Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    भत्तग्गवत्तकथावण्णना

    Bhattaggavattakathāvaṇṇanā

    ३६४. मनुस्सानं परिविसनट्ठानन्ति यत्थ मनुस्सा सपुत्तदारा आवसित्वा देन्ति। हत्थधोवनउदकं सन्धायाति भुत्ताविस्स भोजनावसाने हत्थधोवनउदकं सन्धाय। तेनेवाह ‘‘अन्तरा पिपासितेन पन…पे॰… हत्था न धोवितब्बा’’ति। पोत्थकेसु पन ‘‘पानीयं पिवित्वा हत्था न धोवितब्बा’’ति लिखन्ति, ‘‘हत्था धोवितब्बा’’ति पाठेन भवितब्बन्ति अम्हाकं खन्ति। अञ्‍ञथा ‘‘न ताव उदकन्ति इदं हत्थधोवनउदकं सन्धाय वुत्त’’न्ति वत्वा ‘‘अन्तरा पिपासितेन पना’’तिआदिना वुत्तविसेसो न उपलब्भति। अथ मतं ‘‘न ताव थेरेन उदकं पटिग्गहेतब्बन्ति इदं किं पानीयपटिग्गहणं सन्धाय वुत्तं, उदाहु हत्थधोवनउदकग्गहणं सन्धायाति आसङ्कानिवत्तनत्थं ‘इदं हत्थधोवनउदकं सन्धाय वुत्त’न्तिआदि कथित’’न्ति, तञ्‍च न, तत्थ आसङ्काय एव असम्भवतो। न हि भगवा ‘‘याव अञ्‍ञे न भुत्ताविनो होन्ति, ताव पानीयं न पातब्ब’’न्ति वक्खतीति सक्‍का विञ्‍ञातुं। यदि चेतं पानीयपटिग्गहणं सन्धाय वुत्तं, ‘‘न ताव थेरेन उदकं पटिग्गहेतब्ब’’न्ति उदकसद्दप्पयोगो च न कत्तब्बो सिया, अट्ठकथायञ्‍च ‘‘इदं हत्थधोवनउदकं सन्धाय वुत्त’’न्ति वत्वा तेन निवत्तितब्बमत्थं दस्सेन्तेन ‘‘अन्तरा पिपासितेन पन गले विलग्गामिसेन वा पानीयं पिवितब्ब’’न्ति एत्तकमेव वत्तब्बं, ‘‘पानीयं पिवित्वा हत्था न धोवितब्बा’’ति एवं पन न वत्तब्बन्ति। धुरे निसिन्‍ना होन्तीति द्वारसमीपे निसिन्‍ना होन्ति।

    364.Manussānaṃ parivisanaṭṭhānanti yattha manussā saputtadārā āvasitvā denti. Hatthadhovanaudakaṃ sandhāyāti bhuttāvissa bhojanāvasāne hatthadhovanaudakaṃ sandhāya. Tenevāha ‘‘antarā pipāsitena pana…pe… hatthā na dhovitabbā’’ti. Potthakesu pana ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti likhanti, ‘‘hatthā dhovitabbā’’ti pāṭhena bhavitabbanti amhākaṃ khanti. Aññathā ‘‘na tāva udakanti idaṃ hatthadhovanaudakaṃ sandhāya vutta’’nti vatvā ‘‘antarā pipāsitena panā’’tiādinā vuttaviseso na upalabbhati. Atha mataṃ ‘‘na tāva therena udakaṃ paṭiggahetabbanti idaṃ kiṃ pānīyapaṭiggahaṇaṃ sandhāya vuttaṃ, udāhu hatthadhovanaudakaggahaṇaṃ sandhāyāti āsaṅkānivattanatthaṃ ‘idaṃ hatthadhovanaudakaṃ sandhāya vutta’ntiādi kathita’’nti, tañca na, tattha āsaṅkāya eva asambhavato. Na hi bhagavā ‘‘yāva aññe na bhuttāvino honti, tāva pānīyaṃ na pātabba’’nti vakkhatīti sakkā viññātuṃ. Yadi cetaṃ pānīyapaṭiggahaṇaṃ sandhāya vuttaṃ, ‘‘na tāva therena udakaṃ paṭiggahetabba’’nti udakasaddappayogo ca na kattabbo siyā, aṭṭhakathāyañca ‘‘idaṃ hatthadhovanaudakaṃ sandhāya vutta’’nti vatvā tena nivattitabbamatthaṃ dassentena ‘‘antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitabba’’nti ettakameva vattabbaṃ, ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti evaṃ pana na vattabbanti. Dhure nisinnā hontīti dvārasamīpe nisinnā honti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / ५. भत्तग्गवत्तकथा • 5. Bhattaggavattakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / भत्तग्गवत्तकथा • Bhattaggavattakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अनुमोदनवत्तकथावण्णना • Anumodanavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / भत्तग्गवत्तकथावण्णना • Bhattaggavattakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. भत्तग्गवत्तकथा • 5. Bhattaggavattakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact