Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ကင္ခာဝိတရဏီ-အဘိနဝ-ဋီကာ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ၁၁. ဘေဒာနုဝတ္တကသိက္ခာပဒဝဏ္ဏနာ

    11. Bhedānuvattakasikkhāpadavaṇṇanā

    တသ္သေဝာတိ ဘေဒာယ ပရက္ကမန္တသ္သေဝ။ ခောတိ နိပာတမတ္တံ။ ပနာတိ ဝိသေသေ နိပာတော။ ယံ ဝစနံ သမဂ္ဂေပိ ဝဂ္ဂေ အဝယဝဘူတေ ကရောတိ ဘိန္ဒတိ, တံ ကလဟကာရကဝစနံ ဣဓ ‘‘ဝဂ္ဂ’’န္တိ ဝုစ္စတီတိ အာဟ ‘‘ဝဂ္ဂံ အသာမဂ္ဂိပက္ခိယဝစနံ ဝဒန္တီ’’တိ။ အသာမဂ္ဂိပက္ခေ ဘဝာ အသာမဂ္ဂိပက္ခိယာ, ကလဟကာရကာ, တေသံ ဝစနံ အသာမဂ္ဂိပက္ခိယဝစနံ, အသာမဂ္ဂိပက္ခေ ဝာ ဘဝံ ဝစနံ အသာမဂ္ဂိပက္ခိယဝစနံ။ ‘‘န ဟိ သင္ဃော သင္ဃသ္သ ကမ္မံ ကရောတီ’’တိ ဣဒံ နိဂ္ဂဟဝသေန ကတ္တဗ္ဗံ ကမ္မံ သန္ဓာယ ဝုတ္တံ, ဥဗ္ဗာဟိကာဒိကမ္မံ ပန ဗဟူနမ္ပိ ကာတုံ ဝဋ္ဋတိယေဝ။ ဓမ္မဝာဒီတိ ဘူတဝာဒီ။ ဝိနယဝာဒီတိ ဝူပသမဝာဒီ။ ဇာနာတိ နောတိ ဧတ္ထာပိ ‘‘ဆန္ဒဉ္စ ရုစိဉ္စာ’’တိ ဣဒံ အာနေတ္ဝာ သမ္ဗန္ဓိတဗ္ဗံ။ တေနာဟ ‘‘အမ္ဟာကံ ဆန္ဒာဒီနိ ဇာနာတီ’’တိ။ ဘာသတီတိ ဧတ္ထ ‘‘နော’’တိ ဣဒံ ဝိဘတ္တိဝိပရိဏာမေန ယုဇ္ဇတိ။ တေနာဟ ‘‘ဧဝံ ကရောမာတိ အမ္ဟေဟိ သဒ္ဓိံ ဘာသတီ’’တိ။ ‘‘ဧတ’’န္တိ ဣမိနာ တသ္သ ကမ္မံ ပစ္စာမဋ္ဌန္တိ အာဟ ‘‘ယံ သော ကရောတီ’’တိအာဒိ။ သောတိ သင္ဃဘေဒာယ ပရက္ကမန္တော။ သမေတာယသ္မန္တာနန္တိ ဧတ္ထ ‘‘စိတ္တ’’န္တိ အဇ္ဈာဟရိတဗ္ဗန္တိ အာဟ ‘‘အာယသ္မန္တာနံ စိတ္တ’’န္တိ။ ဝုတ္တသဒိသာယေဝာတိ ဧတ္ထ ယံ ဝတ္တဗ္ဗံ, တံ ဟေဋ္ဌာ အညဘာဂိယသိက္ခာပဒဋ္ဌကထာယ ဝဏ္ဏနာယံ (ကင္ခာ. အဋ္ဌ. အညဘာဂိယသိက္ခာပဒဝဏ္ဏနာ) ဝုတ္တမေဝ။

    Tassevāti bhedāya parakkamantasseva. Khoti nipātamattaṃ. Panāti visese nipāto. Yaṃ vacanaṃ samaggepi vagge avayavabhūte karoti bhindati, taṃ kalahakārakavacanaṃ idha ‘‘vagga’’nti vuccatīti āha ‘‘vaggaṃ asāmaggipakkhiyavacanaṃ vadantī’’ti. Asāmaggipakkhe bhavā asāmaggipakkhiyā, kalahakārakā, tesaṃ vacanaṃ asāmaggipakkhiyavacanaṃ, asāmaggipakkhe vā bhavaṃ vacanaṃ asāmaggipakkhiyavacanaṃ. ‘‘Na hi saṅgho saṅghassa kammaṃ karotī’’ti idaṃ niggahavasena kattabbaṃ kammaṃ sandhāya vuttaṃ, ubbāhikādikammaṃ pana bahūnampi kātuṃ vaṭṭatiyeva. Dhammavādīti bhūtavādī. Vinayavādīti vūpasamavādī. Jānāti noti etthāpi ‘‘chandañca ruciñcā’’ti idaṃ ānetvā sambandhitabbaṃ. Tenāha ‘‘amhākaṃ chandādīni jānātī’’ti. Bhāsatīti ettha ‘‘no’’ti idaṃ vibhattivipariṇāmena yujjati. Tenāha ‘‘evaṃ karomāti amhehi saddhiṃ bhāsatī’’ti. ‘‘Eta’’nti iminā tassa kammaṃ paccāmaṭṭhanti āha ‘‘yaṃ so karotī’’tiādi. Soti saṅghabhedāya parakkamanto. Sametāyasmantānanti ettha ‘‘citta’’nti ajjhāharitabbanti āha ‘‘āyasmantānaṃ citta’’nti. Vuttasadisāyevāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā aññabhāgiyasikkhāpadaṭṭhakathāya vaṇṇanāyaṃ (kaṅkhā. aṭṭha. aññabhāgiyasikkhāpadavaṇṇanā) vuttameva.

    ဘေဒာနုဝတ္တကသိက္ခာပဒဝဏ္ဏနာ နိဋ္ဌိတာ။

    Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact