Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    भूमट्ठकथावण्णना

    Bhūmaṭṭhakathāvaṇṇanā

    ९४. फन्दापेति, सब्बत्थ दुक्‍कटमेवाति एत्थ ‘‘उट्ठहिस्सामी’’ति फन्दापेत्वा पुन अनुट्ठहित्वा तत्थेव सयन्तस्सपि अङ्गपच्‍चङ्गं अफन्दापेत्वा एकपयोगेन उट्ठहन्तस्सपि दुक्‍कटमेवाति दट्ठब्बं। अञ्‍ञस्मिं वा गमनस्स अनुपकारेति यथा द्वारपिदहने कुम्भिट्ठानगमनस्स अनुपकारत्ता अनापत्ति, एवं अञ्‍ञस्मिं वा गमनस्स अनुपकारे कायवचीकम्मे अनापत्ति। वाचाय वाचायाति एकेकत्थदीपिकाय वाचाय वाचाय। उपलद्धोति ञातो। पुञ्‍ञानि च करिस्सामाति एत्थ ‘‘मुसावादं कत्वा पुञ्‍ञानि करिस्सामाति वदन्तस्स दुक्‍कटमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं, तं इमस्मिंयेव पदेसे अट्ठकथावचनेन विरुज्झति। तथा हि ‘‘यं यं वचनं मुसा, तत्थ तत्थ पाचित्तिय’’न्ति च ‘‘न हि अदिन्‍नादानस्स पुब्बपयोगे पाचित्तियट्ठाने दुक्‍कटं नाम अत्थी’’ति च वक्खति। एवं पन वुत्ते न विरुज्झति ‘‘मुसावादं कत्वा पुञ्‍ञानि च करिस्सामाति वदन्तस्स पाचित्तियेन सद्धिं दुक्‍कट’’न्ति। तथा हि ‘‘अकप्पियपथविं खणन्तानं दुक्‍कटेहि सद्धिं पाचित्तियानीति महापच्‍चरियं वुत्त’’न्ति च ‘‘यथा च इध, एवं सब्बत्थ पाचित्तियट्ठाने दुक्‍कटा न मुच्‍चती’’ति च वक्खति। सचे पन कुसलचित्तो ‘‘पुञ्‍ञानि करिस्सामा’’ति वदति, अनापत्ति ‘‘बुद्धपूजं वा धम्मपूजं वा सङ्घभत्तं वा करिस्सामाति कुसलं उप्पादेति, कुसलचित्तेन गमने अनापत्ती’’ति च ‘‘यथा च इध, एवं सब्बत्थ अथेय्यचित्तस्स अनापत्ती’’ति च वक्खमानत्ता।

    94.Phandāpeti, sabbattha dukkaṭamevāti ettha ‘‘uṭṭhahissāmī’’ti phandāpetvā puna anuṭṭhahitvā tattheva sayantassapi aṅgapaccaṅgaṃ aphandāpetvā ekapayogena uṭṭhahantassapi dukkaṭamevāti daṭṭhabbaṃ. Aññasmiṃ vā gamanassaanupakāreti yathā dvārapidahane kumbhiṭṭhānagamanassa anupakārattā anāpatti, evaṃ aññasmiṃ vā gamanassa anupakāre kāyavacīkamme anāpatti. Vācāya vācāyāti ekekatthadīpikāya vācāya vācāya. Upaladdhoti ñāto. Puññāni ca karissāmāti ettha ‘‘musāvādaṃ katvā puññāni karissāmāti vadantassa dukkaṭamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ imasmiṃyeva padese aṭṭhakathāvacanena virujjhati. Tathā hi ‘‘yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiya’’nti ca ‘‘na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthī’’ti ca vakkhati. Evaṃ pana vutte na virujjhati ‘‘musāvādaṃ katvā puññāni ca karissāmāti vadantassa pācittiyena saddhiṃ dukkaṭa’’nti. Tathā hi ‘‘akappiyapathaviṃ khaṇantānaṃ dukkaṭehi saddhiṃ pācittiyānīti mahāpaccariyaṃ vutta’’nti ca ‘‘yathā ca idha, evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na muccatī’’ti ca vakkhati. Sace pana kusalacitto ‘‘puññāni karissāmā’’ti vadati, anāpatti ‘‘buddhapūjaṃ vā dhammapūjaṃ vā saṅghabhattaṃ vā karissāmāti kusalaṃ uppādeti, kusalacittena gamane anāpattī’’ti ca ‘‘yathā ca idha, evaṃ sabbattha atheyyacittassa anāpattī’’ti ca vakkhamānattā.

    पमादलिखितन्ति वेदितब्बन्ति अपरभागे पोत्थकारुळ्हकाले पमज्‍जित्वा लिखितन्ति वेदितब्बं। पाळियं सेसअट्ठकथासु च ‘‘कुदालं वा पिटकं वा’’ति इदमेव द्वयं वत्वा वासिफरसूनं अवुत्तत्ता तेसम्पि सङ्खेपट्ठकथादीसु आगतभावं दस्सेतुं ‘‘सङ्खेपट्ठकथायं पन महापच्‍चरियञ्‍चा’’तिआदि वुत्तं। थेय्यचित्तेन कतत्ता ‘‘दुक्‍कटेहि सद्धिं पाचित्तियानी’’ति वुत्तं। ततो परं सब्बकिरियासूति बीजग्गहणतो परं कत्तब्बकिरियासु। सब्बं पुरिमनयेनेवाति याव पिटकपरियोसाना हत्थवारपदवारेसु दुक्‍कटं।

    Pamādalikhitanti veditabbanti aparabhāge potthakāruḷhakāle pamajjitvā likhitanti veditabbaṃ. Pāḷiyaṃ sesaaṭṭhakathāsu ca ‘‘kudālaṃ vā piṭakaṃ vā’’ti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ ‘‘saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañcā’’tiādi vuttaṃ. Theyyacittena katattā ‘‘dukkaṭehi saddhiṃ pācittiyānī’’ti vuttaṃ. Tato paraṃ sabbakiriyāsūti bījaggahaṇato paraṃ kattabbakiriyāsu. Sabbaṃ purimanayenevāti yāva piṭakapariyosānā hatthavārapadavāresu dukkaṭaṃ.

    थेरेहि दस्सितन्ति पुब्बपयोगसहपयोगदुक्‍कटेसु असम्मोहत्थं समोधानेत्वा धम्मसङ्गाहकत्थेरेहि दस्सितं। ‘‘सब्बेसम्पि दुक्‍कटानं इमेसुयेव अट्ठसु सङ्गहेतब्बभावतो इतरेहि सत्तहि दुक्‍कटेहि विनिमुत्तं विनयदुक्‍कटेयेव सङ्गहेतब्ब’’न्ति वदन्ति। दसविधं रतनन्ति ‘‘मुत्ता मणि वेळुरियो सङ्खो सिला पवाळं रजतं जातरूपं लोहितङ्गो मसारगल्‍ल’’न्ति एवमागतं दसविधं रतनं।

    Therehi dassitanti pubbapayogasahapayogadukkaṭesu asammohatthaṃ samodhānetvā dhammasaṅgāhakattherehi dassitaṃ. ‘‘Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabba’’nti vadanti. Dasavidhaṃ ratananti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragalla’’nti evamāgataṃ dasavidhaṃ ratanaṃ.

    ‘‘मणि मुत्ता वेळुरियो च सङ्खो,

    ‘‘Maṇi muttā veḷuriyo ca saṅkho,

    सिला पवाळं रजतञ्‍च हेमं।

    Silā pavāḷaṃ rajatañca hemaṃ;

    सलोहितङ्गञ्‍च मसारगल्‍लं,

    Salohitaṅgañca masāragallaṃ,

    दसेति धीरो रतनानि जञ्‍ञा’’ति॥ –

    Daseti dhīro ratanāni jaññā’’ti. –

    हि वुत्तं।

    Hi vuttaṃ.

    सत्तविधं धञ्‍ञन्ति सालि वीहि यवो कङ्गु कुद्रूसो वरको गोधुमोति इदं सत्तविधं धञ्‍ञं। आवुधभण्डादिन्ति आदि-सद्देन तूरियभण्डइत्थिरूपादिं सङ्गण्हाति। अनामसितब्बे वत्थुम्हि दुक्‍कटं अनामासदुक्‍कटंदुरुपचिण्णदुक्‍कटन्ति ‘‘न कत्तब्ब’’न्ति वारितस्स कतत्ता दुट्ठु आचिण्णं चरितन्ति दुरुपचिण्णं, तस्मिं दुक्‍कटं दुरुपचिण्णदुक्‍कटं। विनये पञ्‍ञत्तं दुक्‍कटं विनयदुक्‍कटं। ‘‘सङ्घभेदाय परक्‍कमती’’ति सुत्वा तंनिवारणत्थाय ञाते अत्थे अवदन्तस्स ञातदुक्‍कटं। एकादस समनुभासना नाम भिक्खुपातिमोक्खे चत्तारो यावततियका सङ्घादिसेसा, अरिट्ठसिक्खापदन्ति पञ्‍च, भिक्खुनीपातिमोक्खे एकं यावततियकं पाराजिकं, चत्तारो सङ्घादिसेसा, चण्डकाळीसिक्खापदन्ति छ। वस्सावासादिं पटिस्सुणित्वा न सम्पादेन्तस्स पटिस्सवनिमित्तं दुक्‍कटं पटिस्सवदुक्‍कटं

    Sattavidhaṃdhaññanti sāli vīhi yavo kaṅgu kudrūso varako godhumoti idaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena tūriyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durupaciṇṇadukkaṭanti ‘‘na kattabba’’nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. ‘‘Saṅghabhedāya parakkamatī’’ti sutvā taṃnivāraṇatthāya ñāte atthe avadantassa ñātadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā, ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakaṃ pārājikaṃ, cattāro saṅghādisesā, caṇḍakāḷīsikkhāpadanti cha. Vassāvāsādiṃ paṭissuṇitvā na sampādentassa paṭissavanimittaṃ dukkaṭaṃ paṭissavadukkaṭaṃ.

    पुब्बसहपयोगे च, अनामासदुरुपचिण्णे।

    Pubbasahapayoge ca, anāmāsadurupaciṇṇe;

    विनये चेव ञाते च, ञत्तिया च पटिस्सवे।

    Vinaye ceva ñāte ca, ñattiyā ca paṭissave;

    अट्ठेते दुक्‍कटा वुत्ता, विनये विनयञ्‍ञुना॥

    Aṭṭhete dukkaṭā vuttā, vinaye vinayaññunā.

    सहपयोगतो पट्ठाय चेत्थ पुरिमा पुरिमा आपत्तियो पटिप्पस्सम्भन्तीति आह ‘‘अथ धुरनिक्खेपं अकत्वा’’तिआदि। तत्थ ‘‘धुरनिक्खेपं अकत्वा’’ति वुत्तत्ता धुरनिक्खेपं कत्वा खणन्तस्स पुरिमापत्तियो न पटिप्पस्सम्भन्तीति दट्ठब्बं। वियूहनदुक्‍कटं पटिप्पस्सम्भति, उद्धरणदुक्‍कटे पतिट्ठातीति इदं पाळियं आगतानुक्‍कमेन दस्सेतुं वुत्तं। यदि पन पंसुं उद्धरित्वा सउस्साहोव पुन खणति, उद्धरणदुक्‍कटं पटिप्पस्सम्भति, खणनदुक्‍कटे पतिट्ठाति।

    Sahapayogato paṭṭhāya cettha purimā purimā āpattiyo paṭippassambhantīti āha ‘‘atha dhuranikkhepaṃ akatvā’’tiādi. Tattha ‘‘dhuranikkhepaṃ akatvā’’ti vuttattā dhuranikkhepaṃ katvā khaṇantassa purimāpattiyo na paṭippassambhantīti daṭṭhabbaṃ. Viyūhanadukkaṭaṃ paṭippassambhati, uddharaṇadukkaṭe patiṭṭhātīti idaṃ pāḷiyaṃ āgatānukkamena dassetuṃ vuttaṃ. Yadi pana paṃsuṃ uddharitvā saussāhova puna khaṇati, uddharaṇadukkaṭaṃ paṭippassambhati, khaṇanadukkaṭe patiṭṭhāti.

    कतं करणं किरियाति अत्थतो एकन्ति आह ‘‘विरूपा सा किरिया’’ति। इदानि वुत्तमेवत्थं परिवारपाळिया निदस्सेन्तो ‘‘वुत्तम्पि चेत’’न्तिआदिमाह। तत्थ अपरद्धं विरद्धं खलितन्ति सब्बमेतं यञ्‍च दुक्‍कटन्ति एत्थ वुत्तस्स दुक्‍कटस्स परियायवचनं। यञ्हि दुट्ठु कतं, विरूपं वा कतं , तं दुक्‍कटं। तं पनेतं यथा सत्थारा वुत्तं, एवं अकतत्ता अपरद्धं, कुसलं विरज्झित्वा पवत्तत्ता विरद्धं, अरियवंसप्पटिपदं अनारुळ्हत्ता खलितंयं मनुस्सो करेति इदं पनेत्थ ओपम्मनिदस्सनं। तस्सत्थो – यथा यं लोके मनुस्सो आवि वा यदि वा रहो पापं करोति, तं दुक्‍कटन्ति पवेदेन्ति, एवमिदम्पि बुद्धपटिकुट्ठेन लामकभावेन पापं, तस्मा दुक्‍कटन्ति वेदितब्बन्ति।

    Kataṃ karaṇaṃ kiriyāti atthato ekanti āha ‘‘virūpā sā kiriyā’’ti. Idāni vuttamevatthaṃ parivārapāḷiyā nidassento ‘‘vuttampi ceta’’ntiādimāha. Tattha aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ, virūpaṃ vā kataṃ , taṃ dukkaṭaṃ. Taṃ panetaṃ yathā satthārā vuttaṃ, evaṃ akatattā aparaddhaṃ, kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavaṃsappaṭipadaṃ anāruḷhattā khalitaṃ. Yaṃ manusso kareti idaṃ panettha opammanidassanaṃ. Tassattho – yathā yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭanti pavedenti, evamidampi buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭanti veditabbanti.

    यथा दुक्खा, कुच्छिता वा गति दुगतीति वत्तब्बे ‘‘दुग्गती’’ति वुत्तं, यथा च कटुकं फलमेतस्साति कटुकफलन्ति वत्तब्बे ‘‘कटुकप्फल’’न्ति वुत्तं, एवमिधापि थूलत्ता अच्‍चयत्ता च थूलच्‍चयन्ति वत्तब्बे ‘‘थुल्‍लच्‍चय’’न्ति वुत्तन्ति दस्सेतुं ‘‘सम्पराये च दुग्गती’’तिआदिमाह। संयोगे पन कते संयोगपरस्स रस्सत्तं सिद्धमेवाति मनसि कत्वा ‘‘संयोगभावो वेदितब्बो’’ति एत्तकमेव वुत्तं। एकस्स मूलेति एकस्स सन्तिके। अच्‍चयो तेन समो नत्थीति देसनागामीसु अच्‍चयेसु तेन समो थूलो अच्‍चयो नत्थि। तेनेतं इति वुच्‍चतीति थूलत्ता अच्‍चयस्स एतं थुल्‍लच्‍चयन्ति वुच्‍चतीति अत्थो।

    Yathā dukkhā, kucchitā vā gati dugatīti vattabbe ‘‘duggatī’’ti vuttaṃ, yathā ca kaṭukaṃ phalametassāti kaṭukaphalanti vattabbe ‘‘kaṭukapphala’’nti vuttaṃ, evamidhāpi thūlattā accayattā ca thūlaccayanti vattabbe ‘‘thullaccaya’’nti vuttanti dassetuṃ ‘‘samparāye ca duggatī’’tiādimāha. Saṃyoge pana kate saṃyogaparassa rassattaṃ siddhamevāti manasi katvā ‘‘saṃyogabhāvo veditabbo’’ti ettakameva vuttaṃ. Ekassa mūleti ekassa santike. Accayo tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo natthi. Tenetaṃ iti vuccatīti thūlattā accayassa etaṃ thullaccayanti vuccatīti attho.

    ‘‘सब्बत्थापि आमसने दुक्‍कटं फन्दापने थुल्‍लच्‍चयञ्‍च विसुं विसुं थेय्यचित्तेन आमसनफन्दापनपयोगं करोन्तस्सेव होति, एकपयोगेन गण्हन्तस्स पन उद्धारे पाराजिकमेव, न दुक्‍कटथुल्‍लच्‍चयानी’’ति वदन्ति। सहपयोगं पन अकत्वाति एत्थ ‘‘पुब्बपयोगे आपन्‍नापत्तीनं पटिप्पस्सद्धिया अभावतो सहपयोगं कत्वापि लज्‍जिधम्मं ओक्‍कन्तेन पुब्बपयोगे आपन्‍नापत्तियो देसेतब्बा’’ति तीसुपि गण्ठिपदेसु वुत्तं। अट्ठकथावचनं पन कते सहपयोगे पुब्बपयोगे आपन्‍नापत्तीनम्पि पटिप्पस्सद्धिं दीपेति, अञ्‍ञथा ‘‘सहपयोगं पन अकत्वा’’ति इदं विसेसनमेव निरत्थकं सिया। यञ्‍च हेट्ठा वुत्तं ‘‘सचे पनस्स तत्थजातके तिणरुक्खलतादिम्हि छिन्‍नेपि लज्‍जिधम्मो ओक्‍कमति, संवरो उप्पज्‍जति, छेदनपच्‍चया दुक्‍कटं देसेत्वा मुच्‍चती’’ति, तम्पि सहपयोगे कते पुब्बपयोगे आपन्‍नापत्तीनं पटिप्पस्सद्धिमेव दीपेति सहपयोगे छेदनपच्‍चया आपन्‍नदुक्‍कटस्सेव देसनाय वुत्तत्ता। सहपयोगतो पट्ठायेवाति च इदं सहपयोगं पत्तस्स ततो पुब्बे आपन्‍नानं पुब्बपयोगापत्तीनम्पि पटिप्पस्सद्धिं दीपेति। तेन हि अयमत्थो विञ्‍ञायति ‘‘याव सहपयोगं न पापुणाति, ताव पुब्बे आपन्‍नापत्तीनं पटिप्पस्सद्धि न होति, सहपयोगं पत्तकालतो पन पट्ठाय तासम्पि पटिप्पस्सद्धि होती’’ति, तस्मा सुट्ठु उपपरिक्खित्वा युत्ततरं गहेतब्बं।

    ‘‘Sabbatthāpi āmasane dukkaṭaṃ phandāpane thullaccayañca visuṃ visuṃ theyyacittena āmasanaphandāpanapayogaṃ karontasseva hoti, ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānī’’ti vadanti. Sahapayogaṃ pana akatvāti ettha ‘‘pubbapayoge āpannāpattīnaṃ paṭippassaddhiyā abhāvato sahapayogaṃ katvāpi lajjidhammaṃ okkantena pubbapayoge āpannāpattiyo desetabbā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Aṭṭhakathāvacanaṃ pana kate sahapayoge pubbapayoge āpannāpattīnampi paṭippassaddhiṃ dīpeti, aññathā ‘‘sahapayogaṃ pana akatvā’’ti idaṃ visesanameva niratthakaṃ siyā. Yañca heṭṭhā vuttaṃ ‘‘sace panassa tatthajātake tiṇarukkhalatādimhi chinnepi lajjidhammo okkamati, saṃvaro uppajjati, chedanapaccayā dukkaṭaṃ desetvā muccatī’’ti, tampi sahapayoge kate pubbapayoge āpannāpattīnaṃ paṭippassaddhimeva dīpeti sahapayoge chedanapaccayā āpannadukkaṭasseva desanāya vuttattā. Sahapayogato paṭṭhāyevāti ca idaṃ sahapayogaṃ pattassa tato pubbe āpannānaṃ pubbapayogāpattīnampi paṭippassaddhiṃ dīpeti. Tena hi ayamattho viññāyati ‘‘yāva sahapayogaṃ na pāpuṇāti, tāva pubbe āpannāpattīnaṃ paṭippassaddhi na hoti, sahapayogaṃ pattakālato pana paṭṭhāya tāsampi paṭippassaddhi hotī’’ti, tasmā suṭṭhu upaparikkhitvā yuttataraṃ gahetabbaṃ.

    बहुकापि आपत्तियो होन्तु, एकमेव देसेत्वा मुच्‍चतीति एत्थायमधिप्पायो – सचे खणनवियूहनुद्धरणेसु दस दस कत्वा आपत्तियो आपन्‍ना, तासु उद्धरणे दस आपत्तियो देसेत्वा मुच्‍चति विसभागकिरियं पत्वा पुरिमापुरिमापत्तीनं पटिप्पस्सद्धत्ताति। जातिवसेन पन समानकिरियाय आपन्‍नापत्तियो एकत्तेन गहेत्वा ‘‘एकमेव देसेत्वा’’ति वुत्तं, तस्मा इमिनापि कुरुन्दट्ठकथावचनेन पठमं महाअट्ठकथायं वुत्तपुरिमापत्तिपटिप्पस्सद्धिमेव समत्थयति, न पन उभिन्‍नं अट्ठकथानं अत्थतो नानाकरणं अत्थि। अपरम्पेत्थ पकारं वण्णयन्ति ‘‘समानकिरियासुपि पुरिमपुरिमखणनपच्‍चया आपन्‍नापत्तियो पच्छिमपच्छिमखणनं पत्वा पटिप्पस्सम्भन्तीति इमिना अधिप्पायेन ‘पंसुखणनादीसु च लज्‍जिधम्मे उप्पन्‍ने बहुकापि आपत्तियो होन्तु, एकमेव देसेत्वा मुच्‍चतीति कुरुन्दट्ठकथायं वुत्त’’’न्ति। ‘‘एवञ्‍च सति ‘बहुकापि आपत्तियो होन्तू’ति न वत्तब्बं भवेय्य, वुत्तञ्‍च, तस्मा विसभागकिरियमेव पत्वा पुरिमापत्तीनं पटिप्पस्सद्धिं इच्छन्तेनेव बहुकासुपि आपत्तीसु एकमेव देसेत्वा मुच्‍चतीति इमस्मिं ठाने विसुंयेवेको देसनाक्‍कमो दस्सितो’’तिपि वदन्ति। अयमेतेसं अधिप्पायो – यथा इध पुरिमापत्तीनं पटिप्पस्सद्धि अट्ठकथाचरियप्पमाणेन गहिता, एवं बहुकासुपि आपत्तीसु एकमेव देसेत्वा मुच्‍चतीति इदम्पि इध अट्ठकथाचरियप्पमाणतोयेव वेदितब्बं। यथा च पाळियं पाचित्तियट्ठानेपि दुक्‍कटमेव होतीति इध आवेणिकं कत्वा आपत्तिविसेसो दस्सितो, एवं पुरिमापत्तीनं पटिप्पस्सद्धिविसेसो च देसनाविसेसो च अट्ठकथाचरियेहि दस्सितोति।

    Bahukāpi āpattiyo hontu, ekameva desetvā muccatīti etthāyamadhippāyo – sace khaṇanaviyūhanuddharaṇesu dasa dasa katvā āpattiyo āpannā, tāsu uddharaṇe dasa āpattiyo desetvā muccati visabhāgakiriyaṃ patvā purimāpurimāpattīnaṃ paṭippassaddhattāti. Jātivasena pana samānakiriyāya āpannāpattiyo ekattena gahetvā ‘‘ekameva desetvā’’ti vuttaṃ, tasmā imināpi kurundaṭṭhakathāvacanena paṭhamaṃ mahāaṭṭhakathāyaṃ vuttapurimāpattipaṭippassaddhimeva samatthayati, na pana ubhinnaṃ aṭṭhakathānaṃ atthato nānākaraṇaṃ atthi. Aparampettha pakāraṃ vaṇṇayanti ‘‘samānakiriyāsupi purimapurimakhaṇanapaccayā āpannāpattiyo pacchimapacchimakhaṇanaṃ patvā paṭippassambhantīti iminā adhippāyena ‘paṃsukhaṇanādīsu ca lajjidhamme uppanne bahukāpi āpattiyo hontu, ekameva desetvā muccatīti kurundaṭṭhakathāyaṃ vutta’’’nti. ‘‘Evañca sati ‘bahukāpi āpattiyo hontū’ti na vattabbaṃ bhaveyya, vuttañca, tasmā visabhāgakiriyameva patvā purimāpattīnaṃ paṭippassaddhiṃ icchanteneva bahukāsupi āpattīsu ekameva desetvā muccatīti imasmiṃ ṭhāne visuṃyeveko desanākkamo dassito’’tipi vadanti. Ayametesaṃ adhippāyo – yathā idha purimāpattīnaṃ paṭippassaddhi aṭṭhakathācariyappamāṇena gahitā, evaṃ bahukāsupi āpattīsu ekameva desetvā muccatīti idampi idha aṭṭhakathācariyappamāṇatoyeva veditabbaṃ. Yathā ca pāḷiyaṃ pācittiyaṭṭhānepi dukkaṭameva hotīti idha āveṇikaṃ katvā āpattiviseso dassito, evaṃ purimāpattīnaṃ paṭippassaddhiviseso ca desanāviseso ca aṭṭhakathācariyehi dassitoti.

    हेट्ठतो ओसीदेन्तोति ‘‘सामिकेसु आगन्त्वा अपस्सित्वा गतेसु गण्हिस्सामी’’ति थेय्यचित्तेन हेट्ठाभूमियं ओसीदेन्तो। बुन्देनाति कुम्भिया हेट्ठिमतलेन। एवं एकट्ठाने ठिताय कुम्भिया ठानाचावनं छहि आकारेहि वेदितब्बन्ति सम्बन्धो। वलयं नीहरति, पाराजिकन्ति आकासगतं अकत्वा घंसित्वा नीहरन्तस्स छिन्‍नकोटितो नीहटमत्ते पाराजिकं। इतो चितो च सारेतीति घंसन्तोयेव आकासगतं अकत्वा सारेति।

    Heṭṭhato osīdentoti ‘‘sāmikesu āgantvā apassitvā gatesu gaṇhissāmī’’ti theyyacittena heṭṭhābhūmiyaṃ osīdento. Bundenāti kumbhiyā heṭṭhimatalena. Evaṃ ekaṭṭhāne ṭhitāya kumbhiyā ṭhānācāvanaṃ chahi ākārehi veditabbanti sambandho. Valayaṃ nīharati, pārājikanti ākāsagataṃ akatvā ghaṃsitvā nīharantassa chinnakoṭito nīhaṭamatte pārājikaṃ. Ito cito ca sāretīti ghaṃsantoyeva ākāsagataṃ akatvā sāreti.

    छिन्‍नमत्ते पाराजिकन्ति अवस्सं चे पतति, छिन्‍नमत्ते पाराजिकं। परिच्छेदोति ‘‘पञ्‍चमासकं वा अतिरेकपञ्‍चमासकं वा’’ति वुत्तगणनपरिच्छेदो। अपब्यूहन्तोति ‘‘हेट्ठा ठितं गण्हिस्सामी’’ति हत्थेन द्विधा करोन्तो। उपड्ढकुम्भियन्ति उपड्ढपुण्णाय कुम्भिया। ननु च अट्ठकथाचरियप्पमाणेन सङ्खेपट्ठकथादीसु वुत्तम्पि कस्मा न गहेतब्बन्ति आह – ‘‘विनयविनिच्छये हि आगते गरुके ठातब्ब’’न्ति। विनयधम्मताति विनयगरुकानं धम्मता। विनयगरुका हि विनयविनिच्छये आगते गरुके तिट्ठन्ति। विनयगरुकताब्यापनत्थञ्हि विनयगरुकोयेवेत्थ विनय-सद्देन वुत्तो, विनयस्स वा एसा धम्मता तेसं गरुगारवट्ठानस्स विनयविसयत्ता।

    Chinnamattepārājikanti avassaṃ ce patati, chinnamatte pārājikaṃ. Paricchedoti ‘‘pañcamāsakaṃ vā atirekapañcamāsakaṃ vā’’ti vuttagaṇanaparicchedo. Apabyūhantoti ‘‘heṭṭhā ṭhitaṃ gaṇhissāmī’’ti hatthena dvidhā karonto. Upaḍḍhakumbhiyanti upaḍḍhapuṇṇāya kumbhiyā. Nanu ca aṭṭhakathācariyappamāṇena saṅkhepaṭṭhakathādīsu vuttampi kasmā na gahetabbanti āha – ‘‘vinayavinicchaye hi āgate garuke ṭhātabba’’nti. Vinayadhammatāti vinayagarukānaṃ dhammatā. Vinayagarukā hi vinayavinicchaye āgate garuke tiṭṭhanti. Vinayagarukatābyāpanatthañhi vinayagarukoyevettha vinaya-saddena vutto, vinayassa vā esā dhammatā tesaṃ garugāravaṭṭhānassa vinayavisayattā.

    इदानि सङ्खेपट्ठकथादीसु वुत्तं पाळियापि न समेतीति दस्सेन्तो आह ‘‘अपिचा’’तिआदि। भाजनन्ति पत्तादिभाजनं। पत्तादिं अपूरेत्वा गण्हन्तस्स अनुद्धटेपि मुखवट्टिपरिच्छेदो होति, पूरेत्वा गण्हन्तस्स पन उद्धरणकाले होतीति आह ‘‘मुखवट्टिपरिच्छेदेन वा उद्धारेन वा’’ति। यदा पन तेलकुम्भीआदीसु तेलादीनं अबहुभावतो भाजनं निमुज्‍जापेत्वा गण्हितुं न सक्‍का होति, तदा मुखवट्टिपरिच्छेदेनेव होति। चिक्‍कनन्ति थद्धं। आकड्ढनविकड्ढनयोग्गन्ति एत्थ अभिमुखं कड्ढनं आकड्ढनं, परतो कड्ढनं विकड्ढनंपटिनीहरितुन्ति अत्तनो भाजनतो पटिनीहरितुं। हत्थतो मुत्तमत्ते पाराजिकन्ति थेय्यचित्तेन परसन्तकग्गहणपयोगस्स कतत्ता। महाअट्ठकथायमेव ‘‘सचेपि मरियादं दुब्बलं कत्वा सुक्खतळाकस्स उदकनिब्बहनट्ठानं उदकनिद्धमनतुम्बं वा पिदहति, अञ्‍ञतो च गमनमग्गे वा पाळिं बन्धति, सुक्खमातिकं वा उजुं करोति, पच्छा देवे वुट्ठे उदकं आगन्त्वा मरियादं भिन्दति, सब्बत्थ भण्डदेय्य’’न्ति वुत्तत्ता ‘‘तं पन तत्थेव सुक्खतळाके सुक्खमातिकाय उजुकरणविनिच्छयेन विरुज्झती’’ति वुत्तं।

    Idāni saṅkhepaṭṭhakathādīsu vuttaṃ pāḷiyāpi na sametīti dassento āha ‘‘apicā’’tiādi. Bhājananti pattādibhājanaṃ. Pattādiṃ apūretvā gaṇhantassa anuddhaṭepi mukhavaṭṭiparicchedo hoti, pūretvā gaṇhantassa pana uddharaṇakāle hotīti āha ‘‘mukhavaṭṭiparicchedena vā uddhārena vā’’ti. Yadā pana telakumbhīādīsu telādīnaṃ abahubhāvato bhājanaṃ nimujjāpetvā gaṇhituṃ na sakkā hoti, tadā mukhavaṭṭiparicchedeneva hoti. Cikkananti thaddhaṃ. Ākaḍḍhanavikaḍḍhanayogganti ettha abhimukhaṃ kaḍḍhanaṃ ākaḍḍhanaṃ, parato kaḍḍhanaṃ vikaḍḍhanaṃ. Paṭinīharitunti attano bhājanato paṭinīharituṃ. Hatthato muttamatte pārājikanti theyyacittena parasantakaggahaṇapayogassa katattā. Mahāaṭṭhakathāyameva ‘‘sacepi mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibbahanaṭṭhānaṃ udakaniddhamanatumbaṃ vā pidahati, aññato ca gamanamagge vā pāḷiṃ bandhati, sukkhamātikaṃ vā ujuṃ karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ bhindati, sabbattha bhaṇḍadeyya’’nti vuttattā ‘‘taṃ pana tattheva sukkhataḷāke sukkhamātikāya ujukaraṇavinicchayena virujjhatī’’ti vuttaṃ.

    अवहारलक्खणन्ति पञ्‍चवीसतिया अवहारेसु एकम्पि अवहारलक्खणं, ठानाचावनपयोगो एव वा। उद्धारेति कुम्भिया फुट्ठट्ठानतो केसग्गमत्तेपि उद्धटे। युत्तन्ति ठानाचावनपयोगसब्भावतो युत्तं। सङ्गोपनत्थायाति इमिना सुद्धचित्ततं दस्सेति। पलिबुज्झिस्सतीति निवारेस्सति। वुत्तनयेनेव पाराजिकन्ति हत्थतो मुत्तमत्तेयेव पाराजिकं। सुद्धचित्तोव उद्धरतीति कुम्भियं तेलस्स आकिरणतो पुरेतरमेव सुद्धचित्तो निक्खिपित्वा पच्छा सुद्धचित्तोव उद्धरति। नेव अवहारोति थेय्यचित्तेन अवहरणपयोगस्स अकतत्ता। अत्तनो भाजनत्ता पन ‘‘न गीवा’’ति वुत्तं, अनापत्तिमत्तमेव वुत्तं, न पन एवं विचारितन्ति अधिप्पायो। अथ वा अनापत्तिमत्तमेव वुत्तन्ति इमिनापि तत्थ ‘‘गीवा’’ति वचनाभावतो ‘‘न गीवा’’ति पुब्बे वुत्तमहाअट्ठकथावादमेव पतिट्ठापेति, पच्छा दस्सितेन कुरुन्दिवादेनपि महाअट्ठकथावादोव समत्थितो। अत्तनो भण्डन्ति तेलाकिरणतो पुरेतरमेव अत्तनो कुम्भियं सुद्धचित्तेन ठपितं पीततेलं अत्तनो परिक्खारं। सम्मोहट्ठानन्ति आपत्तिविनिच्छयवसेन सम्मोहट्ठानं।

    Avahāralakkhaṇanti pañcavīsatiyā avahāresu ekampi avahāralakkhaṇaṃ, ṭhānācāvanapayogo eva vā. Uddhāreti kumbhiyā phuṭṭhaṭṭhānato kesaggamattepi uddhaṭe. Yuttanti ṭhānācāvanapayogasabbhāvato yuttaṃ. Saṅgopanatthāyāti iminā suddhacittataṃ dasseti. Palibujjhissatīti nivāressati. Vuttanayeneva pārājikanti hatthato muttamatteyeva pārājikaṃ. Suddhacittovauddharatīti kumbhiyaṃ telassa ākiraṇato puretarameva suddhacitto nikkhipitvā pacchā suddhacittova uddharati. Neva avahāroti theyyacittena avaharaṇapayogassa akatattā. Attano bhājanattā pana ‘‘na gīvā’’ti vuttaṃ, anāpattimattameva vuttaṃ, na pana evaṃ vicāritanti adhippāyo. Atha vā anāpattimattameva vuttanti imināpi tattha ‘‘gīvā’’ti vacanābhāvato ‘‘na gīvā’’ti pubbe vuttamahāaṭṭhakathāvādameva patiṭṭhāpeti, pacchā dassitena kurundivādenapi mahāaṭṭhakathāvādova samatthito. Attano bhaṇḍanti telākiraṇato puretarameva attano kumbhiyaṃ suddhacittena ṭhapitaṃ pītatelaṃ attano parikkhāraṃ. Sammohaṭṭhānanti āpattivinicchayavasena sammohaṭṭhānaṃ.

    बहिगतं नाम होतीति ततो पट्ठाय तेलस्स अट्ठानभावतो अधोमुखभावतो च बहिगतं नाम होति। अन्तो पट्ठाय छिद्दे करियमाने तेलस्स निक्खमित्वा गतगतट्ठानं भाजनसङ्ख्यमेव गच्छतीति आह – ‘‘बाहिरन्ततो पादग्घनके गळिते पाराजिक’’न्ति। यथा तथा वा कतस्साति बाहिरन्ततो अब्भन्तरतो वा पट्ठाय कतस्स। मज्झे ठपेत्वा कतछिद्देति मज्झे थोकं कपालं ठपेत्वा पच्छा तं छिन्दन्तेन कतछिद्दे। ‘‘मरियादच्छेदने अन्तो ठत्वा बहिमुखो छिन्दन्तो बहि अन्तेन कारेतब्बो, बहि ठत्वा अन्तोमुखो छिन्दन्तो अन्तो अन्तेन कारेतब्बो, अन्तो च बहि च छिन्दित्वा मज्झे ठपेत्वा तं छिन्दन्तो मज्झेन कारेतब्बो’’ति (पारा॰ अट्ठ॰ १.१०८) वुत्तत्ता ‘‘तळाकस्स च मरियादभेदेन समेती’’ति वुत्तं। इदमेत्थ युत्तन्ति अन्तो च बहि च पट्ठाय कतछिद्दे मज्झेन कारेतब्बो। अन्तो पट्ठाय कते पन बाहिरन्तेन, बहि पट्ठाय कते अब्भन्तरेन कारेतब्बोति अयं तिप्पकारोपि एत्थ वेमट्ठछिद्दे युत्तो। उदके कतपयोगस्स अभावतो ‘‘ठानाचावनपयोगस्स अभावा’’ति वुत्तं।

    Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānabhāvato adhomukhabhāvato ca bahigataṃ nāma hoti. Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha – ‘‘bāhirantato pādagghanake gaḷite pārājika’’nti. Yathā tathā vā katassāti bāhirantato abbhantarato vā paṭṭhāya katassa. Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde. ‘‘Mariyādacchedane anto ṭhatvā bahimukho chindanto bahi antena kāretabbo, bahi ṭhatvā antomukho chindanto anto antena kāretabbo, anto ca bahi ca chinditvā majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo’’ti (pārā. aṭṭha. 1.108) vuttattā ‘‘taḷākassa ca mariyādabhedena sametī’’ti vuttaṃ. Idamettha yuttanti anto ca bahi ca paṭṭhāya katachidde majjhena kāretabbo. Anto paṭṭhāya kate pana bāhirantena, bahi paṭṭhāya kate abbhantarena kāretabboti ayaṃ tippakāropi ettha vemaṭṭhachidde yutto. Udake katapayogassa abhāvato ‘‘ṭhānācāvanapayogassa abhāvā’’ti vuttaṃ.

    अट्ठकथायं ताव वुत्तन्ति महाअट्ठकथायं वुत्तं। पत्थिन्‍नस्स खादनं इतरस्स पानञ्‍च सप्पिआदीनं परिभोगोति आह – ‘‘अखादितब्बं वा अपातब्बं वा करोती’’ति। कथं पन तथा करोतीति आह ‘‘उच्‍चारं वा पस्सावं वा’’तिआदि। कस्मा पनेत्थ दुक्‍कटं वुत्तन्ति आह ‘‘ठानाचावनस्स नत्थिताय दुक्‍कट’’न्ति। पुरिमद्वयन्ति भेदनं छड्डनञ्‍च। कस्मा न समेतीति आह ‘‘तञ्ही’’तिआदि। कुम्भिजज्‍जरकरणेनाति पुण्णकुम्भिया जज्‍जरकरणेन। मातिकाउजउकरणेनाति उदकपुण्णाय मातिकाय उजुकरणेन। एकलक्खणन्ति भेदनं कुम्भिजज्‍जरकरणेन छड्डनं मातिकाय उजुकरणेन सद्धिं एकसभावं ठानाचावनपयोगसब्भावतो। पच्छिमं पन द्वयन्ति झापनं अपरिभोगकरणञ्‍च।

    Aṭṭhakathāyaṃ tāva vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Patthinnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha – ‘‘akhāditabbaṃ vā apātabbaṃ vā karotī’’ti. Kathaṃ pana tathā karotīti āha ‘‘uccāraṃ vā passāvaṃ vā’’tiādi. Kasmā panettha dukkaṭaṃ vuttanti āha ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti. Purimadvayanti bhedanaṃ chaḍḍanañca. Kasmā na sametīti āha ‘‘tañhī’’tiādi. Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena. Mātikāujaukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena. Ekalakkhaṇanti bhedanaṃ kumbhijajjarakaraṇena chaḍḍanaṃ mātikāya ujukaraṇena saddhiṃ ekasabhāvaṃ ṭhānācāvanapayogasabbhāvato. Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca.

    एत्थ एवं विनिच्छयं वदन्तीति एत्थ महाअट्ठकथायं वुत्ते एके आचरिया एवं विनिच्छयं वदन्ति। पच्छिमद्वयं सन्धाय वुत्तन्ति एत्थ पुरिमद्वये विनिच्छयो हेट्ठा वुत्तानुसारेन सक्‍का विञ्‍ञातुन्ति तत्थ किञ्‍चि अवत्वा पच्छिमद्वयं सन्धाय ठानाचावनस्स नत्थिताय दुक्‍कटन्ति इदं वुत्तन्ति अधिप्पायो। थेय्यचित्तेनाति अत्तनो वा परस्स वा कातुकामतावसेन उप्पन्‍नथेय्यचित्तेन। विनासेतुकामतायाति हत्थपादादिं छिन्दन्तो विय केवलं विनासेतुकामताय। पुरिमद्वये किं होति, किं अधिप्पायेन न किञ्‍चि वुत्तन्ति आह – ‘‘पुरिमद्वये पन…पे॰… पाराजिक’’न्ति। तत्थ वुत्तनयेन भिन्दन्तस्स वा छड्डेन्तस्स वाति मुग्गरेन पोथेत्वा भिन्दन्तस्स उदकं वा वालिकं वा आकिरित्वा उत्तरापेन्तस्साति अत्थो। अयुत्तन्ति चेति पाळियं पुरिमपदद्वयेपि दुक्‍कटस्सेव वुत्तत्ता ‘‘पुरिमद्वये…पे॰… पाराजिकन्ति इदं अयुत्त’’न्ति यदि तुम्हाकं सियाति अत्थो। नाति अयुत्तभावप्पसङ्गं निसेधेत्वा तत्थ कारणमाह ‘‘अञ्‍ञथा गहेतब्बत्थतो’’ति। कथं पनेत्थ अत्थो गहेतब्बोति आह ‘‘पाळियं ही’’तिआदि। नासेतुकामतापक्खे हेट्ठा वुत्तनयेनेव अत्थस्स अविरुज्झनतो ‘‘थेय्यचित्तपक्खे’’ति वुत्तं। ‘‘एवं विनिच्छयं वदन्ती’’ति इतो पट्ठाय वुत्तस्स सब्बस्सपि एकस्सेव वचनत्ता ‘‘एवमेके वदन्ती’’ति निगमनवसेन वुत्तं।

    Ettha evaṃ vinicchayaṃ vadantīti ettha mahāaṭṭhakathāyaṃ vutte eke ācariyā evaṃ vinicchayaṃ vadanti. Pacchimadvayaṃ sandhāya vuttanti ettha purimadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimadvayaṃ sandhāya ṭhānācāvanassa natthitāya dukkaṭanti idaṃ vuttanti adhippāyo. Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena. Vināsetukāmatāyāti hatthapādādiṃ chindanto viya kevalaṃ vināsetukāmatāya. Purimadvaye kiṃ hoti, kiṃ adhippāyena na kiñci vuttanti āha – ‘‘purimadvaye pana…pe… pārājika’’nti. Tattha vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassāti attho. Ayuttanti ceti pāḷiyaṃ purimapadadvayepi dukkaṭasseva vuttattā ‘‘purimadvaye…pe… pārājikanti idaṃ ayutta’’nti yadi tumhākaṃ siyāti attho. ti ayuttabhāvappasaṅgaṃ nisedhetvā tattha kāraṇamāha ‘‘aññathā gahetabbatthato’’ti. Kathaṃ panettha attho gahetabboti āha ‘‘pāḷiyaṃ hī’’tiādi. Nāsetukāmatāpakkhe heṭṭhā vuttanayeneva atthassa avirujjhanato ‘‘theyyacittapakkhe’’ti vuttaṃ. ‘‘Evaṃ vinicchayaṃ vadantī’’ti ito paṭṭhāya vuttassa sabbassapi ekasseva vacanattā ‘‘evameke vadantī’’ti nigamanavasena vuttaṃ.

    इदानि यथावुत्तवसेन पाळिया अत्थे गय्हमाने महाअट्ठकथायं चतुन्‍नम्पि सामञ्‍ञतो वुत्तस्स पच्छिमद्वयं सन्धाय वुत्तन्ति वचने विसेसाभावतो पाळियं वुत्तेसु चतूसु पदेसु ‘‘छड्डेति वा अपरिभोगं वा करोती’’ति इमेसं पदानं विसेसाभावप्पसङ्गतो च सयं अञ्‍ञथा पाळिं अट्ठकथञ्‍च संसन्दित्वा अत्थं दस्सेतुकामो ‘‘अयं पनेत्थ सारो’’तिआदिमाह। विनीतवत्थुम्हि ‘‘सङ्घस्स पुञ्‍जकितं तिणं थेय्यचित्तो झापेसी’’सि (पारा॰ १५६) वुत्तत्ता विनीतवत्थुम्हि तिणज्झापको वियाति इमिनाव ठाना अचावेतुकामोवाति एत्थापि थेय्यचित्तेन ठाना अचावेतुकामोति इदं वुत्तमेव होतीति दट्ठब्बं। अछड्डेतुकामोयेवाति एत्थापि थेय्यचित्तेनाति सम्बन्धितब्बं। इदञ्हि थेय्यचित्तपक्खं सन्धाय वुत्तं नासेतुकामतापक्खस्स वक्खमानत्ता। तेनेवाह ‘‘नासेतुकामतापक्खे पना’’तिआदि। इतरथापि युज्‍जतीति थेय्यचित्ताभावा ठाना चावेतुकामस्सपि दुक्‍कटं युज्‍जतीति वुत्तं होति।

    Idāni yathāvuttavasena pāḷiyā atthe gayhamāne mahāaṭṭhakathāyaṃ catunnampi sāmaññato vuttassa pacchimadvayaṃ sandhāya vuttanti vacane visesābhāvato pāḷiyaṃ vuttesu catūsu padesu ‘‘chaḍḍeti vā aparibhogaṃ vā karotī’’ti imesaṃ padānaṃ visesābhāvappasaṅgato ca sayaṃ aññathā pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo ‘‘ayaṃ panettha sāro’’tiādimāha. Vinītavatthumhi ‘‘saṅghassa puñjakitaṃ tiṇaṃ theyyacitto jhāpesī’’si (pārā. 156) vuttattā vinītavatthumhi tiṇajjhāpako viyāti imināva ṭhānā acāvetukāmovāti etthāpi theyyacittena ṭhānā acāvetukāmoti idaṃ vuttameva hotīti daṭṭhabbaṃ. Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ. Idañhi theyyacittapakkhaṃ sandhāya vuttaṃ nāsetukāmatāpakkhassa vakkhamānattā. Tenevāha ‘‘nāsetukāmatāpakkhe panā’’tiādi. Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassapi dukkaṭaṃ yujjatīti vuttaṃ hoti.

    भूमट्ठकथावण्णना निट्ठिता।

    Bhūmaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / भूमट्ठकथावण्णना • Bhūmaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact