Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཙཱུལ༹ཝགྒ-ཨཊྛཀཐཱ • Cūḷavagga-aṭṭhakathā

    བྷཏྟགྒཝཏྟཀཐཱ

    Bhattaggavattakathā

    ༣༦༤. བྷཏྟགྒཝཏྟེ ‘‘ཨནྟོགཱམོ ཝཱ ཧོཏུ ཝིཧཱརོ ཝཱ, མནུསྶཱནཾ པརིཝེསནཊྛཱནཾ གཙྪནྟེན ཙཱིཝརཾ པཱརུཔིཏྭཱ ཀཱཡབནྡྷནཾ བནྡྷནམེཝ ཝཊྚཏཱི’’ཏི ཨཊྛཀཐཱསུ ཝུཏྟཾ། ན ཐེརེ བྷིཀྑཱུ ཨནུཔཁཛྫཱཏི ཐེརེ བྷིཀྑཱུ ཨཏིཨལླཱིཡིཏྭཱ ན ནིསཱིདིཏབྦཾ། སཙེ མཧཱཐེརསྶ ནིསིནྣཱསནེན སམཀཾ ཨཱསནཾ ཧོཏི, བཧཱུསུ ཨཱསནེསུ སཏི ཨེཀཾ དྭེ ཨཱསནཱནི ཋཔེཏྭཱ ནིསཱིདིཏབྦཾ། བྷིཀྑཱུ གཎེཏྭཱ པཉྙཏྟཱསནེསུ ཨནིསཱིདིཏྭཱ མཧཱཐེརེན ནིསཱིདཱཏི ཝུཏྟེན ནིསཱིདིཏབྦཾ། ནོ ཙེ མཧཱཐེརོ ཝདཏི, ‘‘ཨིདཾ, བྷནྟེ, ཨཱསནཾ ཨུཙྩ’’ནྟི ཝཏྟབྦཾ། ‘‘ནིསཱིདཱ’’ཏི ཝུཏྟེ ནིསཱིདིཏབྦཾ། སཙེ པན ཨེཝཾ ཨཱཔུཙྪིཏེཔི ན ཝདཏི, ནིསཱིདནྟསྶ ཨནཱཔཏྟི; མཧཱཐེརསྶེཝ ཨཱཔཏྟི། ནཝཀོ ཧི ཨེཝརཱུཔེ ཨཱསནེ ཨནཱཔུཙྪཱ ནིསཱིདནྟོ ཨཱཔཛྫཏི, ཐེརོ ཨཱཔུཙྪིཏེ ཨནནུཛཱནནྟོ། ན སངྒྷཱཊིཾ ཨོཏྠརིཏྭཱཏི ན སངྒྷཱཊིཾ ཨཝཏྠརིཏྭཱ ནིསཱིདིཏབྦཾ།

    364. Bhattaggavatte ‘‘antogāmo vā hotu vihāro vā, manussānaṃ parivesanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanaṃ bandhanameva vaṭṭatī’’ti aṭṭhakathāsu vuttaṃ. Na there bhikkhū anupakhajjāti there bhikkhū atiallīyitvā na nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti, bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena nisīdāti vuttena nisīditabbaṃ. No ce mahāthero vadati, ‘‘idaṃ, bhante, āsanaṃ ucca’’nti vattabbaṃ. ‘‘Nisīdā’’ti vutte nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati, nisīdantassa anāpatti; mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, thero āpucchite ananujānanto. Na saṅghāṭiṃ ottharitvāti na saṅghāṭiṃ avattharitvā nisīditabbaṃ.

    ཨུབྷོཧི ཧཏྠེཧཱིཏི པཏྟདྷོཝནཨུདཀཾ སནྡྷཱཡ ཝུཏྟཾ། དཀྑིཎོདཀཾ པན པུརཏོ ཨཱདྷཱརཀེ པཏྟཾ ཋཔེཏྭཱ གཧེཏབྦཾ། སཱདྷུཀནྟི ཨུདཀསདྡཾ ཨཀརོནྟེན།

    Ubhohihatthehīti pattadhovanaudakaṃ sandhāya vuttaṃ. Dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ. Sādhukanti udakasaddaṃ akarontena.

    སཱུཔསྶ ཨོཀཱསོཏི ཡཐཱ སཱུཔསྶ ཨོཀཱསོ ཧོཏི; ཨེཝཾ མཏྟཱཡ ཨོདནོ གཎྷིཏབྦོཏི ཨཏྠོ། སམཀཾ སམྤཱདེཧཱིཏི ཨིདཾ ན ཀེཝལཾ སཔྤིཨཱདཱིསུཡེཝ ཨོདནེཔི ཝཏྟབྦཾ། སཔྤིཨཱདཱིསུ པན ཡཾ ཨཔྤཾ ཧོཏི ཨེཀསྶ ཝཱ དྭིནྣཾ ཝཱ ཨནུརཱུཔཀཾ, ཏཾ སབྦེསཾ སམཀཾ སམྤཱདེཧཱིཏི ཝུཏྟེ མནུསྶཱནཾ ཝིཧསཱ ཧོཏི, ཏསྨཱ ཏཱདིསཾ སཀིཾ ཝཱ དྭིཀྑཏྟུཾ ཝཱ གཧེཏྭཱ སེསཾ ན གཧེཏབྦཾ།

    Sūpassa okāsoti yathā sūpassa okāso hoti; evaṃ mattāya odano gaṇhitabboti attho. Samakaṃ sampādehīti idaṃ na kevalaṃ sappiādīsuyeva odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpakaṃ, taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihasā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ.

    ན ཏཱཝ ཐེརེན བྷུཉྫིཏབྦནྟི ཨིདཾ ཡཾ པརིཙྪིནྣབྷིཀྑུཀཾ བྷཏྟགྒཾ, ཡཏྠ མནུསྶཱ སབྦེསཾ པཱཔེཏྭཱ དཱཏུཀཱམཱ ཧོནྟི, ཏཾ སནྡྷཱཡ ཝུཏྟཾ། ཡཾ པན མཧཱབྷཏྟགྒཾ ཧོཏི, ཡཏྠ ཨེཀསྨིཾ པདེསེ བྷུཉྫནྟི, ཨེཀསྨིཾ པདེསེ ཨུདཀཾ དིཡྻཏི, ཏཏྠ ཡཐཱསུཁཾ བྷུཉྫིཏབྦཾ།

    Na tāva therena bhuñjitabbanti idaṃ yaṃ paricchinnabhikkhukaṃ bhattaggaṃ, yattha manussā sabbesaṃ pāpetvā dātukāmā honti, taṃ sandhāya vuttaṃ. Yaṃ pana mahābhattaggaṃ hoti, yattha ekasmiṃ padese bhuñjanti, ekasmiṃ padese udakaṃ diyyati, tattha yathāsukhaṃ bhuñjitabbaṃ.

    ན ཏཱཝ ཨུདཀནྟི ཨིདཾ ཧཏྠདྷོཝནཨུདཀཾ སནྡྷཱཡ ཝུཏྟཾ། ཨནྟརཱ པིཔཱསིཏེན པན གལེ ཝིལགྒཱམིསེན ཝཱ པཱནཱིཡཾ པིཝིཏྭཱ ཧཏྠཱ ན དྷོཝིཏབྦཱ། སཙེ མནུསྶཱ ‘‘དྷོཝཐ བྷནྟེ པཏྟཉྩ ཧཏྠེ ཙཱ’’ཏི ཝདནྟི, བྷིཀྑཱུ ཝཱ ‘‘ཏུམྷེ ཨུདཀཾ གཎྷཐཱ’’ཏི ཝདནྟི, ཝཊྚཏི།

    Na tāva udakanti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na dhovitabbā. Sace manussā ‘‘dhovatha bhante pattañca hatthe cā’’ti vadanti, bhikkhū vā ‘‘tumhe udakaṃ gaṇhathā’’ti vadanti, vaṭṭati.

    ནིཝཏྟནྟེནཱཏི བྷཏྟགྒཏོ ཨུཊྛཱཡ ནིཝཏྟནྟེན སངྒྷེན ཨེཝཾ ནིཝཏྟིཏབྦནྟི དསྶེཏི། ཀཐཾ? ‘‘ནཝཀེཧཱི’’ཏི སབྦཾ དཊྛབྦཾ། སམྦཱདྷེསུ ཧི གྷརེསུ མཧཱཐེརཱནཾ ནིཀྑམནོཀཱསོ ན ཧོཏི, ཏསྨཱ ཨེཝཾ ཝུཏྟཾ། ཨེཝཾ ནིཝཏྟནྟེཧི པན ནཝཀེཧི གེཧདྭཱརེ ཋཏྭཱ ཐེརེསུ ནིཀྑནྟེསུ པཊིཔཱཊིཡཱ གནྟབྦཾ། སཙེ པན མཧཱཐེརཱ དྷུརེ ནིསིནྣཱ ཧོནྟི, ནཝཀཱ ཨནྟོགེཧེ , ཐེརཱསནཏོ པཊྛཱཡ པཊིཔཱཊིཡཱ ཨེཝ ནིཀྑམིཏབྦཾ། ཀཱཡེན ཀཱཡཾ ཨགྷཊྚེནྟེན ཡཐཱ ཨནྟརེན མནུསྶཱ གནྟུཾ སཀྐོནྟི, ཨེཝཾ ཝིརལཱ༹ཡ པཊིཔཱཊིཡཱ གནྟབྦཾ།

    Nivattantenāti bhattaggato uṭṭhāya nivattantena saṅghena evaṃ nivattitabbanti dasseti. Kathaṃ? ‘‘Navakehī’’ti sabbaṃ daṭṭhabbaṃ. Sambādhesu hi gharesu mahātherānaṃ nikkhamanokāso na hoti, tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dhure nisinnā honti, navakā antogehe , therāsanato paṭṭhāya paṭipāṭiyā eva nikkhamitabbaṃ. Kāyena kāyaṃ aghaṭṭentena yathā antarena manussā gantuṃ sakkonti, evaṃ viraḷāya paṭipāṭiyā gantabbaṃ.

    བྷཏྟགྒཝཏྟཀཐཱ ནིཊྛིཏཱ།

    Bhattaggavattakathā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi / ༥. བྷཏྟགྒཝཏྟཀཐཱ • 5. Bhattaggavattakathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / བྷཏྟགྒཝཏྟཀཐཱཝཎྞནཱ • Bhattaggavattakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཨནུམོདནཝཏྟཀཐཱཝཎྞནཱ • Anumodanavattakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / བྷཏྟགྒཝཏྟཀཐཱཝཎྞནཱ • Bhattaggavattakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༥. བྷཏྟགྒཝཏྟཀཐཱ • 5. Bhattaggavattakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact