Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    भजतिवारकथावण्णना

    Bhajativārakathāvaṇṇanā

    ३१८-९. कतमं अधिकरणं परियापन्‍नन्ति कतमाधिकरणपरियापन्‍नं, अयमेव वा पाठो। विवादाधिकरणं विवादाधिकरणं भजतीति पठमुप्पन्‍नविवादं पच्छा उप्पन्‍नो भजति। विवादाधिकरणं द्वे समथे भजतीति ‘‘मं वूपसमेतुं समत्था तुम्हे’’ति वदन्तं विय भजति। द्वीहि समथेहि सङ्गहितन्ति ‘‘मयं तं वूपसमेस्सामा’’ति वदन्तेहि विय द्वीहि समथेहि सङ्गहितं।

    318-9.Katamaṃ adhikaraṇaṃ pariyāpannanti katamādhikaraṇapariyāpannaṃ, ayameva vā pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti ‘‘maṃ vūpasametuṃ samatthā tumhe’’ti vadantaṃ viya bhajati. Dvīhi samathehi saṅgahitanti ‘‘mayaṃ taṃ vūpasamessāmā’’ti vadantehi viya dvīhi samathehi saṅgahitaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / परिवारपाळि • Parivārapāḷi / २१. भजतिवारो • 21. Bhajativāro

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / संसट्ठवारादिवण्णना • Saṃsaṭṭhavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / भजतिवारवण्णना • Bhajativāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact