Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ဘယသုတ္တံ

    3. Bhayasuttaṃ

    ၂၃. ‘‘‘ဘယ’န္တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ; ‘ဒုက္ခ’န္တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ; ‘ရောဂော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ; ‘ဂဏ္ဍော’တိ, ဘိက္ခဝေ , ကာမာနမေတံ အဓိဝစနံ; ‘သင္ဂော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ; ‘ပင္ကော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။

    23. ‘‘‘Bhaya’nti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘dukkha’nti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘gaṇḍo’ti, bhikkhave , kāmānametaṃ adhivacanaṃ; ‘saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ; ‘paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ.

    ‘‘ကသ္မာ စ, ဘိက္ခဝေ, ‘ဘယ’န္တိ ကာမာနမေတံ အဓိဝစနံ? ကာမရာဂရတ္တာယံ, ဘိက္ခဝေ, ဆန္ဒရာဂဝိနိဗဒ္ဓော ဒိဋ္ဌဓမ္မိကာပိ ဘယာ န ပရိမုစ္စတိ, သမ္ပရာယိကာပိ ဘယာ န ပရိမုစ္စတိ, တသ္မာ ‘ဘယ’န္တိ ကာမာနမေတံ အဓိဝစနံ။ ကသ္မာ စ, ဘိက္ခဝေ, ဒုက္ခန္တိ။ပေ.။ ရောဂောတိ။ ဂဏ္ဍောတိ။ သင္ဂောတိ။ ပင္ကောတိ ကာမာနမေတံ အဓိဝစနံ? ကာမရာဂရတ္တာယံ, ဘိက္ခဝေ, ဆန္ဒရာဂဝိနိဗဒ္ဓော ဒိဋ္ဌဓမ္မိကာပိ ပင္ကာ န ပရိမုစ္စတိ, သမ္ပရာယိကာပိ ပင္ကာ န ပရိမုစ္စတိ, တသ္မာ ‘ပင္ကော’တိ ကာမာနမေတံ အဓိဝစန’’န္တိ။

    ‘‘Kasmā ca, bhikkhave, ‘bhaya’nti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhaya’nti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti…pe… rogoti… gaṇḍoti… saṅgoti… paṅkoti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā ‘paṅko’ti kāmānametaṃ adhivacana’’nti.

    ‘‘ဘယံ ဒုက္ခံ ရောဂော ဂဏ္ဍော၊ သင္ဂော ပင္ကော စ ဥဘယံ။

    ‘‘Bhayaṃ dukkhaṃ rogo gaṇḍo, saṅgo paṅko ca ubhayaṃ;

    ဧတေ ကာမာ ပဝုစ္စန္တိ၊ ယတ္ထ သတ္တော ပုထုဇ္ဇနော။

    Ete kāmā pavuccanti, yattha satto puthujjano.

    ‘‘ဥပာဒာနေ ဘယံ ဒိသ္ဝာ၊ ဇာတိမရဏသမ္ဘဝေ။

    ‘‘Upādāne bhayaṃ disvā, jātimaraṇasambhave;

    အနုပာဒာ ဝိမုစ္စန္တိ၊ ဇာတိမရဏသင္ခယေ။

    Anupādā vimuccanti, jātimaraṇasaṅkhaye.

    ‘‘တေ ခေမပ္ပတ္တာ သုခိနော၊ ဒိဋ္ဌဓမ္မာဘိနိဗ္ဗုတာ။

    ‘‘Te khemappattā sukhino, diṭṭhadhammābhinibbutā;

    သဗ္ဗဝေရဘယာတီတာ 1၊ သဗ္ဗဒုက္ခံ ဥပစ္စဂု’’န္တိ။ တတိယံ။

    Sabbaverabhayātītā 2, sabbadukkhaṃ upaccagu’’nti. tatiyaṃ;







    Footnotes:
    1. သဗ္ဗေ ဝေရဘယာတီတာ (သ္ယာ.)
    2. sabbe verabhayātītā (syā.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၃. ဘယသုတ္တဝဏ္ဏနာ • 3. Bhayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၃. ဘယသုတ္တဝဏ္ဏနာ • 3. Bhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact