Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. भूतारोचनसिक्खापदवण्णना

    8. Bhūtārocanasikkhāpadavaṇṇanā

    ७७. अट्ठमे अन्तराति परिनिब्बानसमयतो अञ्‍ञस्मिं काले। अतिकड्ढियमानेनाति ‘‘वदथ, भन्ते, किं तुम्हेहि अधिगत’’न्ति एवं निप्पीळियमानेन। अनतिकड्ढियमानेनपि पुच्छिते वा अपुच्छिते वा तथारूपे कारणे सति आरोचेतुं वट्टतियेव। तेनेव अञ्‍ञतरेन दहरभिक्खुना उपवदितो अञ्‍ञतरो थेरो ‘‘आवुसो, उपरिमग्गत्थाय वायामं मा अकासि, खीणासवो तया उपवदितो’’ति आह। थेरेन च ‘‘अत्थि ते, आवुसो, इमस्मिं सासने पतिट्ठा’’ति वुत्तो दहरभिक्खु ‘‘आम, भन्ते, सोतापन्‍नो अह’’न्ति अवोच। ‘‘कारको अय’’न्ति ञत्वापि पटिपत्तिया अमोघभावदस्सनेन समुत्तेजनाय सम्पहंसनाय च अरिया अत्तानं पकासेन्तियेव। सुतपरियत्तिसीलगुणन्ति सुतगुणं परियत्तिगुणं सीलगुणञ्‍च। उम्मत्तकस्स इध अवचने कारणं वदन्तेन खित्तचित्तवेदनट्टानम्पि अवचने कारणं वुत्तमेवाति दट्ठब्बं। इति-सद्देन वा आदिअत्थेन खित्तचित्तवेदनट्टे सङ्गण्हाति। तेनेव वदति ‘‘चित्तक्खेपस्स वा अभावा’’ति। दिट्ठिसम्पन्‍नानन्ति मग्गफलदिट्ठिया समन्‍नागतानं। अरियानमेव हि उम्मत्तकादिभावो नत्थि। झानलाभिनो पन तस्मिं सति झाना परिहायन्ति, तस्मा तेसं अभूतारोचनपच्‍चया अनापत्ति वत्तब्बा, न भूतारोचनपच्‍चया। तेनेवाह ‘‘भूतारोचनपच्‍चया अनापत्ति न वत्तब्बा’’ति।

    77. Aṭṭhame antarāti parinibbānasamayato aññasmiṃ kāle. Atikaḍḍhiyamānenāti ‘‘vadatha, bhante, kiṃ tumhehi adhigata’’nti evaṃ nippīḷiyamānena. Anatikaḍḍhiyamānenapi pucchite vā apucchite vā tathārūpe kāraṇe sati ārocetuṃ vaṭṭatiyeva. Teneva aññatarena daharabhikkhunā upavadito aññataro thero ‘‘āvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito’’ti āha. Therena ca ‘‘atthi te, āvuso, imasmiṃ sāsane patiṭṭhā’’ti vutto daharabhikkhu ‘‘āma, bhante, sotāpanno aha’’nti avoca. ‘‘Kārako aya’’nti ñatvāpi paṭipattiyā amoghabhāvadassanena samuttejanāya sampahaṃsanāya ca ariyā attānaṃ pakāsentiyeva. Sutapariyattisīlaguṇanti sutaguṇaṃ pariyattiguṇaṃ sīlaguṇañca. Ummattakassa idha avacane kāraṇaṃ vadantena khittacittavedanaṭṭānampi avacane kāraṇaṃ vuttamevāti daṭṭhabbaṃ. Iti-saddena vā ādiatthena khittacittavedanaṭṭe saṅgaṇhāti. Teneva vadati ‘‘cittakkhepassa vā abhāvā’’ti. Diṭṭhisampannānanti maggaphaladiṭṭhiyā samannāgatānaṃ. Ariyānameva hi ummattakādibhāvo natthi. Jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā tesaṃ abhūtārocanapaccayā anāpatti vattabbā, na bhūtārocanapaccayā. Tenevāha ‘‘bhūtārocanapaccayā anāpatti na vattabbā’’ti.

    पुब्बे अवुत्तेहीति चतुत्थपाराजिके अवुत्तेहि। इदञ्‍च सिक्खापदं पण्णत्तिअजाननवसेन अचित्तकसमुट्ठानं होति। अरिया चेत्थ पण्णत्तिं जानन्ता वीतिक्‍कमं न करोन्ति, पुथुज्‍जना पन पण्णत्तिं जानित्वापि वीतिक्‍कमं करोन्ति, ते च सत्थुनो आणावीतिक्‍कमचेतनाय बलवअकुसलभावतो झाना परिहायन्तीति दट्ठब्बं, उक्‍कट्ठपरिच्छेदेन अरियपुग्गले एव सन्धाय ‘‘कुसलाब्याकतचित्तेहि द्विचित्त’’न्ति वुत्तं। पण्णत्तिं अजानन्ता पन झानलाभी पुथुज्‍जना वत्थुम्हि लोभवसेन अकुसलचित्तेनपि न आरोचेन्तीति नत्थि। इध दुक्खवेदनाय अभावतो ‘‘द्विवेदन’’न्ति इमस्स अनुरूपं कत्वा द्विचित्तन्ति इदं वुत्तन्ति एवं वा एत्थ अधिप्पायो गहेतब्बो। सेसं उत्तानमेव। उत्तरिमनुस्सधम्मस्स भूतता, अनुपसम्पन्‍नस्स आरोचनं, तङ्खणविजानना, अनञ्‍ञप्पदेसोति इमानि पनेत्थ चत्तारि अङ्गानि।

    Pubbe avuttehīti catutthapārājike avuttehi. Idañca sikkhāpadaṃ paṇṇattiajānanavasena acittakasamuṭṭhānaṃ hoti. Ariyā cettha paṇṇattiṃ jānantā vītikkamaṃ na karonti, puthujjanā pana paṇṇattiṃ jānitvāpi vītikkamaṃ karonti, te ca satthuno āṇāvītikkamacetanāya balavaakusalabhāvato jhānā parihāyantīti daṭṭhabbaṃ, ukkaṭṭhaparicchedena ariyapuggale eva sandhāya ‘‘kusalābyākatacittehi dvicitta’’nti vuttaṃ. Paṇṇattiṃ ajānantā pana jhānalābhī puthujjanā vatthumhi lobhavasena akusalacittenapi na ārocentīti natthi. Idha dukkhavedanāya abhāvato ‘‘dvivedana’’nti imassa anurūpaṃ katvā dvicittanti idaṃ vuttanti evaṃ vā ettha adhippāyo gahetabbo. Sesaṃ uttānameva. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññappadesoti imāni panettha cattāri aṅgāni.

    भूतारोचनसिक्खापदवण्णना निट्ठिता।

    Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. मुसावादवग्गो • 1. Musāvādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. भूतारोचनसिक्खापदवण्णना • 8. Bhūtārocanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. भूतारोचनसिक्खापदवण्णना • 8. Bhūtārocanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. भूतारोचनसिक्खापदवण्णना • 8. Bhūtārocanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८. भूतारोचनसिक्खापदं • 8. Bhūtārocanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact