Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၁. ဘဒ္ရကသုတ္တံ

    11. Bhadrakasuttaṃ

    ၃၆၃. ဧကံ သမယံ ဘဂဝာ မလ္လေသု ဝိဟရတိ ဥရုဝေလကပ္ပံ နာမ မလ္လာနံ နိဂမော။ အထ ခော ဘဒ္ရကော ဂာမဏိ ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော ဘဒ္ရကော ဂာမဏိ ဘဂဝန္တံ ဧတဒဝောစ – ‘‘သာဓု မေ, ဘန္တေ, ဘဂဝာ ဒုက္ခသ္သ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ ဒေသေတူ’’တိ။ ‘‘အဟဉ္စေ 1 တေ, ဂာမဏိ, အတီတမဒ္ဓာနံ အာရဗ္ဘ ဒုက္ခသ္သ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ ဒေသေယ္ယံ – ‘ဧဝံ အဟောသိ အတီတမဒ္ဓာန’န္တိ, တတ္ရ တေ သိယာ ကင္ခာ, သိယာ ဝိမတိ။ အဟံ စေ 2 တေ, ဂာမဏိ, အနာဂတမဒ္ဓာနံ အာရဗ္ဘ ဒုက္ခသ္သ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ ဒေသေယ္ယံ – ‘ဧဝံ ဘဝိသ္သတိ အနာဂတမဒ္ဓာန’န္တိ, တတ္ရာပိ တေ သိယာ ကင္ခာ, သိယာ ဝိမတိ။ အပိ စာဟံ, ဂာမဏိ, ဣဓေဝ နိသိန္နော ဧတ္ထေဝ တေ နိသိန္နသ္သ ဒုက္ခသ္သ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ ဒေသေသ္သာမိ။ တံ သုဏာဟိ , သာဓုကံ မနသိ ကရောဟိ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော ဘဒ္ရကော ဂာမဏိ ဘဂဝတော ပစ္စသ္သောသိ။ ဘဂဝာ ဧတဒဝောစ –

    363. Ekaṃ samayaṃ bhagavā mallesu viharati uruvelakappaṃ nāma mallānaṃ nigamo. Atha kho bhadrako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhadrako gāmaṇi bhagavantaṃ etadavoca – ‘‘sādhu me, bhante, bhagavā dukkhassa samudayañca atthaṅgamañca desetū’’ti. ‘‘Ahañce 3 te, gāmaṇi, atītamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ – ‘evaṃ ahosi atītamaddhāna’nti, tatra te siyā kaṅkhā, siyā vimati. Ahaṃ ce 4 te, gāmaṇi, anāgatamaddhānaṃ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṃ – ‘evaṃ bhavissati anāgatamaddhāna’nti, tatrāpi te siyā kaṅkhā, siyā vimati. Api cāhaṃ, gāmaṇi, idheva nisinno ettheva te nisinnassa dukkhassa samudayañca atthaṅgamañca desessāmi. Taṃ suṇāhi , sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho bhadrako gāmaṇi bhagavato paccassosi. Bhagavā etadavoca –

    ‘‘တံ ကိံ မညသိ, ဂာမဏိ, အတ္ထိ တေ ဥရုဝေလကပ္ပေ မနုသ္သာ ယေသံ တေ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဥပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ? ‘‘အတ္ထိ မေ, ဘန္တေ, ဥရုဝေလကပ္ပေ မနုသ္သာ ယေသံ မေ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဥပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ။ ‘‘အတ္ထိ ပန တေ, ဂာမဏိ, ဥရုဝေလကပ္ပေ မနုသ္သာ ယေသံ တေ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ နုပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ? ‘‘အတ္ထိ မေ, ဘန္တေ, ဥရုဝေလကပ္ပေ မနုသ္သာ ယေသံ မေ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ နုပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ။ ‘‘ကော နု ခော, ဂာမဏိ, ဟေတု, ကော ပစ္စယော ယေန တေ ဧကစ္စာနံ ဥရုဝေလကပ္ပိယာနံ မနုသ္သာနံ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဥပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ? ‘‘ယေသံ မေ, ဘန္တေ, ဥရုဝေလကပ္ပိယာနံ မနုသ္သာနံ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဥပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ, အတ္ထိ မေ တေသု ဆန္ဒရာဂော ။ ယေသံ ပန, ဘန္တေ, ဥရုဝေလကပ္ပိယာနံ မနုသ္သာနံ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ နုပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ, နတ္ထိ မေ တေသု ဆန္ဒရာဂော’’တိ။ ‘‘ဣမိနာ တ္ဝံ, ဂာမဏိ, ဓမ္မေန ဒိဋ္ဌေန ဝိဒိတေန အကာလိကေန ပတ္တေန ပရိယောဂာဠ္ဟေန အတီတာနာဂတေ နယံ နေဟိ – ‘ယံ ခော ကိဉ္စိ အတီတမဒ္ဓာနံ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇိ 5 သဗ္ဗံ တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ။ ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သ။ ယမ္ပိ ဟိ ကိဉ္စိ အနာဂတမဒ္ဓာနံ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇိသ္သတိ, သဗ္ဗံ တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ။ ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာ’’’တိ ။ ‘‘အစ္ဆရိယံ, ဘန္တေ, အဗ္ဘုတံ, ဘန္တေ! ယာဝ သုဘာသိတံ စိဒံ 6, ဘန္တေ, ဘဂဝတာ 7 – ‘ယံ ကိဉ္စိ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇတိ, သဗ္ဗံ တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ။ ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာ’တိ။ 8 အတ္ထိ မေ, ဘန္တေ, စိရဝာသီ နာမ ကုမာရော ဗဟိ အာဝသထေ 9 ပဋိဝသတိ။ သော ခ္ဝာဟံ, ဘန္တေ, ကာလသ္သေဝ ဝုဋ္ဌာယ ပုရိသံ ဥယ္ယောဇေမိ 10 – ‘ဂစ္ဆ, ဘဏေ, စိရဝာသိံ ကုမာရံ ဇာနာဟီ’တိ။ ယာဝကီဝဉ္စ, ဘန္တေ, သော ပုရိသော နာဂစ္ဆတိ, တသ္သ မေ ဟောတေဝ အညထတ္တံ – ‘မာ ဟေဝ စိရဝာသိသ္သ ကုမာရသ္သ ကိဉ္စိ အာဗာဓယိတ္ထာ’’’တိ 11

    ‘‘Taṃ kiṃ maññasi, gāmaṇi, atthi te uruvelakappe manussā yesaṃ te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Atthi me, bhante, uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti. ‘‘Atthi pana te, gāmaṇi, uruvelakappe manussā yesaṃ te vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Atthi me, bhante, uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti. ‘‘Ko nu kho, gāmaṇi, hetu, ko paccayo yena te ekaccānaṃ uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Yesaṃ me, bhante, uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā, atthi me tesu chandarāgo . Yesaṃ pana, bhante, uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā, natthi me tesu chandarāgo’’ti. ‘‘Iminā tvaṃ, gāmaṇi, dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ nehi – ‘yaṃ kho kiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajji 12 sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassa. Yampi hi kiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’’’ti . ‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ 13, bhante, bhagavatā 14 – ‘yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’ti. 15 Atthi me, bhante, ciravāsī nāma kumāro bahi āvasathe 16 paṭivasati. So khvāhaṃ, bhante, kālasseva vuṭṭhāya purisaṃ uyyojemi 17 – ‘gaccha, bhaṇe, ciravāsiṃ kumāraṃ jānāhī’ti. Yāvakīvañca, bhante, so puriso nāgacchati, tassa me hoteva aññathattaṃ – ‘mā heva ciravāsissa kumārassa kiñci ābādhayitthā’’’ti 18.

    ‘‘တံ ကိံ မညသိ, ဂာမဏိ, စိရဝာသိသ္သ ကုမာရသ္သ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဥပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ ? ‘‘စိရဝာသိသ္သ မေ, ဘန္တေ, ကုမာရသ္သ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဇီဝိတသ္သပိ သိယာ အညထတ္တံ, ကိံ ပန မေ နုပ္ပဇ္ဇိသ္သန္တိ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ။ ‘‘ဣမိနာပိ ခော ဧတံ, ဂာမဏိ, ပရိယာယေန ဝေဒိတဗ္ဗံ – ‘ယံ ကိဉ္စိ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇတိ, သဗ္ဗံ တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ။ ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာ’’’တိ။

    ‘‘Taṃ kiṃ maññasi, gāmaṇi, ciravāsissa kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti ? ‘‘Ciravāsissa me, bhante, kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ, kiṃ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti. ‘‘Imināpi kho etaṃ, gāmaṇi, pariyāyena veditabbaṃ – ‘yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’’’ti.

    ‘‘တံ ကိံ မညသိ, ဂာမဏိ, ယဒာ တေ စိရဝာသိမာတာ 19 အဒိဋ္ဌာ အဟောသိ, အသ္သုတာ အဟောသိ, တေ စိရဝာသိမာတုယာ ဆန္ဒော ဝာ ရာဂော ဝာ ပေမံ ဝာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘ဒသ္သနံ ဝာ တေ, ဂာမဏိ, အာဂမ္မ သဝနံ ဝာ ဧဝံ တေ အဟောသိ – ‘စိရဝာသိမာတုယာ ဆန္ဒော ဝာ ရာဂော ဝာ ပေမံ ဝာ’’’တိ? ‘‘ဧဝံ, ဘန္တေ’’။

    ‘‘Taṃ kiṃ maññasi, gāmaṇi, yadā te ciravāsimātā 20 adiṭṭhā ahosi, assutā ahosi, te ciravāsimātuyā chando vā rāgo vā pemaṃ vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Dassanaṃ vā te, gāmaṇi, āgamma savanaṃ vā evaṃ te ahosi – ‘ciravāsimātuyā chando vā rāgo vā pemaṃ vā’’’ti? ‘‘Evaṃ, bhante’’.

    ‘‘တံ ကိံ မညသိ, ဂာမဏိ, စိရဝာသိမာတုယာ တေ ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဥပ္ပဇ္ဇေယ္ယုံ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ? ‘‘စိရဝာသိမာတုယာ မေ, ဘန္တေ, ဝဓေန ဝာ ဗန္ဓေန ဝာ ဇာနိယာ ဝာ ဂရဟာယ ဝာ ဇီဝိတသ္သပိ သိယာ အညထတ္တံ, ကိံ ပန မေ နုပ္ပဇ္ဇိသ္သန္တိ သောကပရိဒေဝဒုက္ခဒောမနသ္သုပာယာသာ’’တိ! ‘‘ဣမိနာပိ ခော ဧတံ, ဂာမဏိ, ပရိယာယေန ဝေဒိတဗ္ဗံ – ‘ယံ ကိဉ္စိ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇတိ, သဗ္ဗံ တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ။ ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာ’’’တိ။ ဧကာဒသမံ။

    ‘‘Taṃ kiṃ maññasi, gāmaṇi, ciravāsimātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Ciravāsimātuyā me, bhante, vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ, kiṃ pana me nuppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti! ‘‘Imināpi kho etaṃ, gāmaṇi, pariyāyena veditabbaṃ – ‘yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlakaṃ chandanidānaṃ. Chando hi mūlaṃ dukkhassā’’’ti. Ekādasamaṃ.







    Footnotes:
    1. အဟဉ္စ (သ္ယာ. ကံ. က.)
    2. အဟဉ္စ (သ္ယာ. ကံ. က.)
    3. ahañca (syā. kaṃ. ka.)
    4. ahañca (syā. kaṃ. ka.)
    5. ဥပ္ပဇ္ဇတိ (သဗ္ဗတ္ထ)
    6. သုဘာသိတမိဒံ (သီ. ပီ.)
    7. ယင္ကိဉ္စိ အတီတမဒ္ဓာနံ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇတိ, သဗ္ဗန္တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ, ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာတိ, ယင္ကိဉ္စိ အနာဂတမဒ္ဓာနံ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇိသ္သတိ သဗ္ဗန္တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ, ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာ’’တိ (သ္ယာ. ကံ.)
    8. ‘‘ယင္ကိဉ္စိ အတီတမဒ္ဓာနံ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇတိ, သဗ္ဗန္တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ, ဆန္ဒော ဟိ မူလံ ဒူက္ခသ္သာတိ, ယင္ကိဉ္စိ အနာဂတမဒ္ဓာနံ ဒုက္ခံ ဥပ္ပဇ္ဇမာနံ ဥပ္ပဇ္ဇိသ္သတိ, သဗ္ဗန္တံ ဆန္ဒမူလကံ ဆန္ဒနိဒာနံ, ဆန္ဒော ဟိ မူလံ ဒုက္ခသ္သာ’’တိ (သ္ယာ. ကံ)
    9. အာဝေသနေ (?)
    10. ဥယ္ယောဇေသိံ (က.)
    11. အာဗာဓယေထာတိ (သ္ယာ. ကံ. ပီ. က.)
    12. uppajjati (sabbattha)
    13. subhāsitamidaṃ (sī. pī.)
    14. yaṅkiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjati, sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassāti, yaṅkiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassā’’ti (syā. kaṃ.)
    15. ‘‘yaṅkiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjati, sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dūkkhassāti, yaṅkiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati, sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassā’’ti (syā. kaṃ)
    16. āvesane (?)
    17. uyyojesiṃ (ka.)
    18. ābādhayethāti (syā. kaṃ. pī. ka.)
    19. စိရဝာသိသ္သ မာတာ (သီ. ပီ.)
    20. ciravāsissa mātā (sī. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၁. ဘဒ္ရကသုတ္တဝဏ္ဏနာ • 11. Bhadrakasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၁. ဘဒ္ရကသုတ္တဝဏ္ဏနာ • 11. Bhadrakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact