Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၁၀. ဘရိယာသုတ္တံ

    10. Bhariyāsuttaṃ

    ၆၃. အထ ခော ဘဂဝာ ပုဗ္ဗဏ္ဟသမယံ နိဝာသေတ္ဝာ ပတ္တစီဝရမာဒာယ ယေန အနာထပိဏ္ဍိကသ္သ ဂဟပတိသ္သ နိဝေသနံ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ပညတ္တေ အာသနေ နိသီဒိ။ တေန ခော ပန သမယေန အနာထပိဏ္ဍိကသ္သ ဂဟပတိသ္သ နိဝေသနေ မနုသ္သာ ဥစ္စာသဒ္ဒာ မဟာသဒ္ဒာ ဟောန္တိ။ အထ ခော အနာထပိဏ္ဍိကော ဂဟပတိ ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နံ ခော အနာထပိဏ္ဍိကံ ဂဟပတိံ ဘဂဝာ ဧတဒဝောစ –

    63. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

    ‘‘ကိံ နု တေ, ဂဟပတိ, နိဝေသနေ မနုသ္သာ ဥစ္စာသဒ္ဒာ မဟာသဒ္ဒာ ကေဝဋ္ဋာ မညေ မစ္ဆဝိလောပေ’’တိ? ‘‘အယံ, ဘန္တေ, သုဇာတာ ဃရသုဏ္ဟာ အဍ္ဎကုလာ အာနီတာ။ သာ နေဝ သသ္သုံ အာဒိယတိ, န သသုရံ အာဒိယတိ, န သာမိကံ အာဒိယတိ, ဘဂဝန္တမ္ပိ န သက္ကရောတိ န ဂရုံ ကရောတိ န မာနေတိ န ပူဇေတီ’’တိ။

    ‘‘Kiṃ nu te, gahapati, nivesane manussā uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti? ‘‘Ayaṃ, bhante, sujātā gharasuṇhā aḍḍhakulā ānītā. Sā neva sassuṃ ādiyati, na sasuraṃ ādiyati, na sāmikaṃ ādiyati, bhagavantampi na sakkaroti na garuṃ karoti na māneti na pūjetī’’ti.

    အထ ခော ဘဂဝာ သုဇာတံ ဃရသုဏ္ဟံ အာမန္တေသိ – ‘‘ဧဟိ, သုဇာတေ’’တိ! ‘‘ဧဝံ, ဘန္တေ’’တိ ခော သုဇာတာ ဃရသုဏ္ဟာ ဘဂဝတော ပဋိသ္သုတ္ဝာ ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နံ ခော သုဇာတံ ဃရသုဏ္ဟံ ဘဂဝာ ဧတဒဝောစ –

    Atha kho bhagavā sujātaṃ gharasuṇhaṃ āmantesi – ‘‘ehi, sujāte’’ti! ‘‘Evaṃ, bhante’’ti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sujātaṃ gharasuṇhaṃ bhagavā etadavoca –

    ‘‘သတ္တ ခော ဣမာ, သုဇာတေ, ပုရိသသ္သ ဘရိယာယော။ ကတမာ သတ္တ? ဝဓကသမာ, စောရီသမာ, အယ္ယသမာ, မာတာသမာ, ဘဂိနီသမာ, သခီသမာ, ဒာသီသမာ။ ဣမာ ခော, သုဇာတေ, သတ္တ ပုရိသသ္သ ဘရိယာယော။ တာသံ တ္ဝံ ကတမာ’’တိ? ‘‘န ခော အဟံ 1, ဘန္တေ, ဣမသ္သ ဘဂဝတာ သံခိတ္တေန ဘာသိတသ္သ ဝိတ္ထာရေန အတ္ထံ အာဇာနာမိ။ သာဓု မေ, ဘန္တေ, ဘဂဝာ တထာ ဓမ္မံ ဒေသေတု ယထာဟံ ဣမသ္သ ဘဂဝတာ သံခိတ္တေန ဘာသိတသ္သ ဝိတ္ထာရေန အတ္ထံ ဇာနေယ္ယ’’န္တိ။ ‘‘တေန ဟိ, သုဇာတေ, သုဏာဟိ, သာဓုကံ မနသိ ကရောဟိ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော သုဇာတာ ဃရသုဏ္ဟာ ဘဂဝတော ပစ္စသ္သောသိ။ ဘဂဝာ ဧတဒဝောစ –

    ‘‘Satta kho imā, sujāte, purisassa bhariyāyo. Katamā satta? Vadhakasamā, corīsamā, ayyasamā, mātāsamā, bhaginīsamā, sakhīsamā, dāsīsamā. Imā kho, sujāte, satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamā’’ti? ‘‘Na kho ahaṃ 2, bhante, imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathāhaṃ imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ jāneyya’’nti. ‘‘Tena hi, sujāte, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca –

    ‘‘ပဒုဋ္ဌစိတ္တာ အဟိတာနုကမ္ပိနီ၊

    ‘‘Paduṭṭhacittā ahitānukampinī,

    အညေသု ရတ္တာ အတိမညတေ ပတိံ။

    Aññesu rattā atimaññate patiṃ;

    ဓနေန ကီတသ္သ ဝဓာယ ဥသ္သုကာ၊

    Dhanena kītassa vadhāya ussukā,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။

    Yā evarūpā purisassa bhariyā;

    ‘ဝဓာ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Vadhā ca bhariyā’ti ca sā pavuccati.

    ‘‘ယံ ဣတ္ထိယာ ဝိန္ဒတိ သာမိကော ဓနံ၊

    ‘‘Yaṃ itthiyā vindati sāmiko dhanaṃ,

    သိပ္ပံ ဝဏိဇ္ဇဉ္စ ကသိံ အဓိဋ္ဌဟံ။

    Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ;

    အပ္ပမ္ပိ တသ္သ အပဟာတုမိစ္ဆတိ၊

    Appampi tassa apahātumicchati,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။

    Yā evarūpā purisassa bhariyā;

    ‘စောရီ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Corī ca bhariyā’ti ca sā pavuccati.

    ‘‘အကမ္မကာမာ အလသာ မဟဂ္ဃသာ၊

    ‘‘Akammakāmā alasā mahagghasā,

    ဖရုသာ စ စဏ္ဍီ ဒုရုတ္တဝာဒိနီ။

    Pharusā ca caṇḍī duruttavādinī;

    ဥဋ္ဌာယကာနံ အဘိဘုယ္ယ ဝတ္တတိ၊

    Uṭṭhāyakānaṃ abhibhuyya vattati,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။

    Yā evarūpā purisassa bhariyā;

    ‘အယ္ယာ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Ayyā ca bhariyā’ti ca sā pavuccati.

    ‘‘ယာ သဗ္ဗဒာ ဟောတိ ဟိတာနုကမ္ပိနီ၊

    ‘‘Yā sabbadā hoti hitānukampinī,

    မာတာဝ ပုတ္တံ အနုရက္ခတေ ပတိံ။

    Mātāva puttaṃ anurakkhate patiṃ;

    တတော ဓနံ သမ္ဘတမသ္သ ရက္ခတိ၊

    Tato dhanaṃ sambhatamassa rakkhati,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။

    Yā evarūpā purisassa bhariyā;

    ‘မာတာ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Mātā ca bhariyā’ti ca sā pavuccati.

    ‘‘ယထာပိ ဇေဋ္ဌာ ဘဂိနီ ကနိဋ္ဌကာ 3

    ‘‘Yathāpi jeṭṭhā bhaginī kaniṭṭhakā 4,

    သဂာရဝာ ဟောတိ သကမ္ဟိ သာမိကေ။

    Sagāravā hoti sakamhi sāmike;

    ဟိရီမနာ ဘတ္တုဝသာနုဝတ္တိနီ၊

    Hirīmanā bhattuvasānuvattinī,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။‘ဘဂိနီ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    Yā evarūpā purisassa bhariyā;‘Bhaginī ca bhariyā’ti ca sā pavuccati.

    ‘‘ယာစီဓ ဒိသ္ဝာန ပတိံ ပမောဒတိ၊

    ‘‘Yācīdha disvāna patiṃ pamodati,

    သခီ သခာရံဝ စိရသ္သမာဂတံ။

    Sakhī sakhāraṃva cirassamāgataṃ;

    ကောလေယ္ယကာ သီလဝတီ ပတိဗ္ဗတာ၊

    Koleyyakā sīlavatī patibbatā,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။

    Yā evarūpā purisassa bhariyā;

    ‘သခီ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Sakhī ca bhariyā’ti ca sā pavuccati.

    ‘‘အက္ကုဒ္ဓသန္တာ ဝဓဒဏ္ဍတဇ္ဇိတာ၊

    ‘‘Akkuddhasantā vadhadaṇḍatajjitā,

    အဒုဋ္ဌစိတ္တာ ပတိနော တိတိက္ခတိ။

    Aduṭṭhacittā patino titikkhati;

    အက္ကောဓနာ ဘတ္တုဝသာနုဝတ္တိနီ၊

    Akkodhanā bhattuvasānuvattinī,

    ယာ ဧဝရူပာ ပုရိသသ္သ ဘရိယာ။

    Yā evarūpā purisassa bhariyā;

    ‘ဒာသီ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Dāsī ca bhariyā’ti ca sā pavuccati.

    ‘‘ယာစီဓ ဘရိယာ ဝဓကာတိ ဝုစ္စတိ၊

    ‘‘Yācīdha bhariyā vadhakāti vuccati,

    ‘စောရီ စ အယ္ယာ’တိ စ ယာ ပဝုစ္စတိ။

    ‘Corī ca ayyā’ti ca yā pavuccati;

    ဒုသ္သီလရူပာ ဖရုသာ အနာဒရာ၊

    Dussīlarūpā pharusā anādarā,

    ကာယသ္သ ဘေဒာ နိရယံ ဝဇန္တိ တာ။

    Kāyassa bhedā nirayaṃ vajanti tā.

    ‘‘ယာစီဓ မာတာ ဘဂိနီ သခီတိ စ၊

    ‘‘Yācīdha mātā bhaginī sakhīti ca,

    ‘ဒာသီ စ ဘရိယာ’တိ စ သာ ပဝုစ္စတိ။

    ‘Dāsī ca bhariyā’ti ca sā pavuccati;

    သီလေ ဌိတတ္တာ စိရရတ္တသံဝုတာ၊

    Sīle ṭhitattā cirarattasaṃvutā,

    ကာယသ္သ ဘေဒာ သုဂတိံ ဝဇန္တိ တာ’’တိ။

    Kāyassa bhedā sugatiṃ vajanti tā’’ti.

    ‘‘ဣမာ ခော, သုဇာတေ, သတ္တ ပုရိသသ္သ ဘရိယာယော။ တာသံ တ္ဝံ ကတမာ’’တိ? ‘‘အဇ္ဇတဂ္ဂေ မံ, ဘန္တေ, ဘဂဝာ ဒာသီသမံ သာမိကသ္သ ဘရိယံ ဓာရေတူ’’တိ။ ဒသမံ။

    ‘‘Imā kho, sujāte, satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamā’’ti? ‘‘Ajjatagge maṃ, bhante, bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretū’’ti. Dasamaṃ.







    Footnotes:
    1. နာဟံ (သ္ယာ.)
    2. nāhaṃ (syā.)
    3. ကဏိဋ္ဌာ (သီ.)၊ ကနိဋ္ဌာ (သ္ယာ.)
    4. kaṇiṭṭhā (sī.), kaniṭṭhā (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁၀. ဘရိယာသုတ္တဝဏ္ဏနာ • 10. Bhariyāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁၀. ဘရိယာသုတ္တဝဏ္ဏနာ • 10. Bhariyāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact