Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သာရတ္ထဒီပနီ-ဋီကာ • Sāratthadīpanī-ṭīkā

    ဘဇတိဝာရကထာဝဏ္ဏနာ

    Bhajativārakathāvaṇṇanā

    ၃၁၈-၉. ကတမံ အဓိကရဏံ ပရိယာပန္နန္တိ ကတမာဓိကရဏပရိယာပန္နံ, အယမေဝ ဝာ ပာဌော။ ဝိဝာဒာဓိကရဏံ ဝိဝာဒာဓိကရဏံ ဘဇတီတိ ပဌမုပ္ပန္နဝိဝာဒံ ပစ္ဆာ ဥပ္ပန္နော ဘဇတိ။ ဝိဝာဒာဓိကရဏံ ဒ္ဝေ သမထေ ဘဇတီတိ ‘‘မံ ဝူပသမေတုံ သမတ္ထာ တုမ္ဟေ’’တိ ဝဒန္တံ ဝိယ ဘဇတိ။ ဒ္ဝီဟိ သမထေဟိ သင္ဂဟိတန္တိ ‘‘မယံ တံ ဝူပသမေသ္သာမာ’’တိ ဝဒန္တေဟိ ဝိယ ဒ္ဝီဟိ သမထေဟိ သင္ဂဟိတံ။

    318-9.Katamaṃ adhikaraṇaṃ pariyāpannanti katamādhikaraṇapariyāpannaṃ, ayameva vā pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti ‘‘maṃ vūpasametuṃ samatthā tumhe’’ti vadantaṃ viya bhajati. Dvīhi samathehi saṅgahitanti ‘‘mayaṃ taṃ vūpasamessāmā’’ti vadantehi viya dvīhi samathehi saṅgahitaṃ.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / ပရိဝာရပာဠိ • Parivārapāḷi / ၂၁. ဘဇတိဝာရော • 21. Bhajativāro

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā / သံသဋ္ဌဝာရာဒိဝဏ္ဏနာ • Saṃsaṭṭhavārādivaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ဘဇတိဝာရဝဏ္ဏနာ • Bhajativāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact