Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၆. ဗောဇ္ဈင္ဂသုတ္တံ

    6. Bojjhaṅgasuttaṃ

    ၂၆. ‘‘သတ္တ ဝော, ဘိက္ခဝေ, အပရိဟာနိယေ ဓမ္မေ ဒေသေသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ။ပေ.။ ကတမေ စ, ဘိက္ခဝေ, သတ္တ အပရိဟာနိယာ ဓမ္မာ? ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။

    26. ‘‘Satta vo, bhikkhave, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha…pe… katame ca, bhikkhave, satta aparihāniyā dhammā? Yāvakīvañca, bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

    ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဘိက္ခူ ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ။ပေ.။ ဝီရိယသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ။ ပီတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ။ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ။ သမာဓိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနိ။ ‘‘ယာဝကီဝဉ္စ, ဘိက္ခဝေ, ဣမေ သတ္တ အပရိဟာနိယာ ဓမ္မာ ဘိက္ခူသု ဌသ္သန္တိ, ဣမေသု စ သတ္တသု အပရိဟာနိယေသု ဓမ္မေသု ဘိက္ခူ သန္ဒိသ္သိသ္သန္တိ; ဝုဒ္ဓိယေဝ, ဘိက္ခဝေ, ဘိက္ခူနံ ပာဋိကင္ခာ, နော ပရိဟာနီ’’တိ။ ဆဋ္ဌံ။

    ‘‘Yāvakīvañca, bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti…pe… vīriyasambojjhaṅgaṃ bhāvessanti… pītisambojjhaṅgaṃ bhāvessanti… passaddhisambojjhaṅgaṃ bhāvessanti… samādhisambojjhaṅgaṃ bhāvessanti… upekkhāsambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni. ‘‘Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī’’ti. Chaṭṭhaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄-၆. ဒုတိယသတ္တကသုတ္တာဒိဝဏ္ဏနာ • 4-6. Dutiyasattakasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact