Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ဗီဇသုတ္တံ

    2. Bījasuttaṃ

    ၅၄. သာဝတ္ထိနိဒာနံ ။ ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဗီဇဇာတာနိ။ ကတမာနိ ပဉ္စ? မူလဗီဇံ, ခန္ဓဗီဇံ, အဂ္ဂဗီဇံ, ဖလုဗီဇံ, ဗီဇဗီဇညေဝ ပဉ္စမံ။ ဣမာနိ စသ္သု, ဘိက္ခဝေ , ပဉ္စ ဗီဇဇာတာနိ အခဏ္ဍာနိ အပူတိကာနိ အဝာတာတပဟတာနိ သာရာဒာနိ 1 သုခသယိတာနိ, ပထဝီ 2 စ နာသ္သ, အာပော စ နာသ္သ; အပိ နုမာနိ 3, ဘိက္ခဝေ, ပဉ္စ ဗီဇဇာတာနိ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇေယ္ယု’’န္တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘ဣမာနိ စသ္သု, ဘိက္ခဝေ, ပဉ္စ ဗီဇဇာတာနိ အခဏ္ဍာနိ။ပေ.။ သုခသယိတာနိ, ပထဝီ စ အသ္သ, အာပော စ အသ္သ; အပိ နုမာနိ, ဘိက္ခဝေ, ပဉ္စ ဗီဇဇာတာနိ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇေယ္ယု’’န္တိ? ‘‘ဧဝံ, ဘန္တေ’’။ ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ပထဝီဓာတု, ဧဝံ စတသ္သော ဝိညာဏဋ္ဌိတိယော ဒဋ္ဌဗ္ဗာ။ သေယ္ယထာပိ, ဘိက္ခဝေ, အာပောဓာတု, ဧဝံ နန္ဒိရာဂော ဒဋ္ဌဗ္ဗော။ သေယ္ယထာပိ, ဘိက္ခဝေ, ပဉ္စ ဗီဇဇာတာနိ, ဧဝံ ဝိညာဏံ သာဟာရံ ဒဋ္ဌဗ္ဗံ’’။

    54. Sāvatthinidānaṃ . ‘‘Pañcimāni, bhikkhave, bījajātāni. Katamāni pañca? Mūlabījaṃ, khandhabījaṃ, aggabījaṃ, phalubījaṃ, bījabījaññeva pañcamaṃ. Imāni cassu, bhikkhave , pañca bījajātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāni 4 sukhasayitāni, pathavī 5 ca nāssa, āpo ca nāssa; api numāni 6, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Imāni cassu, bhikkhave, pañca bījajātāni akhaṇḍāni…pe… sukhasayitāni, pathavī ca assa, āpo ca assa; api numāni, bhikkhave, pañca bījajātāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyu’’nti? ‘‘Evaṃ, bhante’’. ‘‘Seyyathāpi, bhikkhave, pathavīdhātu, evaṃ catasso viññāṇaṭṭhitiyo daṭṭhabbā. Seyyathāpi, bhikkhave, āpodhātu, evaṃ nandirāgo daṭṭhabbo. Seyyathāpi, bhikkhave, pañca bījajātāni, evaṃ viññāṇaṃ sāhāraṃ daṭṭhabbaṃ’’.

    ‘‘ရူပုပယံ , ဘိက္ခဝေ, ဝိညာဏံ တိဋ္ဌမာနံ တိဋ္ဌေယ္ယ , ရူပာရမ္မဏံ ရူပပ္ပတိဋ္ဌံ နန္ဒူပသေစနံ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇေယ္ယ။ ဝေဒနုပယံ ဝာ, ဘိက္ခဝေ, ဝိညာဏံ တိဋ္ဌမာနံ တိဋ္ဌေယ္ယ။ပေ.။ သညုပယံ ဝာ, ဘိက္ခဝေ, ဝိညာဏံ တိဋ္ဌမာနံ တိဋ္ဌေယ္ယ။ပေ.။ သင္ခာရုပယံ ဝာ, ဘိက္ခဝေ, ဝိညာဏံ တိဋ္ဌမာနံ တိဋ္ဌေယ္ယ, သင္ခာရာရမ္မဏံ သင္ခာရပ္ပတိဋ္ဌံ နန္ဒူပသေစနံ ဝုဒ္ဓိံ ဝိရူဠ္ဟိံ ဝေပုလ္လံ အာပဇ္ဇေယ္ယ။

    ‘‘Rūpupayaṃ , bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya , rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Vedanupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya…pe… saññupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya…pe… saṅkhārupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya.

    ‘‘ယော, ဘိက္ခဝေ, ဧဝံ ဝဒေယ္ယ – ‘အဟမညတ္ရ ရူပာ အညတ္ရ ဝေဒနာယ အညတ္ရ သညာယ အညတ္ရ သင္ခာရေဟိ ဝိညာဏသ္သ အာဂတိံ ဝာ ဂတိံ ဝာ စုတိံ ဝာ ဥပပတ္တိံ ဝာ ဝုဒ္ဓိံ ဝာ ဝိရူဠ္ဟိံ ဝာ ဝေပုလ္လံ ဝာ ပညာပေသ္သာမီ’တိ, နေတံ ဌာနံ ဝိဇ္ဇတိ။

    ‘‘Yo, bhikkhave, evaṃ vadeyya – ‘ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmī’ti, netaṃ ṭhānaṃ vijjati.

    ‘‘ရူပဓာတုယာ စေဝ, ဘိက္ခဝေ, ဘိက္ခုနော ရာဂော ပဟီနော ဟောတိ။ ရာဂသ္သ ပဟာနာ ဝောစ္ဆိဇ္ဇတာရမ္မဏံ ပတိဋ္ဌာ ဝိညာဏသ္သ န ဟောတိ။ ဝေဒနာဓာတုယာ စေ။ သညာဓာတုယာ စေ။ သင္ခာရဓာတုယာ စေ။ ဝိညာဏဓာတုယာ စေ, ဘိက္ခဝေ, ဘိက္ခုနော ရာဂော ပဟီနော ဟောတိ။ ရာဂသ္သ ပဟာနာ ဝောစ္ဆိဇ္ဇတာရမ္မဏံ ပတိဋ္ဌာ ဝိညာဏသ္သ န ဟောတိ။ တဒပ္ပတိဋ္ဌိတံ ဝိညာဏံ အဝိရူဠ္ဟံ အနဘိသင္ခစ္စဝိမုတ္တံ။ ဝိမုတ္တတ္တာ ဌိတံ။ ဌိတတ္တာ သန္တုသိတံ။ သန္တုသိတတ္တာ န ပရိတသ္သတိ။ အပရိတသ္သံ ပစ္စတ္တညေဝ ပရိနိဗ္ဗာယတိ။ ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာတီ’’တိ။ ဒုတိယံ။

    ‘‘Rūpadhātuyā ceva, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce… saññādhātuyā ce… saṅkhāradhātuyā ce… viññāṇadhātuyā ce, bhikkhave, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhaccavimuttaṃ. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti. Dutiyaṃ.







    Footnotes:
    1. သာရာဒာယီနိ (ကတ္ထစိ)
    2. ပဌဝီ (သီ. သ္ယာ. ကံ. ပီ.)
    3. အပိ နု ဣမာနိ (သီ. ပီ.)
    4. sārādāyīni (katthaci)
    5. paṭhavī (sī. syā. kaṃ. pī.)
    6. api nu imāni (sī. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. ဗီဇသုတ္တဝဏ္ဏနာ • 2. Bījasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂. ဗီဇသုတ္တဝဏ္ဏနာ • 2. Bījasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact