya sati diṭṭhābhinandanā siddhā evāti – ‘‘taṇhaṃ samanvāneti’’icceva vuttaṃ. Hīnarūpādi…pe… na maññati amanuññopi samāno samanuññabhāvasseva vasena maññanāya pavattanato. Nānupavattayati vikkhambhanavasena nandiyā dūrīkatattā.

    ၂၇၄. ဥဠာရသုန္ဒရဘာဝမုခေနေဝ အနာဂတေသုပိ ရူပာဒီသု တဏ္ဟာဒိဋ္ဌိကပ္ပနာ ပဝတ္တတီတိ အာဟ – ‘‘ဧဝံရူပော။ပေ.။ ဝေဒိတဗ္ဗာ’’တိ။

    274. Uḷārasundarabhāvamukheneva anāgatesupi rūpādīsu taṇhādiṭṭhikappanā pavattatīti āha – ‘‘evaṃrūpo…pe… veditabbā’’ti.

    ၂၇၅. ဝတ္တဗ္ဗံ သိယာတိ ယထာ နန္ဒိယာ အသမန္ဝာနယနဇောတနံ ဗ္ယတိရေကမုခေန ပတိဋ္ဌပေတုံ, ‘‘အတီတံ န န္ဝာဂမေယ္ယာ’’တိ ဥဒ္ဒေသသ္သ, ‘‘ကထဉ္စ, ဘိက္ခဝေ, အတီတံ အန္ဝာဂမေတီ’’တိအာဒိနာ (မ. နိ. ၃.၂၇၃) ဝိဘင္ဂော ဝုတ္တော, ဧဝံ ‘‘ပစ္စုပ္ပန္နဉ္စ ယော ဓမ္မ’’န္တိအာဒိကသ္သ ဥဒ္ဒေသသ္သ ဗ္ယတိရေကမုခေန ဝိဘင္ဂေ ဝုစ္စမာနေ ဝိပသ္သနာပဋိက္ခေပဝသေန, ‘‘ကထဉ္စ။ပေ.။ ဝတ္တဗ္ဗံ သိယာ’’တိ ဝုတ္တံ။ တယိဒံ ပရမဂမ္ဘီရံ သတ္ထုဒေသနာနယံ အနုပဓာရေတ္ဝာ စောဒိတံ, ယသ္မာ ‘‘ပစ္စုပ္ပန္နဉ္စ ယော ဓမ္မ’’န္တိအာဒိကသ္သ ဥဒ္ဒေသသ္သ ဗ္ယတိရေကမုခေနေဝ ဝိပသ္သနာပဋိက္ခေပဝသေန, ‘‘ကထဉ္စ, ဘိက္ခဝေ, ပစ္စုပ္ပန္နေသူ’’တိ ဝိဘင္ဂဒေသနာ သမ္ပဝတ္တတိ။ တေနာဟ ‘‘ယသ္မာ ပနာ’’တိအာဒိ။ တတ္ထ တသ္သာ ဧဝာတိ ဝိပသ္သနာယ ဧဝ။ အဘာဝံ ဒသ္သေတုံ သံဟီရတီတိ မာတိကံ ဥဒ္ဓရိတ္ဝာတိ ကထေတုကမ္ယတာယ မာတိကာဝသေန ပဒုဒ္ဓာရံ ကတ္ဝာ, ‘‘ဣဓ, ဘိက္ခဝေ, အသုတဝာ သုတဝာ’’တိ စ အာဒိနာ ဝိတ္ထာရော ဝုတ္တော။ ဝိပသ္သနာယ အဘာဝတောတိ ဝိပသ္သနာယ အဘာဝိတတာယ အဝိက္ခမ္ဘိတတာယ တဏ္ဟာဒိဋ္ဌီဟိ သပတ္တေဟိ ဝိယ တတ္ထ တတ္ထ ဌပနာယ အာကဍ္ဎီယတိ, တတ္ထ တတ္ထ ဝိသယေ တတော ဧဝ အပာယသမုဒ္ဒံ သံသာရသမုဒ္ဒံ အာနီယတိ။ သုက္ကပက္ခော ဝုတ္တဝိပရိယာယေန ဝေဒိတဗ္ဗော။ သေသံ သုဝိညေယ္ယမေဝ။

    275.Vattabbaṃ siyāti yathā nandiyā asamanvānayanajotanaṃ byatirekamukhena patiṭṭhapetuṃ, ‘‘atītaṃ na nvāgameyyā’’ti uddesassa, ‘‘kathañca, bhikkhave, atītaṃ anvāgametī’’tiādinā (ma. ni. 3.273) vibhaṅgo vutto, evaṃ ‘‘paccuppannañca yo dhamma’’ntiādikassa uddesassa byatirekamukhena vibhaṅge vuccamāne vipassanāpaṭikkhepavasena, ‘‘kathañca…pe… vattabbaṃ siyā’’ti vuttaṃ. Tayidaṃ paramagambhīraṃ satthudesanānayaṃ anupadhāretvā coditaṃ, yasmā ‘‘paccuppannañca yo dhamma’’ntiādikassa uddesassa byatirekamukheneva vipassanāpaṭikkhepavasena, ‘‘kathañca, bhikkhave, paccuppannesū’’ti vibhaṅgadesanā sampavattati. Tenāha ‘‘yasmā panā’’tiādi. Tattha tassā evāti vipassanāya eva. Abhāvaṃ dassetuṃ saṃhīratīti mātikaṃ uddharitvāti kathetukamyatāya mātikāvasena paduddhāraṃ katvā, ‘‘idha, bhikkhave, asutavā sutavā’’ti ca ādinā vitthāro vutto. Vipassanāya abhāvatoti vipassanāya abhāvitatāya avikkhambhitatāya taṇhādiṭṭhīhi sapattehi viya tattha tattha ṭhapanāya ākaḍḍhīyati, tattha tattha visaye tato eva apāyasamuddaṃ saṃsārasamuddaṃ ānīyati. Sukkapakkho vuttavipariyāyena veditabbo. Sesaṃ suviññeyyameva.

    ဘဒ္ဒေကရတ္တသုတ္တဝဏ္ဏနာယ လီနတ္ထပ္ပကာသနာ သမတ္တာ။

    Bhaddekarattasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya / ၁. ဘဒ္ဒေကရတ္တသုတ္တံ • 1. Bhaddekarattasuttaṃ

    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၁. ဘဒ္ဒေကရတ္တသုတ္တဝဏ္ဏနာ • 1. Bhaddekarattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact