Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၆. ဘယသုတ္တံ

    6. Bhayasuttaṃ

    ၅၆. ‘‘‘ဘယ’န္တိ 1, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ‘ဒုက္ခ’န္တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ‘ရောဂော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ‘ဂဏ္ဍော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ‘သလ္လ’န္တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ‘သင္ဂော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ‘ပင္ကော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ ။ ‘ဂဗ္ဘော’တိ, ဘိက္ခဝေ, ကာမာနမေတံ အဓိဝစနံ။ ကသ္မာ စ, ဘိက္ခဝေ, ‘ဘယ’န္တိ ကာမာနမေတံ အဓိဝစနံ? ယသ္မာ စ ကာမရာဂရတ္တာယံ, ဘိက္ခဝေ, ဆန္ဒရာဂဝိနိဗဒ္ဓော ဒိဋ္ဌဓမ္မိကာပိ ဘယာ န ပရိမုစ္စတိ, သမ္ပရာယိကာပိ ဘယာ န ပရိမုစ္စတိ, တသ္မာ ‘ဘယ’န္တိ ကာမာနမေတံ အဓိဝစနံ။ ကသ္မာ စ, ဘိက္ခဝေ, ‘ဒုက္ခ’န္တိ။ပေ.။ ‘ရောဂော’တိ။ ‘ဂဏ္ဍော’တိ။ ‘သလ္လ’န္တိ။ ‘သင္ဂော’တိ။ ‘ပင္ကော’တိ။ ‘ဂဗ္ဘော’တိ ကာမာနမေတံ အဓိဝစနံ? ယသ္မာ စ ကာမရာဂရတ္တာယံ, ဘိက္ခဝေ, ဆန္ဒရာဂဝိနိဗဒ္ဓော ဒိဋ္ဌဓမ္မိကာပိ ဂဗ္ဘာ န ပရိမုစ္စတိ, သမ္ပရာယိကာပိ ဂဗ္ဘာ န ပရိမုစ္စတိ, တသ္မာ ‘ဂဗ္ဘော’တိ ကာမာနမေတံ အဓိဝစနံ’’။

    56. ‘‘‘Bhaya’nti 2, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Dukkha’nti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Rogo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Gaṇḍo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Salla’nti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Saṅgo’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. ‘Paṅko’ti, bhikkhave, kāmānametaṃ adhivacanaṃ . ‘Gabbho’ti, bhikkhave, kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, ‘bhaya’nti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā ‘bhaya’nti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, ‘dukkha’nti…pe… ‘rogo’ti… ‘gaṇḍo’ti… ‘salla’nti… ‘saṅgo’ti… ‘paṅko’ti… ‘gabbho’ti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā ‘gabbho’ti kāmānametaṃ adhivacanaṃ’’.

    ‘‘ဘယံ ဒုက္ခဉ္စ ရောဂော စ၊ ဂဏ္ဍော သလ္လဉ္စ သင္ဂော စ။

    ‘‘Bhayaṃ dukkhañca rogo ca, gaṇḍo sallañca saṅgo ca;

    ပင္ကော ဂဗ္ဘော စ ဥဘယံ၊ ဧတေ ကာမာ ပဝုစ္စန္တိ။

    Paṅko gabbho ca ubhayaṃ, ete kāmā pavuccanti;

    ယတ္ထ သတ္တော ပုထုဇ္ဇနော။

    Yattha satto puthujjano.

    ‘‘ဩတိဏ္ဏော သာတရူပေန၊ ပုန ဂဗ္ဘာယ ဂစ္ဆတိ။

    ‘‘Otiṇṇo sātarūpena, puna gabbhāya gacchati;

    ယတော စ ဘိက္ခု အာတာပီ၊ သမ္ပဇညံ 3 န ရိစ္စတိ။

    Yato ca bhikkhu ātāpī, sampajaññaṃ 4 na riccati.

    ‘‘သော ဣမံ ပလိပထံ ဒုဂ္ဂံ၊ အတိက္ကမ္မ တထာဝိဓော။

    ‘‘So imaṃ palipathaṃ duggaṃ, atikkamma tathāvidho;

    ပဇံ ဇာတိဇရူပေတံ၊ ဖန္ဒမာနံ အဝေက္ခတီ’’တိ။ ဆဋ္ဌံ။

    Pajaṃ jātijarūpetaṃ, phandamānaṃ avekkhatī’’ti. chaṭṭhaṃ;







    Footnotes:
    1. စူဠနိ. ခဂ္ဂဝိသာဏသုတ္တနိဒ္ဒေသ ၁၃၇
    2. cūḷani. khaggavisāṇasuttaniddesa 137
    3. သမ္ပဇညော (သ္ယာ. က.) သံ. နိ. ၄.၂၅၁ ပသ္သိတဗ္ဗံ
    4. sampajañño (syā. ka.) saṃ. ni. 4.251 passitabbaṃ



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၆. ဘယသုတ္တဝဏ္ဏနာ • 6. Bhayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၆-၈. ဘယသုတ္တာဒိဝဏ္ဏနာ • 6-8. Bhayasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact