Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ६. भोजनङ्गपञ्हो

    6. Bhojanaṅgapañho

    . ‘‘भन्ते नागसेन, ‘भोजनस्स तीणि अङ्गानि गहेतब्बानी’ति यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी’’ति? ‘‘यथा, महाराज, भोजनं सब्बसत्तानं उपत्थम्भो, एवमेव खो, महाराज, योगिना योगावचरेन सब्बसत्तानं मग्गुपत्थम्भेन भवितब्बं। इदं, महाराज, भोजनस्स पठमं अङ्गं गहेतब्बं।

    6. ‘‘Bhante nāgasena, ‘bhojanassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī’’ti? ‘‘Yathā, mahārāja, bhojanaṃ sabbasattānaṃ upatthambho, evameva kho, mahārāja, yoginā yogāvacarena sabbasattānaṃ maggupatthambhena bhavitabbaṃ. Idaṃ, mahārāja, bhojanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

    ‘‘पुन चपरं, महाराज, भोजनं सब्बसत्तानं बलं वड्ढेति, एवमेव खो, महाराज, योगिना योगावचरेन पुञ्‍ञवड्ढिया वड्ढितब्बं। इदं, महाराज, भोजनस्स दुतियं अङ्गं गहेतब्बं।

    ‘‘Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ balaṃ vaḍḍheti, evameva kho, mahārāja, yoginā yogāvacarena puññavaḍḍhiyā vaḍḍhitabbaṃ. Idaṃ, mahārāja, bhojanassa dutiyaṃ aṅgaṃ gahetabbaṃ.

    ‘‘पुन चपरं, महाराज, भोजनं सब्बसत्तानं अभिपत्थितं, एवमेव खो, महाराज, योगिना योगावचरेन सब्बलोकाभिपत्थितेन भवितब्बं। इदं, महाराज, भोजनस्स ततियं अङ्गं गहेतब्बं। भासितम्पेतं, महाराज, थेरेन महामोग्गल्‍लानेन –

    ‘‘Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ abhipatthitaṃ, evameva kho, mahārāja, yoginā yogāvacarena sabbalokābhipatthitena bhavitabbaṃ. Idaṃ, mahārāja, bhojanassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena mahāmoggallānena –

    ‘‘‘संयमेन नियमेन, सीलेन पटिपत्तिया।

    ‘‘‘Saṃyamena niyamena, sīlena paṭipattiyā;

    पत्थितेन भवितब्बं, सब्बलोकस्स योगिना’’’ति॥

    Patthitena bhavitabbaṃ, sabbalokassa yoginā’’’ti.

    भोजनङ्गपञ्हो छट्ठो।

    Bhojanaṅgapañho chaṭṭho.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact