Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ५. ब्राह्मणवग्गो

    5. Brāhmaṇavaggo

    १. ब्रह्मायुसुत्तवण्णना

    1. Brahmāyusuttavaṇṇanā

    ३८३. एवं मे सुतन्ति ब्रह्मायुसुत्तं। तत्थ महता भिक्खुसङ्घेन सद्धिन्ति महताति गुणमहत्तेनपि महता, सङ्ख्यामहत्तेनपि। सो हि भिक्खुसङ्घे गुणेहिपि महा अहोसि अप्पिच्छतादिगुणसमन्‍नागतत्ता, सङ्ख्यायपि महा पञ्‍चसतसङ्ख्यत्ता। भिक्खूनं सङ्घेन भिक्खुसङ्घेन, दिट्ठिसीलसामञ्‍ञसङ्घातसङ्खातेन समणगणेनाति अत्थो। सद्धिन्ति एकतो। पञ्‍चमत्तेहि भिक्खुसतेहीति पञ्‍च मत्ता एतेसन्ति पञ्‍चमत्तानि। मत्ताति पमाणं वुच्‍चति, तस्मा यथा भोजने मत्तञ्‍ञूति वुत्ते भोजने मत्तं जानाति पमाणं जानातीति अत्थो होति, एवमिधापि तेसं भिक्खुसतानं पञ्‍चमत्ता पञ्‍चपमाणन्ति एवमत्थो दट्ठब्बो। भिक्खूनं सतानि भिक्खुसतानि। तेहि पञ्‍चमत्तेहि भिक्खुसतेहि

    383.Evaṃme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā, saṅkhyāyapi mahā pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena, diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā bhojane mattaññūti vutte bhojane mattaṃ jānāti pamāṇaṃ jānātīti attho hoti, evamidhāpi tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni. Tehi pañcamattehi bhikkhusatehi.

    वीसवस्ससतिकोति वीसाधिकवस्ससतिको। तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदानं। ओट्ठपहतकरणवसेन पारं गतोति पारगू। सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानं, निघण्डूति नामनिघण्टुरुक्खादीनं वेवचनप्पकासकं सत्थं। केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकाराय सत्थं। सह अक्खरप्पभेदेन सक्खरप्पभेदानं। अक्खरप्पभेदोति सिक्खा च निरुत्ति च। इतिहासपञ्‍चमानन्ति आथब्बणवेदं चतुत्थं कत्वा ‘‘इतिह आस इतिह आसा’’ति ईदिसवचनप्पटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्‍चमो एतेसन्ति इतिहासपञ्‍चमा, तेसं इतिहासपञ्‍चमानं। पदञ्‍च तदवसेसञ्‍च ब्याकरणं अधीयति पवेदेति चाति पदको वेय्याकरणो। लोकायतं वुच्‍चति वितण्डवादसत्थं। महापुरिसलक्खणन्ति महापुरिसानं बुद्धादीनं लक्खणदीपकं द्वादससहस्सगन्थप्पमाणं सत्थं, यत्थ सोळससहस्सगाथापरिमाणाय बुद्धमन्ता नाम अहेसुं, येसं वसेन ‘‘इमिना लक्खणेन समन्‍नागता बुद्धा नाम होन्ति, इमिना पच्‍चेकबुद्धा नाम होन्ति, इमिना द्वे अग्गसावका, असीतिमहासावका, बुद्धमाता, बुद्धपिता, अग्गुपट्ठाको, अग्गुपट्ठायिका, राजा चक्‍कवत्ती’’ति अयं विसेसो ञायति। अनवयोति इमेसु लोकायतमहापुरिसलक्खणेसु अनूनो परिपूरकारी, अवयो न होतीति वुत्तं होति। अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्‍कोति। अस्सोसि खोतिआदीसु यं वत्तब्बं सिया, तं सालेय्यकसुत्ते (म॰ नि॰ १.४३९ आदयो) वुत्तमेव।

    Vīsavassasatikoti vīsādhikavassasatiko. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ, nighaṇḍūti nāmanighaṇṭurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sakkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā ‘‘itiha āsa itiha āsā’’ti īdisavacanappaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ. Padañca tadavasesañca byākaraṇaṃ adhīyati pavedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha soḷasasahassagāthāparimāṇāya buddhamantā nāma ahesuṃ, yesaṃ vasena ‘‘iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā nāma honti, iminā dve aggasāvakā, asītimahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī’’ti ayaṃ viseso ñāyati. Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Assosi khotiādīsu yaṃ vattabbaṃ siyā, taṃ sāleyyakasutte (ma. ni. 1.439 ādayo) vuttameva.

    ३८४. अयं ताताति अयं महल्‍लकताय गन्तुं असक्‍कोन्तो माणवं आमन्तेत्वा एवमाह। अपिच एस ब्राह्मणो चिन्तेसि ‘‘इमस्मिं लोके ‘अहं बुद्धो अहं बुद्धो’ति उग्गतस्स नामं गहेत्वा बहू जना विचरन्ति, तस्मा न मे अनुस्सवमत्तेनेव उपसङ्कमितुं युत्तं। एकच्‍चञ्हि उपसङ्कमन्तस्स अपक्‍कमनम्पि गरु होति, अनत्थोपि उप्पज्‍जति। यंनूनाहं मम अन्तेवासिकं पेसेत्वा ‘बुद्धो वा नो वा’ति जानित्वा उपसङ्कमेय्य’’न्ति तस्मा माणवं आमन्तेत्वा ‘‘अयं ताता’’तिआदिमाह। तं भवन्तन्ति तस्स भवतो। तथा सन्तंयेवाति तथा सतोयेव। इदञ्हि इत्थम्भूताख्यानत्थे उपयोगवचनं। यथा कथं पनाहं, भोति एत्थ कथं पनाहं, भो, तं भवन्तं गोतमं जानिस्सामि, यथा सक्‍का सो ञातुं, तथा मे आचिक्खाति अत्थो। यथाति वा निपातमत्तमेवेतं। कथन्ति अयं आकारपुच्छा, केनाकारेनाहं भवन्तं गोतमं जानिस्सामीति अत्थो।

    384.Ayaṃ tātāti ayaṃ mahallakatāya gantuṃ asakkonto māṇavaṃ āmantetvā evamāha. Apica esa brāhmaṇo cintesi ‘‘imasmiṃ loke ‘ahaṃ buddho ahaṃ buddho’ti uggatassa nāmaṃ gahetvā bahū janā vicaranti, tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā ‘buddho vā no vā’ti jānitvā upasaṅkameyya’’nti tasmā māṇavaṃ āmantetvā ‘‘ayaṃ tātā’’tiādimāha. Taṃ bhavantanti tassa bhavato. Tathā santaṃyevāti tathā satoyeva. Idañhi itthambhūtākhyānatthe upayogavacanaṃ. Yathākathaṃ panāhaṃ, bhoti ettha kathaṃ panāhaṃ, bho, taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā, kenākārenāhaṃ bhavantaṃ gotamaṃ jānissāmīti attho.

    एवं वुत्ते किर नं उपज्झायो – ‘‘किं त्वं, तात, पथवियं ठितो पथविं न पस्सामीति विय चन्दिमसूरियानं ओभासे ठितो चन्दिमसूरिये न पस्सामीति विय वदसी’’तिआदीनि वत्वा जाननाकारं दस्सेन्तो आगतानि खो तातातिआदिमाह। तत्थ मन्तेसूति वेदेसु। तथागतो किर उप्पज्‍जिस्सतीति पटिकच्‍चेव सुद्धावासा देवा वेदेसु लक्खणानि पक्खिपित्वा ‘‘बुद्धमन्ता नाम एते’’ति ब्राह्मणवेसेन वेदे वाचेन्ति ‘‘तदनुसारेन महेसक्खा सत्ता तथागतं जानिस्सन्ती’’ति। तेन पुब्बे वेदेसु महापुरिसलक्खणानि आगच्छन्ति। परिनिब्बुते पन तथागते अनुक्‍कमेन अन्तरधायन्ति, तेन एतरहि नत्थि। महापुरिसस्साति पणिधिसमादानञाणकरुणादिगुणमहतो पुरिसस्स। द्वेयेव गतियोति द्वे एव निट्ठा । कामञ्‍चायं गतिसद्दो – ‘‘पञ्‍च खो इमा , सारिपुत्त, गतियो’’तिआदीसु (म॰ नि॰ १.१५३) भवभेदे वत्तति, ‘‘गति मिगानं पवन’’न्तिआदीसु (परि॰ ३३९) निवासट्ठाने, ‘‘एवं अधिमत्तगतिमन्तो’’तिआदीसु (म॰ नि॰ १.१६१) पञ्‍ञाय, ‘‘गतिगत’’न्तिआदीसु विसटभावे, इध पन निट्ठायं वत्ततीति वेदितब्बो। तत्थ किञ्‍चापि येहि समन्‍नागतो राजा होति, न तेहेव बुद्धो होति, जातिसामञ्‍ञतो पन तानियेव तानीति वुच्‍चन्ति। तेन वुत्तं – ‘‘येहि समन्‍नागतस्सा’’ति। सचे अगारं अज्झावसतीति यदि अगारे वसति, राजा होति चक्‍कवत्ती। चतूहि अच्छरियधम्मेहि सङ्गहवत्थूहि च लोकं रञ्‍जनतो राजा। चक्‍करतनं वत्तेति, चतूहि सम्पत्तिचक्‍केहि वत्तेति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्‍कानं वत्तो एतस्मिं अत्थीति चक्‍कवत्ती। एत्थ च राजाति सामञ्‍ञं, चक्‍कवत्तीति विसेसनं। धम्मेन चरतीति धम्मिको, ञायेन समेन वत्ततीति अत्थो। धम्मेन रज्‍जं लभित्वा राजा जातोति धम्मराजा। परहितधम्मकरणेन वा धम्मिको, अत्तहितधम्मकरणेन धम्मराजा। चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चतुब्बिधदीपभूसिताय च पथविया इस्सरोति अत्थो। अज्झत्तं कोपादिपच्‍चत्थिके बहिद्धा च सब्बराजानो विजेसीति विजितावी। जनपदत्थावरियप्पत्तोति जनपदे थावरभावं धुवभावं पत्तो, न सक्‍का केनचि चालेतुं, जनपदो वा तम्हि थावरियप्पत्तो अनुस्सुक्‍को सकम्मनिरतो अचलो असम्पवेधीति जनपदत्थावरियप्पत्तो। सेय्यथिदन्ति निपातो, तस्स तानि कतमानीति अत्थो। चक्‍करतनन्तिआदीसु चक्‍कञ्‍च तं रतिजननत्थेन रतनञ्‍चाति चक्‍करतनं। एसेव नयो सब्बत्थ।

    Evaṃ vutte kira naṃ upajjhāyo – ‘‘kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito pathaviṃ na passāmīti viya candimasūriyānaṃ obhāse ṭhito candimasūriye na passāmīti viya vadasī’’tiādīni vatvā jānanākāraṃ dassento āgatāni kho tātātiādimāha. Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā ‘‘buddhamantā nāma ete’’ti brāhmaṇavesena vede vācenti ‘‘tadanusārena mahesakkhā sattā tathāgataṃ jānissantī’’ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dve eva niṭṭhā . Kāmañcāyaṃ gatisaddo – ‘‘pañca kho imā , sāriputta, gatiyo’’tiādīsu (ma. ni. 1.153) bhavabhede vattati, ‘‘gati migānaṃ pavana’’ntiādīsu (pari. 339) nivāsaṭṭhāne, ‘‘evaṃ adhimattagatimanto’’tiādīsu (ma. ni. 1.161) paññāya, ‘‘gatigata’’ntiādīsu visaṭabhāve, idha pana niṭṭhāyaṃ vattatīti veditabbo. Tattha kiñcāpi yehi samannāgato rājā hoti, na teheva buddho hoti, jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – ‘‘yehi samannāgatassā’’ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati, rājā hoti cakkavattī. Catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpabhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhīti janapadatthāvariyappatto. Seyyathidanti nipāto, tassa tāni katamānīti attho. Cakkaratanantiādīsu cakkañca taṃ ratijananatthena ratanañcāti cakkaratanaṃ. Eseva nayo sabbattha.

    इमेसु पन रतनेसु अयं चक्‍कवत्तिराजा चक्‍करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते यथासुखं अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति। पठमेन चस्स उस्साहसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो, पच्छिमेन मन्तसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि तिविधसत्तियोगफलं। सो इत्थिमणिरतनेहि भोगसुखमनुभवति, सेसेहि इस्सरियसुखं। विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्‍जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बं। अयमेत्थ सङ्खेपो, वित्थारो पन बोज्झङ्गसंयुत्ते रतनसुत्तस्स (सं॰ नि॰ ५.२२२-२२३) उपदेसतो गहेतब्बो। अपिच बालपण्डितसुत्तेपि (म॰ नि॰ ३.२५५) इमेसं रतनानं उप्पत्तिक्‍कमेन सद्धिं वण्णना आगमिस्सति।

    Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pacchimena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa (saṃ. ni. 5.222-223) upadesato gahetabbo. Apica bālapaṇḍitasuttepi (ma. ni. 3.255) imesaṃ ratanānaṃ uppattikkamena saddhiṃ vaṇṇanā āgamissati.

    परोसहस्सन्ति अतिरेकसहस्सं। सूराति अभीरुकजातिका। वीरङ्गरूपाति देवपुत्तसदिसकाया, एवं ताव एके वण्णयन्ति, अयं पनेत्थ सभावो – वीराति उत्तमसूरा वुच्‍चन्ति। वीरानं अङ्गं वीरङ्गं, वीरकारणं वीरियन्ति वुत्तं होति। वीरङ्गं रूपं एतेसन्ति वीरङ्गरूपा, वीरियमयसरीरा वियाति वुत्तं होति। परसेनप्पमद्दनाति सचे पटिमुखं तिट्ठेय्य परसेना, तं मद्दितुं समत्थाति अधिप्पायो। धम्मेनाति ‘‘पाणो न हन्तब्बो’’तिआदिना पञ्‍चसीलधम्मेन।

    Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāva eke vaṇṇayanti, ayaṃ panettha sabhāvo – vīrāti uttamasūrā vuccanti. Vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ maddituṃ samatthāti adhippāyo. Dhammenāti ‘‘pāṇo na hantabbo’’tiādinā pañcasīladhammena.

    अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदोति एत्थ रागदोसमोहमानदिट्ठिअविज्‍जादुच्‍चरितछदनेहि सत्तहि पटिच्छन्‍ने किलेसन्धकारलोके तं छदनं विवट्टेत्वा समन्ततो सञ्‍जातालोको हुत्वा ठितोति विवट्टच्छदो। तत्थ पठमेन पदेन पूजारहता, दुतियेन तस्सा हेतु यस्मा सम्मासम्बुद्धोति, ततियेन बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ताति वेदितब्बा। अथ वा विवट्टो च विच्छदो चाति विवट्टच्छदो, वट्टरहितो छदनरहितो चाति वुत्तं होति। तेन अरहं वट्टाभावेन, सम्मासम्बुद्धो छदनाभावेनाति एवं पुरिमपदद्वयस्सेव हेतुद्वयं वुत्तं होति। दुतियवेसारज्‍जेन चेत्थ पुरिमसिद्धि, पठमेन दुतियसिद्धि, ततियचतुत्थेहि ततियसिद्धि होति। पुरिमञ्‍च धम्मचक्खुं, दुतियं बुद्धचक्खुं, ततियं समन्तचक्खुं साधेतीतिपि वेदितब्बं। त्वं मन्तानं पटिग्गहेताति इमिनास्स सूरभावं जनेति।

    Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāraloke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyavesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetītipi veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti imināssa sūrabhāvaṃ janeti.

    ३८५. सोपि ताय आचरियकथाय लक्खणेसु विगतसम्मोहो एकोभासजातो विय बुद्धमन्ते सम्पस्समानो एवं, भोति आह। तस्सत्थो – यथा, भो, मं त्वं वदसि, एवं करिस्सामीति। समन्‍नेसीति गवेसि, एकं द्वेति वा गणयन्तो समानयि। अद्दसा खोति कथं अद्दस? बुद्धानञ्हि निसिन्‍नानं वा निपन्‍नानं वा कोचि लक्खणं परियेसितुं न सक्‍कोति, ठितानं पन चङ्कमन्तानं वा सक्‍कोति। तस्मा लक्खणपरियेसनत्थं आगतं दिस्वा बुद्धा उट्ठायासना तिट्ठन्ति वा चङ्कमं वा अधिट्ठहन्ति। इति लक्खणदस्सनानुरूपे इरियापथे वत्तमानस्स अद्दस। येभुय्येनाति पायेन, बहुकानि अद्दस, अप्पानि न अद्दसाति अत्थो। ततो यानि न अद्दस, तेसं दीपनत्थं वुत्तं ठपेत्वा द्वेति। कङ्खतीति ‘‘अहो वत पस्सेय्य’’न्ति पत्थनं उप्पादेति। विचिकिच्छतीति ततो ततो तानि विचिनन्तो किच्छति न सक्‍कोति दट्ठुं। नाधिमुच्‍चतीति ताय विचिकिच्छाय सन्‍निट्ठानं न गच्छति। न सम्पसीदतीति ततो ‘‘परिपुण्णलक्खणो अय’’न्ति भगवति पसादं नापज्‍जति। कङ्खाय वा दुब्बला विमति वुत्ता, विचिकिच्छाय मज्झिमा, अनधिमुच्‍चनताय बलवती, असम्पसादेन तेहि तीहि धम्मेहि चित्तस्स कालुस्सियभावो। कोसोहितेति वत्थिकोसेन पटिच्छन्‍ने। वत्थगुय्हेति अङ्गजाते। भगवतो हि वारणस्सेव कोसोहितवत्थगुय्हं सुवण्णवण्णं पदुमगब्भसमानं, तं सो वत्थपटिच्छन्‍नत्ता, अन्तोमुखगताय च जिव्हाय पहूतभावं असल्‍लक्खेन्तो तेसु द्वीसु लक्खणेसु कङ्खी अहोसि विचिकिच्छी।

    385. Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāto viya buddhamante sampassamāno evaṃ, bhoti āha. Tassattho – yathā, bho, maṃ tvaṃ vadasi, evaṃ karissāmīti. Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Addasā khoti kathaṃ addasa? Buddhānañhi nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Tasmā lakkhaṇapariyesanatthaṃ āgataṃ disvā buddhā uṭṭhāyāsanā tiṭṭhanti vā caṅkamaṃ vā adhiṭṭhahanti. Iti lakkhaṇadassanānurūpe iriyāpathe vattamānassa addasa. Yebhuyyenāti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa, tesaṃ dīpanatthaṃ vuttaṃ ṭhapetvā dveti. Kaṅkhatīti ‘‘aho vata passeyya’’nti patthanaṃ uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato ‘‘paripuṇṇalakkhaṇo aya’’nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo. Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi vāraṇasseva kosohitavatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ, taṃ so vatthapaṭicchannattā, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.

    अथ खो भगवाति अथ भगवा चिन्तेसि – ‘‘सचाहं इमस्स एतानि द्वे लक्खणानि न दस्सेस्सामि, निक्‍कङ्खो न भविस्सति। एतस्स कङ्खाय सति आचरियोपिस्स निक्‍कङ्खो न भविस्सति, अथ मं दस्सनाय न आगमिस्सति, अनागतो धम्मं न सोस्सति, धम्मं असुणन्तो तीणि सामञ्‍ञफलानि न सच्छिकरिस्सति। एतस्मिं पन निक्‍कङ्खे आचरियोपिस्स निक्‍कङ्खो मं उपसङ्कमित्वा धम्मं सुत्वा तीणि सामञ्‍ञफलानि सच्छिकरिस्सति। एतदत्थंयेव च मया पारमियो पूरिता। दस्सेस्सामिस्स तानि लक्खणानी’’ति।

    Atha kho bhagavāti atha bhagavā cintesi – ‘‘sacāhaṃ imassa etāni dve lakkhaṇāni na dassessāmi, nikkaṅkho na bhavissati. Etassa kaṅkhāya sati ācariyopissa nikkaṅkho na bhavissati, atha maṃ dassanāya na āgamissati, anāgato dhammaṃ na sossati, dhammaṃ asuṇanto tīṇi sāmaññaphalāni na sacchikarissati. Etasmiṃ pana nikkaṅkhe ācariyopissa nikkaṅkho maṃ upasaṅkamitvā dhammaṃ sutvā tīṇi sāmaññaphalāni sacchikarissati. Etadatthaṃyeva ca mayā pāramiyo pūritā. Dassessāmissa tāni lakkhaṇānī’’ti.

    तथारूपं इद्धाभिसङ्खारमकासि। कथंरूपं? किमेत्थ अञ्‍ञेन वत्तब्बं? वुत्तमेतं नागसेनत्थेरेनेव मिलिन्दरञ्‍ञा पुट्ठेन –

    Tathārūpaṃ iddhābhisaṅkhāramakāsi. Kathaṃrūpaṃ? Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena –

    आह च दुक्‍करं, भन्ते नागसेन, भगवता कतन्ति। किं महाराजाति? महाजनेन हिरिकरणोकासं ब्रह्मायुब्राह्मणस्स च अन्तेवासिउत्तरस्स च बावरियस्स अन्तेवासीनं सोळसब्राह्मणानञ्‍च सेलस्स च ब्राह्मणस्स अन्तेवासीनं तिसतमाणवानञ्‍च दस्सेसि, भन्तेति। न, महाराज, भगवा गुय्हं दस्सेति, छायं भगवा दस्सेति, इद्धिया अभिसङ्खरित्वा निवासननिवत्थं कायबन्धनबद्धं चीवरपारुतं छायारूपकमत्तं दस्सेसि महाराजाति। छायं दिट्ठे सति दिट्ठोयेव। ननु, भन्तेति? तिट्ठतेतं, महाराज, हदयरूपं दिस्वा बुज्झनकसत्तो भवेय्य, हदयमंसं नीहरित्वा दस्सेय्य सम्मासम्बुद्धोति। कल्‍लोसि, भन्ते नागसेनाति।

    Āha ca dukkaraṃ, bhante nāgasena, bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvariyassa antevāsīnaṃ soḷasabrāhmaṇānañca selassa ca brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhoyeva. Nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante nāgasenāti.

    निन्‍नामेत्वाति नीहरित्वा। अनुमसीति कथिनसूचिं विय कत्वा अनुमज्‍जि। तथा करणेन चेत्थ मुदुभावो, कण्णसोतानुमसनेन दीघभावो, नासिकसोतानुमसनेन तनुभावो, नलाटच्छादनेन पुथुलभावो पकासितोति वेदितब्बो। उभोपि कण्णसोतानीतिआदीसु चेत्थ बुद्धानं कण्णसोतेसु मलं वा जल्‍लिका वा नत्थि, धोवित्वा ठपितरजतपनाळिका विय होन्ति, तथा नासिकसोतेसु, तानिपि हि सुपरिकम्मकतकञ्‍चनपनाळिका विय च मणिपनाळिका विय च होन्ति। तस्मा जिव्हं नीहरित्वा कथिनसूचिं विय कत्वा मुखपरियन्ते उपसंहरन्तो दक्खिणकण्णसोतं पवेसेत्वा ततो नीहरित्वा वामकण्णसोतं पवेसेसि, ततो नीहरित्वा दक्खिणनासिकसोतं पवेसेत्वा ततो नीहरित्वा वामनासिकसोतं पवेसेसि, ततो नीहरित्वा पुथुलभावं दस्सेन्तो रत्तवलाहकेन अड्ढचन्दं विय च सुवण्णपत्तं विय च रत्तकम्बलपटलेन विज्‍जुजोतसदिसाय जिव्हाय केवलकप्पं नलाटमण्डलं पटिच्छादेसि।

    Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji. Tathā karaṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ubhopi kaṇṇasotānītiādīsu cettha buddhānaṃ kaṇṇasotesu malaṃ vā jallikā vā natthi, dhovitvā ṭhapitarajatapanāḷikā viya honti, tathā nāsikasotesu, tānipi hi suparikammakatakañcanapanāḷikā viya ca maṇipanāḷikā viya ca honti. Tasmā jivhaṃ nīharitvā kathinasūciṃ viya katvā mukhapariyante upasaṃharanto dakkhiṇakaṇṇasotaṃ pavesetvā tato nīharitvā vāmakaṇṇasotaṃ pavesesi, tato nīharitvā dakkhiṇanāsikasotaṃ pavesetvā tato nīharitvā vāmanāsikasotaṃ pavesesi, tato nīharitvā puthulabhāvaṃ dassento rattavalāhakena aḍḍhacandaṃ viya ca suvaṇṇapattaṃ viya ca rattakambalapaṭalena vijjujotasadisāya jivhāya kevalakappaṃ nalāṭamaṇḍalaṃ paṭicchādesi.

    यंनूनाहन्ति कस्मा चिन्तेसि? अहञ्हि महापुरिसलक्खणानि समन्‍नेसित्वा गतो ‘‘दिट्ठानि ते, तात, महापुरिसलक्खणानी’’ति आचरियेन पुच्छितो ‘‘आम, आचरिया’’ति वत्तुं सक्खिस्सामि। सचे पन मं ‘‘किरियाकरणमस्स कीदिस’’न्ति पुच्छिस्सति , तं वत्तुं न सक्खिस्सामि, न जानामीति वुत्ते पन आचरियो कुज्झिस्सति ‘‘ननु त्वं मया सब्बम्पेतं जाननत्थाय पेसितो, कस्मा अजानित्वा आगतोसी’’ति, तस्मा यन्‍नूनाहन्ति चिन्तेत्वा अनुबन्धि। भगवा न्हानट्ठानं मुखधोवनट्ठानं सरीरपटिजग्गनट्ठानं राजराजमहामत्तादीनं ओरोधेहि सद्धिं परिवारेत्वा निसिन्‍नट्ठानन्ति इमानि चत्तारि ठानानि ठपेत्वा सेसट्ठानेसु अन्तमसो एकगन्धकुटियम्पि ओकासमकासि।

    Yaṃnūnāhanti kasmā cintesi? Ahañhi mahāpurisalakkhaṇāni samannesitvā gato ‘‘diṭṭhāni te, tāta, mahāpurisalakkhaṇānī’’ti ācariyena pucchito ‘‘āma, ācariyā’’ti vattuṃ sakkhissāmi. Sace pana maṃ ‘‘kiriyākaraṇamassa kīdisa’’nti pucchissati , taṃ vattuṃ na sakkhissāmi, na jānāmīti vutte pana ācariyo kujjhissati ‘‘nanu tvaṃ mayā sabbampetaṃ jānanatthāya pesito, kasmā ajānitvā āgatosī’’ti, tasmā yannūnāhanti cintetvā anubandhi. Bhagavā nhānaṭṭhānaṃ mukhadhovanaṭṭhānaṃ sarīrapaṭijagganaṭṭhānaṃ rājarājamahāmattādīnaṃ orodhehi saddhiṃ parivāretvā nisinnaṭṭhānanti imāni cattāri ṭhānāni ṭhapetvā sesaṭṭhānesu antamaso ekagandhakuṭiyampi okāsamakāsi.

    गच्छन्ते गच्छन्ते काले – ‘‘अयं किर ब्रह्मायुब्राह्मणस्स माणवो उत्तरो नाम ‘बुद्धो वा नो वा’ति तथागतस्स बुद्धभावं वीमंसन्तो चरति, बुद्धवीमंसको नामाय’’न्ति पाकटो जातो। यम्हि यम्हि ठाने बुद्धा वसन्ति, पञ्‍च किच्‍चानि कतानेव होन्ति, तानि हेट्ठा दस्सितानेव । तत्थ पच्छाभत्तं अलङ्कतधम्मासने निसीदित्वा दन्तखचितं चित्तबीजनिं गहेत्वा महाजनस्स धम्मं देसेन्ते भगवति उत्तरोपि अविदूरे निसीदति। धम्मस्सवनपरियोसाने सद्धा मनुस्सा स्वातनाय भगवन्तं निमन्तेत्वा माणवम्पि उपसङ्कमित्वा एवं वदन्ति – ‘‘तात, अम्हेहि भगवा निमन्तितो, त्वम्पि भगवता सद्धिं आगन्त्वा अम्हाकं गेहे भत्तं गण्हेय्यासी’’ति। पुनदिवसे तथागतो भिक्खुसङ्घपरिवुतो गामं पविसति, उत्तरोपि पदवारे पदवारे परिग्गण्हन्तो पदानुपदिको अनुबन्धति। कुलगेहं पविट्ठकाले दक्खिणोदकग्गहणं आदिं कत्वा सब्बं ओलोकेन्तो निसीदति। भत्तकिच्‍चावसाने तथागतस्स पत्तं भूमियं ठपेत्वा निसिन्‍नकाले माणवकस्स पातरासभत्तं सज्‍जेन्ति। सो एकमन्ते निसिन्‍नो भुञ्‍जित्वा पुन आगन्त्वा सत्थु सन्तिके ठत्वा भत्तानुमोदनं सुत्वा भगवता सद्धिंयेव विहारं गच्छति।

    Gacchante gacchante kāle – ‘‘ayaṃ kira brahmāyubrāhmaṇassa māṇavo uttaro nāma ‘buddho vā no vā’ti tathāgatassa buddhabhāvaṃ vīmaṃsanto carati, buddhavīmaṃsako nāmāya’’nti pākaṭo jāto. Yamhi yamhi ṭhāne buddhā vasanti, pañca kiccāni katāneva honti, tāni heṭṭhā dassitāneva . Tattha pacchābhattaṃ alaṅkatadhammāsane nisīditvā dantakhacitaṃ cittabījaniṃ gahetvā mahājanassa dhammaṃ desente bhagavati uttaropi avidūre nisīdati. Dhammassavanapariyosāne saddhā manussā svātanāya bhagavantaṃ nimantetvā māṇavampi upasaṅkamitvā evaṃ vadanti – ‘‘tāta, amhehi bhagavā nimantito, tvampi bhagavatā saddhiṃ āgantvā amhākaṃ gehe bhattaṃ gaṇheyyāsī’’ti. Punadivase tathāgato bhikkhusaṅghaparivuto gāmaṃ pavisati, uttaropi padavāre padavāre pariggaṇhanto padānupadiko anubandhati. Kulagehaṃ paviṭṭhakāle dakkhiṇodakaggahaṇaṃ ādiṃ katvā sabbaṃ olokento nisīdati. Bhattakiccāvasāne tathāgatassa pattaṃ bhūmiyaṃ ṭhapetvā nisinnakāle māṇavakassa pātarāsabhattaṃ sajjenti. So ekamante nisinno bhuñjitvā puna āgantvā satthu santike ṭhatvā bhattānumodanaṃ sutvā bhagavatā saddhiṃyeva vihāraṃ gacchati.

    तत्थ भगवा भिक्खूनं भत्तकिच्‍चपरियोसानं आगमेन्तो गन्धमण्डलमाळे निसीदति। भिक्खूहि भत्तकिच्‍चं कत्वा पत्तचीवरं पटिसामेत्वा आगम्म वन्दित्वा काले आरोचिते भगवा गन्धकुटिं पविसति, माणवोपि भगवता सद्धिंयेव गच्छति। भगवा परिवारेत्वा आगतं भिक्खुसङ्घं गन्धकुटिप्पमुखे ठितो ओवदित्वा उय्योजेत्वा गन्धकुटिं पविसति, माणवोपि पविसति। भगवा खुद्दकमञ्‍चे अप्पमत्तकं कालं निसीदति, माणवोपि अविदूरे ओलोकेन्तो निसीदति। भगवा मुहुत्तं निसीदित्वा सीसोक्‍कमनं दस्सेति, – ‘‘भोतो गोतमस्स विहारवेला भविस्सती’’ति माणवो गन्धकुटिद्वारं पिदहन्तो निक्खमित्वा एकमन्तं निसीदति। मनुस्सा पुरेभत्तं दानं दत्वा भुत्तपातरासा समादिन्‍नउपोसथङ्गा सुद्धुत्तरासङ्गा मालागन्धादिहत्था धम्मं सुणिस्सामाति विहारं आगच्छन्ति, चक्‍कवत्तिनो खन्धावारट्ठानं विय होति।

    Tattha bhagavā bhikkhūnaṃ bhattakiccapariyosānaṃ āgamento gandhamaṇḍalamāḷe nisīdati. Bhikkhūhi bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā āgamma vanditvā kāle ārocite bhagavā gandhakuṭiṃ pavisati, māṇavopi bhagavatā saddhiṃyeva gacchati. Bhagavā parivāretvā āgataṃ bhikkhusaṅghaṃ gandhakuṭippamukhe ṭhito ovaditvā uyyojetvā gandhakuṭiṃ pavisati, māṇavopi pavisati. Bhagavā khuddakamañce appamattakaṃ kālaṃ nisīdati, māṇavopi avidūre olokento nisīdati. Bhagavā muhuttaṃ nisīditvā sīsokkamanaṃ dasseti, – ‘‘bhoto gotamassa vihāravelā bhavissatī’’ti māṇavo gandhakuṭidvāraṃ pidahanto nikkhamitvā ekamantaṃ nisīdati. Manussā purebhattaṃ dānaṃ datvā bhuttapātarāsā samādinnauposathaṅgā suddhuttarāsaṅgā mālāgandhādihatthā dhammaṃ suṇissāmāti vihāraṃ āgacchanti, cakkavattino khandhāvāraṭṭhānaṃ viya hoti.

    भगवा मुहुत्तं सीहसेय्यं कप्पेत्वा वुट्ठाय पुब्बभागेन परिच्छिन्दित्वा समापत्तिं समापज्‍जति। समापत्तितो वुट्ठाय महाजनस्स आगतभावं ञत्वा गन्धकुटितो निक्खम्म महाजनपरिवुतो गन्धमण्डलमाळं गन्त्वा पञ्‍ञत्तवरबुद्धासनगतो परिसाय धम्मं देसेति। माणवोपि अविदूरे निसीदित्वा – ‘‘किं नु खो समणो गोतमो गेहस्सितवसेन परिसं उस्सादेन्तो वा अपसादेन्तो वा धम्मं देसेति, उदाहु नो’’ति अक्खरक्खरं पदं पदं परिग्गण्हाति। भगवा तथाविधं कथं अकथेत्वाव कालं ञत्वा देसनं निट्ठापेसि। माणवो इमिना नियामेन परिग्गण्हन्तो सत्त मासे एकतो विचरित्वा भगवतो कायद्वारादीसु अणुमत्तम्पि अवक्खलितं न अद्दस। अनच्छरियञ्‍चेतं, यं बुद्धभूतस्स मनुस्सभूतो माणवो न पस्सेय्य, यस्स बोधिसत्तभूतस्स छब्बस्सानि पधानभूमियं अमनुस्सभूतो मारो देवपुत्तो गेहस्सितवितक्‍कमत्तम्पि अदिस्वा बुद्धभूतं एकसंवच्छरं अनुबन्धित्वा किञ्‍चि अपस्सन्तो –

    Bhagavā muhuttaṃ sīhaseyyaṃ kappetvā vuṭṭhāya pubbabhāgena paricchinditvā samāpattiṃ samāpajjati. Samāpattito vuṭṭhāya mahājanassa āgatabhāvaṃ ñatvā gandhakuṭito nikkhamma mahājanaparivuto gandhamaṇḍalamāḷaṃ gantvā paññattavarabuddhāsanagato parisāya dhammaṃ deseti. Māṇavopi avidūre nisīditvā – ‘‘kiṃ nu kho samaṇo gotamo gehassitavasena parisaṃ ussādento vā apasādento vā dhammaṃ deseti, udāhu no’’ti akkharakkharaṃ padaṃ padaṃ pariggaṇhāti. Bhagavā tathāvidhaṃ kathaṃ akathetvāva kālaṃ ñatvā desanaṃ niṭṭhāpesi. Māṇavo iminā niyāmena pariggaṇhanto satta māse ekato vicaritvā bhagavato kāyadvārādīsu aṇumattampi avakkhalitaṃ na addasa. Anacchariyañcetaṃ, yaṃ buddhabhūtassa manussabhūto māṇavo na passeyya, yassa bodhisattabhūtassa chabbassāni padhānabhūmiyaṃ amanussabhūto māro devaputto gehassitavitakkamattampi adisvā buddhabhūtaṃ ekasaṃvaccharaṃ anubandhitvā kiñci apassanto –

    ‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं।

    ‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

    ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति॥ (सु॰ नि॰ ४४८) –

    Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448) –

    आदिगाथायो वत्वा पक्‍कामि। ततो माणवो चिन्तेसि – ‘‘अहं भवन्तं गोतमं सत्त मासे अनुबन्धमानो किञ्‍चि वज्‍जं न पस्सामि। सचे पनाहं अञ्‍ञेपि सत्त मासे सत्त वा वस्सानि वस्ससतं वा वस्ससहस्सं वा अनुबन्धेय्यं, नेवस्स वज्‍जं पस्सेय्यं। आचरियो खो पनस्स मे महल्‍लको, योगक्खेमं नाम न सक्‍का जानितुं। समणस्स गोतमस्स सभावगुणेनेव बुद्धभावं वत्वा मय्हं आचरियस्स आरोचेस्सामी’’ति भगवन्तं आपुच्छित्वा भिक्खुसङ्घं वन्दित्वा निक्खमि।

    Ādigāthāyo vatvā pakkāmi. Tato māṇavo cintesi – ‘‘ahaṃ bhavantaṃ gotamaṃ satta māse anubandhamāno kiñci vajjaṃ na passāmi. Sace panāhaṃ aññepi satta māse satta vā vassāni vassasataṃ vā vassasahassaṃ vā anubandheyyaṃ, nevassa vajjaṃ passeyyaṃ. Ācariyo kho panassa me mahallako, yogakkhemaṃ nāma na sakkā jānituṃ. Samaṇassa gotamassa sabhāvaguṇeneva buddhabhāvaṃ vatvā mayhaṃ ācariyassa ārocessāmī’’ti bhagavantaṃ āpucchitvā bhikkhusaṅghaṃ vanditvā nikkhami.

    आचरियस्स सन्तिकञ्‍च पन गन्त्वा – ‘‘कच्‍चि, तात उत्तर, तं भवन्तं गोतमं तथासन्तंयेव सद्दो अब्भुग्गतो’’ति पुच्छितो, ‘‘आचरिय, किं वदेसि? चक्‍कवाळं अतिसम्बाधं, भवग्गं अतिनीचं, तस्स हि, भोतो गोतमस्स आकासं विय अपरियन्तो गुणगणो। तथासन्तंयेव, भो, तं भवन्तं गोतम’’न्तिआदीनि वत्वा यथादिट्ठानि द्वत्तिंसमहापुरिसलक्खणानि पटिपाटिया आचिक्खित्वा किरियसमाचारं आचिक्खि। तेन वुत्तं – ‘‘अथ खो उत्तरो माणवो…पे॰… एदिसो च एदिसो च भवं गोतमो ततो च भिय्यो’’ति।

    Ācariyassa santikañca pana gantvā – ‘‘kacci, tāta uttara, taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato’’ti pucchito, ‘‘ācariya, kiṃ vadesi? Cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, tassa hi, bhoto gotamassa ākāsaṃ viya apariyanto guṇagaṇo. Tathāsantaṃyeva, bho, taṃ bhavantaṃ gotama’’ntiādīni vatvā yathādiṭṭhāni dvattiṃsamahāpurisalakkhaṇāni paṭipāṭiyā ācikkhitvā kiriyasamācāraṃ ācikkhi. Tena vuttaṃ – ‘‘atha kho uttaro māṇavo…pe… ediso ca ediso ca bhavaṃ gotamo tato ca bhiyyo’’ti.

    ३८६. तत्थ सुप्पतिट्ठितपादोति यथा हि अञ्‍ञेसं भूमियं पादं ठपेन्तानं अग्गतलं वा पण्हि वा पस्सं वा पठमं फुसति, वेमज्झं वा पन छिद्दं होति, उक्खिपन्तानम्पि अग्गतलादीसु एककोट्ठासोव पठमं उट्ठहति, न एवं तस्स। तस्स पन सुवण्णपादुकतलं विय एकप्पहारेनेव सकलं पादतलं भूमिं फुसति, भूमितो उट्ठहति। तस्मा ‘‘सुप्पतिट्ठितपादो खो पन सो भवं गोतमो’’ति वदति।

    386. Tattha suppatiṭṭhitapādoti yathā hi aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhaṃ vā pana chiddaṃ hoti, ukkhipantānampi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evaṃ tassa. Tassa pana suvaṇṇapādukatalaṃ viya ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, bhūmito uṭṭhahati. Tasmā ‘‘suppatiṭṭhitapādo kho pana so bhavaṃ gotamo’’ti vadati.

    तत्रिदं भगवतो सुप्पतिट्ठितपादताय – सचेपि हि भगवा अनेकसतपोरिसं नरकं अक्‍कमिस्सामीति पादं नीहरति, तावदेव निन्‍नट्ठानं वातपूरितं विय कम्मारभस्तं उन्‍नमित्वा पथवीसमं होति, उन्‍नतट्ठानम्पि अन्तो पविसति। दूरे अक्‍कमिस्सामीति अभिनीहरन्तस्स सिनेरुप्पमाणोपि पब्बतो सेदितवेत्तङ्कुरो विय नमित्वा पादसमीपं आगच्छति। तथा हिस्स यमकपाटिहारियं कत्वा युगन्धरपब्बतं अक्‍कमिस्सामीति पादे अभिनीहरतो पब्बतो नमित्वा पादसमीपं आगतो, सो तं अक्‍कमित्वा दुतियपादेन तावतिंसभवनं अक्‍कमि। न हि चक्‍कलक्खणेन पतिट्ठातब्बट्ठानं विसमं भवितुं सक्‍कोति। खाणु वा कण्डको वा सक्खरकथला वा उच्‍चारपस्सावो वा खेळसिङ्घाणिकादीनि वा पुरिमतराव अपगच्छन्ति, तत्थ तत्थेव च पथविं पविसन्ति। तथागतस्स हि सीलतेजेन पञ्‍ञातेजेन धम्मतेजेन दसन्‍नं पारमीनं आनुभावेन अयं महापथवी समा मुदु पुप्फाभिकिण्णा होति। तत्र तथागतो समं पादं निक्खिपति, समं उद्धरति, सब्बावन्तेहि पादतलेहि भूमिं फुसति।

    Tatridaṃ bhagavato suppatiṭṭhitapādatāya – sacepi hi bhagavā anekasataporisaṃ narakaṃ akkamissāmīti pādaṃ nīharati, tāvadeva ninnaṭṭhānaṃ vātapūritaṃ viya kammārabhastaṃ unnamitvā pathavīsamaṃ hoti, unnataṭṭhānampi anto pavisati. Dūre akkamissāmīti abhinīharantassa sineruppamāṇopi pabbato seditavettaṅkuro viya namitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā yugandharapabbataṃ akkamissāmīti pāde abhinīharato pabbato namitvā pādasamīpaṃ āgato, so taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇḍako vā sakkharakathalā vā uccārapassāvo vā kheḷasiṅghāṇikādīni vā purimatarāva apagacchanti, tattha tattheva ca pathaviṃ pavisanti. Tathāgatassa hi sīlatejena paññātejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī samā mudu pupphābhikiṇṇā hoti. Tatra tathāgato samaṃ pādaṃ nikkhipati, samaṃ uddharati, sabbāvantehi pādatalehi bhūmiṃ phusati.

    चक्‍कानीति द्वीसु पादेसु द्वे चक्‍कानि। तेसं अरा च नेमि च नाभि च पाळियं वुत्ताव। सब्बाकारपरिपूरानीति इमिना पन अयं विसेसो वेदितब्बो – तेसं किर चक्‍कानं पादतलस्स मज्झे नाभि दिस्सति, नाभिपरिच्छिन्‍ना वट्टलेखा दिस्सति, नाभिमुखपरिक्खेपपट्टो दिस्सति, पनाळिमुखं दिस्सति, अरा दिस्सन्ति, अरेसु वट्टलेखा दिस्सन्ति, नेमी दिस्सन्ति, नेमिमणिका दिस्सन्ति। इदं ताव पाळिआगतमेव।

    Cakkānīti dvīsu pādesu dve cakkāni. Tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo – tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhaparikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭalekhā dissanti, nemī dissanti, nemimaṇikā dissanti. Idaṃ tāva pāḷiāgatameva.

    सम्बहुलवारो पन अनागतो, सो एवं दट्ठब्बो – सत्ति सिरि वच्छो नन्दि सोवत्तिको वटंसको वड्ढमानकं मच्छयुगलं भद्दपीठं अङ्कुसं तोमरो पासादो तोरणं सेतच्छत्तं खग्गो तालवण्टं मोरहत्थको वाळबीजनी उण्हीसं पत्तो मणि कुसुमदामं नीलुप्पलं रत्तुप्पलं सेतुप्पलं पदुमं पुण्डरीकं पुण्णघटो पुण्णपाति समुद्दो चक्‍कवाळो हिमवा सिनेरु चन्दिमसूरिया नक्खत्तानि चत्तारो महादीपा द्वेपरित्तदीपसहस्सानि, अन्तमसो चक्‍कवत्तिरञ्‍ञो परिसं उपादाय सब्बो चक्‍कलक्खणस्सेव परिवारो।

    Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo – satti siri vaccho nandi sovattiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusaṃ tomaro pāsādo toraṇaṃ setacchattaṃ khaggo tālavaṇṭaṃ morahatthako vāḷabījanī uṇhīsaṃ patto maṇi kusumadāmaṃ nīluppalaṃ rattuppalaṃ setuppalaṃ padumaṃ puṇḍarīkaṃ puṇṇaghaṭo puṇṇapāti samuddo cakkavāḷo himavā sineru candimasūriyā nakkhattāni cattāro mahādīpā dveparittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.

    आयतपण्हीति दीघपण्हि, परिपुण्णपण्हीति अत्थो। यथा हि अञ्‍ञेसं अग्गपादो दीघो होति, पण्हिमत्थके जङ्घा पतिट्ठाति, पण्हि तच्छेत्वा ठपिता विय होति, न एवं तथागतस्स । तथागतस्स पन चतूसु कोट्ठासेसु द्वे कोट्ठासा अग्गपादो होति, ततिये कोट्ठासे जङ्घा पतिट्ठाति, चतुत्थे कोट्ठासे आरग्गेन वट्टेत्वा ठपिता विय रत्तकम्बले गेण्डुकसदिसा पण्हि होति।

    Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhi tacchetvā ṭhapitā viya hoti, na evaṃ tathāgatassa . Tathāgatassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe koṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambale geṇḍukasadisā paṇhi hoti.

    दीघङ्गुलीति यथा अञ्‍ञेसं काचि अङ्गुलि दीघा होति, काचि रस्सा, न एवं तथागतस्स। तथागतस्स पन मक्‍कटस्सेव दीघहत्थपादङ्गुलियो मूले थूला अनुपुब्बेन गन्त्वा अग्गे तनुका निय्यासतेलेन मद्दित्वा वट्टितहरितालवट्टिसदिसा होन्ति। तेन वुत्तं ‘‘दीघङ्गुली’’ति।

    Dīghaṅgulīti yathā aññesaṃ kāci aṅguli dīghā hoti, kāci rassā, na evaṃ tathāgatassa. Tathāgatassa pana makkaṭasseva dīghahatthapādaṅguliyo mūle thūlā anupubbena gantvā agge tanukā niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ ‘‘dīghaṅgulī’’ti.

    मुदुतलुनहत्थपादोति सप्पिमण्डे ओसादेत्वा ठपितं सतवारविहतकप्पासपटलं विय मुदू, जातमत्तकुमारस्स विय च निच्‍चकालं तलुना च हत्थपादा अस्साति मुदुतलुनहत्थपादो।

    Mudutalunahatthapādoti sappimaṇḍe osādetvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudū, jātamattakumārassa viya ca niccakālaṃ talunā ca hatthapādā assāti mudutalunahatthapādo.

    जालहत्थपादोति न चम्मेन पटिबद्धअङ्गुलन्तरो। एदिसो हि फणहत्थको पुरिसदोसेन उपहतो पब्बज्‍जम्पि न लभति। तथागतस्स पन चतस्सो हत्थङ्गुलियो पञ्‍चपि पादङ्गुलियो एकप्पमाणा होन्ति, तासं एकप्पमाणत्ताय यवलक्खणं अञ्‍ञमञ्‍ञं पटिविज्झित्वा तिट्ठति। अथस्स हत्थपादा कुसलेन वड्ढकिना योजितजालवातपानसदिसा होन्ति। तेन वुत्तं ‘‘जालहत्थपादो’’ति।

    Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjampi na labhati. Tathāgatassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇattāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ ‘‘jālahatthapādo’’ti.

    उद्धं पतिट्ठितगोप्फकत्ता उस्सङ्खा पादा अस्साति उस्सङ्खपादो। अञ्‍ञेसञ्हि पिट्ठिपादे गोप्फका होन्ति। तेन तेसं पादा आणिबद्धा विय थद्धा होन्ति, न यथासुखं परिवत्तन्ति, गच्छन्तानं पादतलानि न दिस्सन्ति । तथागतस्स पन अभिरुहित्वा उपरि गोप्फका पतिट्ठहन्ति। तेनस्स नाभितो पट्ठाय उपरिमकायो नावाय ठपितसुवण्णपटिमा विय निच्‍चलो होति, अधोकायोव इञ्‍जति। सुखेन पादा परिवत्तन्ति। पुरतोपि पच्छतोपि उभयपस्सेसुपि ठत्वा पस्सन्तानं पादतलानि पञ्‍ञायन्ति, न हत्थीनं विय पच्छतोयेव।

    Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesañhi piṭṭhipāde gopphakā honti. Tena tesaṃ pādā āṇibaddhā viya thaddhā honti, na yathāsukhaṃ parivattanti, gacchantānaṃ pādatalāni na dissanti . Tathāgatassa pana abhiruhitvā upari gopphakā patiṭṭhahanti. Tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati. Sukhena pādā parivattanti. Puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.

    एणिजङ्घोति एणिमिगसदिसजङ्घो मंसुस्सदेन परिपुण्णजङ्घो, न एकतो बद्धपिण्डिकमंसो , समन्ततो समसण्ठितेन मंसेन परिक्खित्ताहि सुवट्टिताहि सालिगब्भसदिसाहि जङ्घाहि समन्‍नागतोति अत्थो।

    Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso , samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhasadisāhi jaṅghāhi samannāgatoti attho.

    अनोनमन्तोति अनमन्तो। एतेनस्स अखुज्‍जअवामनभावो दीपितो। अवसेसजना हि खुज्‍जा वा होन्ति वामना वा, खुज्‍जानं उपरिमकायो अपरिपुण्णो होति, वामनानं हेट्ठिमकायो। ते अपरिपुण्णकायत्ता न सक्‍कोन्ति अनोनमन्ता जण्णुकानि परिमज्‍जितुं। तथागतो पन परिपुण्णउभयकायत्ता सक्‍कोति।

    Anonamantoti anamanto. Etenassa akhujjaavāmanabhāvo dīpito. Avasesajanā hi khujjā vā honti vāmanā vā, khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jaṇṇukāni parimajjituṃ. Tathāgato pana paripuṇṇaubhayakāyattā sakkoti.

    उसभवारणादीनं विय सुवण्णपदुमकण्णिकसदिसे कोसे ओहितं पटिच्छन्‍नं वत्थगुय्हं अस्साति कोसोहितवत्थगुय्हो। वत्थगुय्हन्ति वत्थेन गूहितब्बं अङ्गजातं वुच्‍चति।

    Usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadise kose ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena gūhitabbaṃ aṅgajātaṃ vuccati.

    सुवण्णवण्णोति जातिहिङ्गुलकेन मज्‍जित्वा दीपिदाठाय घंसित्वा गेरुकपरिकम्मं कत्वा ठपितघनसुवण्णरूपकसदिसोति अत्थो। एतेनस्स घनसिनिद्धसण्हसरीरतं दस्सेत्वा छविवण्णदस्सनत्थं कञ्‍चनसन्‍निभत्तचोति वुत्तं, पुरिमस्स वा वेवचनमेव एतं।

    Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpakasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ, purimassa vā vevacanameva etaṃ.

    रजोजल्‍लन्ति रजो वा मलं वा। न उपलिम्पतीति न लग्गति, पदुमपलासतो उदकबिन्दु विय विवट्टति। हत्थधोवनपादधोवनादीनि पन उतुग्गहणत्थाय चेव दायकानं पुञ्‍ञफलत्थाय च बुद्धा करोन्ति, वत्तसीसेनापि च करोन्तियेव। सेनासनं पविसन्तेन हि भिक्खुना पादे धोवित्वा पविसितब्बन्ति वुत्तमेतं।

    Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati, padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanapādadhovanādīni pana utuggahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.

    उद्धग्गलोमोति आवट्टपरियोसाने उद्धग्गानि हुत्वा मुखसोभं उल्‍लोकयमानानि विय ठितानि लोमानि अस्साति उद्धग्गलोमो।

    Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ ullokayamānāni viya ṭhitāni lomāni assāti uddhaggalomo.

    ब्रह्मुजुगत्तोति ब्रह्मा विय उजुगत्तो, उजुमेव उग्गतदीघसरीरो। येभुय्येन हि सत्ता खन्धे कटियं जाणूसूति तीसु ठानेसु नमन्ति। ते कटियं नमन्ता पच्छतो नमन्ति, इतरेसु द्वीसु ठानेसु पुरतो। दीघसरीरा पनेके पस्सवङ्का होन्ति, एके मुखं उन्‍नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति, पवेधमाना गच्छन्ति। तथागतो पन उजुमेव उग्गन्त्वा दीघप्पमाणो देवनगरे उस्सितसुवण्णतोरणं विय होति।

    Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā paneke passavaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, pavedhamānā gacchanti. Tathāgato pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya hoti.

    सत्तुस्सदोति द्वे हत्थपिट्ठियो द्वे पादपिट्ठियो द्वे अंसकूटानि खन्धोति इमेसु सत्तसु ठानेसु परिपुण्णमंसुस्सदो अस्साति सत्तुस्सदो। अञ्‍ञेसं पन हत्थपादपिट्ठीसु न्हारुजाला पञ्‍ञायन्ति, अंसकूटखन्धेसु अट्ठिकोटियो, ते मनुस्सपेता विय खायन्ति, न तथागतो। तथागतो पन सत्तसु ठानेसु परिपुण्णमंसुस्सदत्ता निगूळ्हन्हारुजालेहि हत्थपिट्ठादीहि वट्टेत्वा ठपितसुवण्णवण्णालिङ्गसदिसेन खन्धेन सिलारूपकं विय चित्तकम्मरूपकं विय च खायति।

    Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇamaṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhīsu nhārujālā paññāyanti, aṃsakūṭakhandhesu aṭṭhikoṭiyo, te manussapetā viya khāyanti, na tathāgato. Tathāgato pana sattasu ṭhānesu paripuṇṇamaṃsussadattā nigūḷhanhārujālehi hatthapiṭṭhādīhi vaṭṭetvā ṭhapitasuvaṇṇavaṇṇāliṅgasadisena khandhena silārūpakaṃ viya cittakammarūpakaṃ viya ca khāyati.

    सीहस्स पुब्बद्धं विय कायो अस्साति सीहपुब्बद्धकायो। सीहस्स हि पुरत्थिमकायोव परिपुण्णो होति, पच्छिमकायो अपरिपुण्णो। तथागतस्स पन सीहस्स पुब्बद्धकायोव सब्बो कायो परिपुण्णो। सोपि सीहस्सेव न तत्थ तत्थ विनतुन्‍नतादिवसेन दुस्सण्ठितविसण्ठितो, दीघयुत्तठाने पन दीघो, रस्सकिसथूलअनुवट्टितयुत्तट्ठानेसु तथाविधोव होति। वुत्तञ्हेतं –

    Sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Tathāgatassa pana sīhassa pubbaddhakāyova sabbo kāyo paripuṇṇo. Sopi sīhasseva na tattha tattha vinatunnatādivasena dussaṇṭhitavisaṇṭhito, dīghayuttaṭhāne pana dīgho, rassakisathūlaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttañhetaṃ –

    ‘‘मनापिये च खो, भिक्खवे, कम्मविपाके पच्‍चुपट्ठिते येहि अङ्गेहि दीघेहि सोभति, तानि अङ्गानि दीघानि सण्ठहन्ति। येहि अङ्गेहि रस्सेहि सोभति, तानि अङ्गानि रस्सानि सण्ठहन्ति। येहि अङ्गेहि थूलेहि सोभति, तानि अङ्गानि थूलानि सण्ठहन्ति। येहि अङ्गेहि किसेहि सोभति, तानि अङ्गानि किसानि सण्ठहन्ति। येहि अङ्गेहि वट्टेहि सोभति, तानि अङ्गानि वट्टानि सण्ठहन्ती’’ति।

    ‘‘Manāpiye ca kho, bhikkhave, kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭhahanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhahantī’’ti.

    इति नानाचित्तेन पुञ्‍ञचित्तेन चित्तितो दसहि पारमीहि सज्‍जितो तथागतस्स अत्तभावो, तस्स लोके सब्बसिप्पिनो वा इद्धिमन्तो वा पटिरूपकम्पि कातुं न सक्‍कोन्ति।

    Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito tathāgatassa attabhāvo, tassa loke sabbasippino vā iddhimanto vā paṭirūpakampi kātuṃ na sakkonti.

    चितन्तरंसोति अन्तरंसं वुच्‍चति द्विन्‍नं कोट्टानमन्तरं, तं चितं परिपुण्णमस्साति चितन्तरंसो। अञ्‍ञेसञ्हि तं ठानं निन्‍नं होति, द्वे पिट्ठिकोट्टा पाटियेक्‍कं पञ्‍ञायन्ति। तथागतस्स पन कटितो पट्ठाय मंसपटलं याव खन्धा उग्गम्म समुस्सितसुवण्णफलकं विय पिट्ठिं छादेत्वा पतिट्ठितं।

    Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānamantaraṃ, taṃ citaṃ paripuṇṇamassāti citantaraṃso. Aññesañhi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkaṃ paññāyanti. Tathāgatassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ.

    निग्रोधपरिमण्डलोति निग्रोधो विय परिमण्डलो। यथा पण्णासहत्थताय वा सतहत्थताय वा समक्खन्धसाखो निग्रोधो दीघतोपि वित्थारतोपि एकप्पमाणोव होति, एवं कायतोपि ब्यामतोपि एकप्पमाणो। यथा अञ्‍ञेसं कायो वा दीघो होति ब्यामो वा, न एवं विसमप्पमाणोति अत्थो। तेनेव ‘‘यावतक्‍वस्स कायो’’तिआदि वुत्तं। तत्थ यावतको अस्साति यावतक्‍वस्स

    Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paṇṇāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo vā dīgho hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva ‘‘yāvatakvassa kāyo’’tiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.

    समवट्टक्खन्धोति समवट्टितक्खन्धो। यथा एके कोञ्‍चा विय बका विय वराहा विय च दीघगला वङ्कगला पुथुलगला च होन्ति, कथनकाले सिराजालं पञ्‍ञायति, मन्दो सरो निक्खमति, न एवं तस्स। तथागतस्स पन सुवट्टितसुवण्णालिङ्गसदिसो खन्धो होति, कथनकाले सिराजालं न पञ्‍ञायति, मेघस्स विय गज्‍जतो सरो महा होति।

    Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya bakā viya varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ tassa. Tathāgatassa pana suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjato saro mahā hoti.

    रसग्गसग्गीति एत्थ रसं गसन्तीति रसग्गसा , रसहरणीनमेतं अधिवचनं, ता अग्गा अस्साति रसग्गसग्गी। तथागतस्स हि सत्त रसहरणिसहस्सानि उद्धग्गानि हुत्वा गीवायमेव पटिमुक्‍कानि। तिलफलमत्तोपि आहारो जिव्हग्गे ठपितो सब्बं कायं अनुफरति, तेनेव महापधानं पदहन्तस्स एकतण्डुलादीहिपि काळाययूसपसतेनापि कायस्स यापनं अहोसि। अञ्‍ञेसं पन तथा अभावा न सकलकायं ओजा फरति, तेन ते बह्वाबाधा होन्ति। इदं लक्खणं अप्पाबाधतासङ्खातस्स निस्सन्दफलस्स वसेन पाकटं होति।

    Rasaggasaggīti ettha rasaṃ gasantīti rasaggasā , rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Tathāgatassa hi satta rasaharaṇisahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbaṃ kāyaṃ anupharati, teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kāḷāyayūsapasatenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalakāyaṃ ojā pharati, tena te bahvābādhā honti. Idaṃ lakkhaṇaṃ appābādhatāsaṅkhātassa nissandaphalassa vasena pākaṭaṃ hoti.

    सीहस्सेव हनु अस्साति सीहहनु। तत्थ सीहस्स हेट्ठिमहनुमेव परिपुण्णं होति, न उपरिमं। तथागतस्स पन सीहस्स हेट्ठिमं विय द्वेपि परिपुण्णानि द्वादसियं पक्खस्स चन्दसदिसानि होन्ति।

    Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Tathāgatassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti.

    चत्तालीसदन्तोतिआदीसु उपरिमहनुके पतिट्ठिता वीसति, हेट्ठिमे वीसतीति चत्तालीस दन्ता अस्साति चत्तालीसदन्तो। अञ्‍ञेसञ्हि परिपुण्णदन्तानम्पि द्वत्तिंस दन्ता होन्ति, तथागतस्स चत्तालीसं।

    Cattālīsadantotiādīsu uparimahanuke patiṭṭhitā vīsati, heṭṭhime vīsatīti cattālīsa dantā assāti cattālīsadanto. Aññesañhi paripuṇṇadantānampi dvattiṃsa dantā honti, tathāgatassa cattālīsaṃ.

    अञ्‍ञेसञ्‍च केचि दन्ता उच्‍चा केचि नीचाति विसमा होन्ति, तथागतस्स पन अयपट्टछिन्‍नसङ्खपटलं विय समा।

    Aññesañca keci dantā uccā keci nīcāti visamā honti, tathāgatassa pana ayapaṭṭachinnasaṅkhapaṭalaṃ viya samā.

    अञ्‍ञेसं कुम्भीलानं विय दन्ता विरळा होन्ति, मच्छमंसादीनि खादन्तानं दन्तन्तरं पूरति। तथागतस्स पन कनकलताय समुस्सापितवजिरपन्ति विय अविरळा तुलिकाय दस्सितपरिच्छेदा विय दन्ता होन्ति।

    Aññesaṃ kumbhīlānaṃ viya dantā viraḷā honti, macchamaṃsādīni khādantānaṃ dantantaraṃ pūrati. Tathāgatassa pana kanakalatāya samussāpitavajirapanti viya aviraḷā tulikāya dassitaparicchedā viya dantā honti.

    सुसुक्‍कदाठोति अञ्‍ञेसञ्‍च पूतिदन्ता उट्ठहन्ति, तेन काचि दाठा काळापि विवण्णापि होन्ति। तथागतो सुसुक्‍कदाठो ओसधितारकम्पि अतिक्‍कम्म विरोचमानाय पभाय समन्‍नागतदाठो, तेन वुत्तं ‘‘सुसुक्‍कदाठो’’ति।

    Susukkadāṭhoti aññesañca pūtidantā uṭṭhahanti, tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Tathāgato susukkadāṭho osadhitārakampi atikkamma virocamānāya pabhāya samannāgatadāṭho, tena vuttaṃ ‘‘susukkadāṭho’’ti.

    पहूतजिव्होति अञ्‍ञेसं जिव्हा थूलापि होति किसापि रस्सापि थद्धापि विसमापि, तथागतस्स पन मुदु दीघा पुथुला वण्णसम्पन्‍ना होति। सो तं लक्खणं परियेसितुं आगतानं कङ्खाविनोदनत्थं मुदुकत्ता तं जिव्हं कथिनसूचिं विय वट्टेत्वा उभो नासिकसोतानि परामसति, दीघत्ता उभो कण्णसोतानि परामसति, पुथुलत्ता केसन्तपरियोसानं केवलम्पि नलाटं पटिच्छादेति। एवं तस्सा मुदुदीघपुथुलभावं पकासेन्तो कङ्खं विनोदेति। एवं तिलक्खणसम्पन्‍नं जिव्हं सन्धाय ‘‘पहूतजिव्हो’’ति वुत्तं।

    Pahūtajivhoti aññesaṃ jivhā thūlāpi hoti kisāpi rassāpi thaddhāpi visamāpi, tathāgatassa pana mudu dīghā puthulā vaṇṇasampannā hoti. So taṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati, puthulattā kesantapariyosānaṃ kevalampi nalāṭaṃ paṭicchādeti. Evaṃ tassā mududīghaputhulabhāvaṃ pakāsento kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya ‘‘pahūtajivho’’ti vuttaṃ.

    ब्रह्मस्सरोति अञ्‍ञे छिन्‍नस्सरापि भिन्‍नस्सरापि काकस्सरापि होन्ति, तथागतो पन महाब्रह्मुनो सरसदिसेन सरेन समन्‍नागतो। महाब्रह्मुनो हि पित्तसेम्हेहि अपलिबुद्धत्ता सरो विसुद्धो होति। तथागतेनापि कतकम्मं वत्थुं सोधेति, वत्थुस्स सुद्धत्ता नाभितो पट्ठाय समुट्ठहन्तो सरो विसुद्धो अट्ठङ्गसमन्‍नागतोव समुट्ठाति। करविको विय भणतीति करविकभाणी, मत्तकरविकरुतमञ्‍जुघोसोति अत्थो।

    Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, tathāgato pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti. Tathāgatenāpi katakammaṃ vatthuṃ sodheti, vatthussa suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī, mattakaravikarutamañjughosoti attho.

    तत्रिदं करविकरुतस्स मञ्‍जुताय – करविकसकुणे किर मधुररसं अम्बपक्‍कं मुखतुण्डकेन पहरित्वा पग्घरितं रसं सायित्वा पक्खेन तालं दत्वा विकूजमाने चतुप्पदादीनि मत्तानि विय लळितुं आरभन्ति। गोचरप्पसुतापि चतुप्पदा मुखगतानिपि तिणानि छड्डेत्वा तं सद्दं सुणन्ति, वाळमिगा खुद्दकमिगे अनुबन्धमाना उक्खित्तपादं अनुक्खिपित्वाव तिट्ठन्ति, अनुबद्धमिगापि मरणभयं हित्वापि तिट्ठन्ति, आकासे पक्खन्दपक्खिनोपि पक्खे पसारेत्वा तिट्ठन्ति, उदके मच्छापि कण्णपटलं अप्फोटेन्ता तं सद्दं सुणमानाव तिट्ठन्ति। एवं मञ्‍जुरुता करविका।

    Tatridaṃ karavikarutassa mañjutāya – karavikasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ rasaṃ sāyitvā pakkhena tālaṃ datvā vikūjamāne catuppadādīni mattāni viya laḷituṃ ārabhanti. Gocarappasutāpi catuppadā mukhagatānipi tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittapādaṃ anukkhipitvāva tiṭṭhanti, anubaddhamigāpi maraṇabhayaṃ hitvāpi tiṭṭhanti, ākāse pakkhandapakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ apphoṭentā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ mañjurutā karavikā.

    असन्धिमित्तापि धम्मासोकस्स देवी – ‘‘अत्थि नु खो, भन्ते, बुद्धसद्देन सदिसो कस्सचि सद्दो’’ति सङ्घं पुच्छि। अत्थि करविकसकुणस्साति। कुहिं, भन्ते, सकुणाति? हिमवन्तेति। सा राजानं आह, – ‘‘देव, करविकसकुणं दट्ठुकामा’’ति। राजा ‘‘इमस्मिं पञ्‍जरे निसीदित्वा करविको आगच्छतू’’ति सुवण्णपञ्‍जरं विस्सज्‍जेसि। पञ्‍जरो गन्त्वा एकस्स करविकस्स पुरतो अट्ठासि। सो ‘‘राजाणाय आगतो पञ्‍जरो, न सक्‍का अगन्तु’’न्ति तत्थ निसीदि। पञ्‍जरो आगन्त्वा रञ्‍ञो पुरतोव अट्ठासि। करविकं सद्दं कारापेतुं न सक्‍कोन्ति। अथ राजा ‘‘कथं भणे इमे सद्दं करोन्ती’’ति आह? ञातके दिस्वा देवाति। अथ नं राजा आदासेहि परिक्खिपापेसि। सो अत्तनोव छायं दिस्वा ‘‘ञातका मे आगता’’ति मञ्‍ञमानो पक्खेन ताळं दत्वा मञ्‍जुस्सरेन मणिवंसं धममानो विय विरवि। सकलनगरे मनुस्सा मत्ता विय लळिंसु। असन्धिमित्ता चिन्तेसि – ‘‘इमस्स ताव तिरच्छानस्स एवं मधुरो सद्दो, कीदिसो नु खो सब्बञ्‍ञुतञ्‍ञाणसिरिप्पत्तस्स भगवतो अहोसी’’ति पीतिं उप्पादेत्वा तं पीतिं अविजहित्वा सत्तहि जङ्घसतेहि सद्धिं सोतापत्तिफले पतिट्ठासि। एवं मधुरो करविकसद्दो। ततो सतभागेन सहस्सभागेन च मधुरतरो तथागतस्स सद्दो, लोके पन करविकतो अञ्‍ञस्स मधुररस्स अभावतो ‘‘करविकभाणी’’ति वुत्तं।

    Asandhimittāpi dhammāsokassa devī – ‘‘atthi nu kho, bhante, buddhasaddena sadiso kassaci saddo’’ti saṅghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ, bhante, sakuṇāti? Himavanteti. Sā rājānaṃ āha, – ‘‘deva, karavikasakuṇaṃ daṭṭhukāmā’’ti. Rājā ‘‘imasmiṃ pañjare nisīditvā karaviko āgacchatū’’ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So ‘‘rājāṇāya āgato pañjaro, na sakkā agantu’’nti tattha nisīdi. Pañjaro āgantvā rañño puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti. Atha rājā ‘‘kathaṃ bhaṇe ime saddaṃ karontī’’ti āha? Ñātake disvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attanova chāyaṃ disvā ‘‘ñātakā me āgatā’’ti maññamāno pakkhena tāḷaṃ datvā mañjussarena maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi – ‘‘imassa tāva tiracchānassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutaññāṇasirippattassa bhagavato ahosī’’ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro karavikasaddo. Tato satabhāgena sahassabhāgena ca madhurataro tathāgatassa saddo, loke pana karavikato aññassa madhurarassa abhāvato ‘‘karavikabhāṇī’’ti vuttaṃ.

    अभिनीलनेत्तोति न सकलनीलनेत्तोव, नीलयुत्तट्ठाने पनस्स उमापुप्फसदिसेन अतिविसुद्धेन नीलवण्णेन समन्‍नागतानि अक्खीनि होन्ति। पीतयुत्तट्ठाने कणिकारपुप्फसदिसेन पीतवण्णेन, लोहितयुत्तट्ठाने बन्धुजीवकपुप्फसदिसेन लोहितवण्णेन, सेतयुत्तट्ठाने ओसधितारकसदिसेन सेतवण्णेन, काळयुत्तट्ठाने अद्दारिट्ठकसदिसेन काळवण्णेन समन्‍नागतानि सुवण्णविमाने उग्घाटितमणिसीहपञ्‍जरसदिसानि खायन्ति।

    Abhinīlanettoti na sakalanīlanettova, nīlayuttaṭṭhāne panassa umāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni akkhīni honti. Pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti.

    गोपखुमोति एत्थ पखुमन्ति सकलं चक्खुभण्डं अधिप्पेतं। तं काळवच्छकस्स बहलधातुकं होति, रत्तवच्छकस्स विप्पसन्‍नं, तंमुहुत्तजातरत्तवच्छसदिसचक्खुभण्डोति अत्थो। अञ्‍ञेसञ्हि अक्खिभण्डा अपरिपुण्णा होन्ति, हत्थिमूसिककाकादीनं अक्खिसदिसेहि विनिग्गतेहि गम्भीरेहिपि अक्खीहि समन्‍नागता होन्ति। तथागतस्स पन धोवित्वा मज्‍जित्वा ठपितमणिगुळिका विय मुदुसिनिद्धनीलसुखुमपखुमाचितानि अक्खीनि।

    Gopakhumoti ettha pakhumanti sakalaṃ cakkhubhaṇḍaṃ adhippetaṃ. Taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātarattavacchasadisacakkhubhaṇḍoti attho. Aññesañhi akkhibhaṇḍā aparipuṇṇā honti, hatthimūsikakākādīnaṃ akkhisadisehi viniggatehi gambhīrehipi akkhīhi samannāgatā honti. Tathāgatassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni.

    उण्णाति उण्णलोमं। भमुकन्तरेति द्विन्‍नं भमुकानं वेमज्झे नासिकमत्थकेयेव जाता। उग्गन्त्वा पन नलाटमज्झजाता। ओदाताति परिसुद्धा ओसधितारकवण्णा। मुदूति सप्पिमण्डे ओसादेत्वा ठपितसतवारविहतकप्पासपटलसदिसा। तूलसन्‍निभाति सिम्बलितूललतातूलसमाना, अयमस्सा ओदातताय उपमा। सा पनेसा कोटियं गहेत्वा आकड्ढियमाना उपड्ढबाहुप्पमाणा होति, विस्सट्ठा दक्खिणावट्टवसेन आवट्टित्वा उद्धग्गा हुत्वा सन्तिट्ठति, सुवण्णफलकमज्झे ठपितरजतपुप्फुळका विय सुवण्णघटतो निक्खममाना खीरधारा विय अरुणप्पभारञ्‍जिते गमनतले ओसधितारका विय च अतिमनोहराय सिरिया विरोचति।

    Uṇṇāti uṇṇalomaṃ. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā. Uggantvā pana nalāṭamajjhajātā. Odātāti parisuddhā osadhitārakavaṇṇā. Mudūti sappimaṇḍe osādetvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassā odātatāya upamā. Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati, suvaṇṇaphalakamajjhe ṭhapitarajatapupphuḷakā viya suvaṇṇaghaṭato nikkhamamānā khīradhārā viya aruṇappabhārañjite gamanatale osadhitārakā viya ca atimanoharāya siriyā virocati.

    उण्हीससीसोति इदं परिपुण्णनलाटतञ्‍चेव परिपुण्णसीसतञ्‍चाति द्वे अत्थवसे पटिच्‍च वुत्तं। तथागतस्स हि दक्खिणकण्णचूळिकतो पट्ठाय मंसपटलं उट्ठहित्वा सकलं नलाटं छादयमानं पूरयमानं गन्त्वा वामकण्णचूळिकाय पतिट्ठितं, रञ्‍ञो बद्धउण्हीसपट्टो विय विरोचति। पच्छिमभविकबोधिसत्तानं किर इमं लक्खणं विदित्वा राजूनं उण्हीसपट्टं अकंसु, अयं ताव एको अत्थो। अञ्‍ञे पन जना अपरिपुण्णसीसा होन्ति, केचि कप्पसीसा, केचि फलसीसा, केचि अट्ठिसीसा, केचि तुम्बसीसा, केचि पब्भारसीसा। तथागतस्स पन आरग्गेन वट्टेत्वा ठपितं विय सुपरिपुण्णं उदकपुप्फुळसदिसं सीसं होति। तत्थ पुरिमनयेन उण्हीसवेठितसीसो वियाति उण्हीससीसो। दुतियनयेन उण्हीसं विय सब्बत्थ परिमण्डलसीसोति उण्हीससीसो।

    Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsatañcāti dve atthavase paṭicca vuttaṃ. Tathāgatassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalaṃ nalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ, rañño baddhauṇhīsapaṭṭo viya virocati. Pacchimabhavikabodhisattānaṃ kira imaṃ lakkhaṇaṃ viditvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu, ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci pabbhārasīsā. Tathāgatassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapupphuḷasadisaṃ sīsaṃ hoti. Tattha purimanayena uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanayena uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso.

    इमानि पन महापुरिसलक्खणानि कम्मं कम्मसरिक्खकं लक्खणं लक्खणानिसंसन्ति इमे चत्तारो कोट्ठासे एकेकस्मिं लक्खणे दस्सेत्वा कथितानि सुकथितानि होन्ति। तस्मा भगवता लक्खणसुत्ते (दी॰ नि॰ ३.२००-२०२) वुत्तानि इमानि कम्मादीनि दस्सेत्वा कथेतब्बानि । सुत्तवसेन विनिच्छितुं असक्‍कोन्तेन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय तस्सेव सुत्तस्स वण्णनाय वुत्तनयेन गहेतब्बानि।

    Imāni pana mahāpurisalakkhaṇāni kammaṃ kammasarikkhakaṃ lakkhaṇaṃ lakkhaṇānisaṃsanti ime cattāro koṭṭhāse ekekasmiṃ lakkhaṇe dassetvā kathitāni sukathitāni honti. Tasmā bhagavatā lakkhaṇasutte (dī. ni. 3.200-202) vuttāni imāni kammādīni dassetvā kathetabbāni . Suttavasena vinicchituṃ asakkontena sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya tasseva suttassa vaṇṇanāya vuttanayena gahetabbāni.

    इमेहि खो, भो, सो भवं गोतमोति, भो आचरिय, इमेहि द्वत्तिंसमहापुरिसलक्खणेहि सो भवं गोतमो समन्‍नागतो देवनगरे समुस्सितरतनविचित्तं सुवण्णतोरणं विय योजनसतुब्बेधो सब्बपालिफुल्‍लो पारिच्छत्तको विय सेलन्तरम्हि सुपुप्फितसालरुक्खो विय तारागणपटिमण्डितगगनतलमिव च अत्तनो सिरिविभवेन लोकं आलोकं कुरुमानो विय चरतीति इमत्थम्पि दीपेत्वा किरियाचारं आचिक्खितुं गच्छन्तो खो पनातिआदिमाह।

    Imehi kho, bho, so bhavaṃ gotamoti, bho ācariya, imehi dvattiṃsamahāpurisalakkhaṇehi so bhavaṃ gotamo samannāgato devanagare samussitaratanavicittaṃ suvaṇṇatoraṇaṃ viya yojanasatubbedho sabbapāliphullo pāricchattako viya selantaramhi supupphitasālarukkho viya tārāgaṇapaṭimaṇḍitagaganatalamiva ca attano sirivibhavena lokaṃ ālokaṃ kurumāno viya caratīti imatthampi dīpetvā kiriyācāraṃ ācikkhituṃ gacchanto kho panātiādimāha.

    ३८७. दक्खिणेनाति बुद्धानञ्हि ठत्वा वा निसीदित्वा वा निपज्‍जित्वा वा गमनं अभिनीहरन्तानं दक्खिणपादोव पुरतो होति। सततपाटिहारियं किरेतं। नातिदूरे पादं उद्धरतीति तं दक्खिणपादं न अतिदूरे ठपेस्सामीति उद्धरति। अतिदूरञ्हि अभिहरियमाने दक्खिणपादेन वामपादो आकड्ढियमानो गच्छेय्य, दक्खिणपादोपि दूरं गन्तुं न सक्‍कुणेय्य, आसन्‍नेयेव पतिट्ठहेय्य, एवं सति पदविच्छेदो नाम होति। दक्खिणपादे पन पमाणेनेव उद्धते वामपादोपि पमाणेनेव उद्धरियति, पमाणेन उद्धतो पतिट्ठहन्तोपि पमाणेयेव पतिट्ठाति। एवमनेन तथागतस्स दक्खिणपादकिच्‍चं वामपादेन नियमितं, वामपादकिच्‍चं दक्खिणपादेन नियमितन्ति वेदितब्बं।

    387.Dakkhiṇenāti buddhānañhi ṭhatvā vā nisīditvā vā nipajjitvā vā gamanaṃ abhinīharantānaṃ dakkhiṇapādova purato hoti. Satatapāṭihāriyaṃ kiretaṃ. Nātidūrepādaṃ uddharatīti taṃ dakkhiṇapādaṃ na atidūre ṭhapessāmīti uddharati. Atidūrañhi abhihariyamāne dakkhiṇapādena vāmapādo ākaḍḍhiyamāno gaccheyya, dakkhiṇapādopi dūraṃ gantuṃ na sakkuṇeyya, āsanneyeva patiṭṭhaheyya, evaṃ sati padavicchedo nāma hoti. Dakkhiṇapāde pana pamāṇeneva uddhate vāmapādopi pamāṇeneva uddhariyati, pamāṇena uddhato patiṭṭhahantopi pamāṇeyeva patiṭṭhāti. Evamanena tathāgatassa dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ dakkhiṇapādena niyamitanti veditabbaṃ.

    नातिसीघन्ति दिवा विहारभत्तत्थाय गच्छन्तो भिक्खु विय न अतिसीघं गच्छति। नातिसणिकन्ति यथा पच्छतो आगच्छन्तो ओकासं न लभति, एवं न अतिसणिकं गच्छति। अद्दुवेन अद्दुवन्ति जण्णुकेन जण्णुकं, सत्थिं उन्‍नामेतीति गम्भीरे उदके गच्छन्तो विय न ऊरुं उन्‍नामेति। न ओनामेतीति रुक्खसाखाछेदनदण्डङ्कुसपादो विय न पच्छतो ओसक्‍कापेति। न सन्‍नामेतीति ओबद्धानाबद्धट्ठानेहि पादं कोट्टेन्तो विय न थद्धं करोति। विनामेतीति यन्तरूपकं कीळापेन्तो विय न इतो चितो च चालेति। अधरकायोवाति हेट्ठिमकायोव इञ्‍जति, उपरिमकायो नावाय ठपितसुवण्णपटिमा विय निच्‍चलो होति। दूरे ठत्वा ओलोकेन्तो हि बुद्धानं ठितभावं वा गमनभावं वा न जानाति । कायबलेनाति बाहा खिपन्तो सरीरतो सेदेहि मुच्‍चन्तेहि न कायबलेन गच्छति। सब्बकायेनेवाति गीवं अपरिवत्तेत्वा राहुलोवादे वुत्तनागापलोकितवसेनेव अपलोकेति।

    Nātisīghanti divā vihārabhattatthāya gacchanto bhikkhu viya na atisīghaṃ gacchati. Nātisaṇikanti yathā pacchato āgacchanto okāsaṃ na labhati, evaṃ na atisaṇikaṃ gacchati. Adduvena adduvanti jaṇṇukena jaṇṇukaṃ, nasatthiṃ unnāmetīti gambhīre udake gacchanto viya na ūruṃ unnāmeti. Na onāmetīti rukkhasākhāchedanadaṇḍaṅkusapādo viya na pacchato osakkāpeti. Na sannāmetīti obaddhānābaddhaṭṭhānehi pādaṃ koṭṭento viya na thaddhaṃ karoti. Navināmetīti yantarūpakaṃ kīḷāpento viya na ito cito ca cāleti. Adharakāyovāti heṭṭhimakāyova iñjati, uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti. Dūre ṭhatvā olokento hi buddhānaṃ ṭhitabhāvaṃ vā gamanabhāvaṃ vā na jānāti . Kāyabalenāti bāhā khipanto sarīrato sedehi muccantehi na kāyabalena gacchati. Sabbakāyenevāti gīvaṃ aparivattetvā rāhulovāde vuttanāgāpalokitavaseneva apaloketi.

    न उद्धन्तिआदीसु नक्खत्तानि गणेन्तो विय न उद्धं उल्‍लोकेति, नट्ठं काकणिकं वा मासकं वा परियेसन्तो विय न अधो ओलोकेति, न हत्थिअस्सादयो पस्सन्तो विय इतो चितो च विपेक्खमानो गच्छति। युगमत्तन्ति नवविदत्थिमत्ते चक्खूनि ठपेत्वा गच्छन्तो युगमत्तं पेक्खति नाम, भगवापि युगे युत्तो सुदन्तआजानीयो विय एत्तकं पस्सन्तो गच्छति। ततो चस्स उत्तरीति युगमत्ततो परं न पस्सतीति न वत्तब्बो। न हि कुट्टं वा कवाटं वा गच्छो वा लता वा आवरितुं सक्‍कोति, अथ ख्वस्स अनावरणञाणस्स अनेकानि चक्‍कवाळसहस्सानि एकङ्गणानेव होन्ति। अन्तरघरन्ति हेट्ठा महासकुलुदायिसुत्ते इन्दखीलतो पट्ठाय अन्तरघरं, इध घरउम्मारतो पट्ठाय वेदितब्बं। कायन्तिआदि पकतिइरियपथेनेव पविसतीति दस्सनत्थं वुत्तं। दलिद्दमनुस्सानं नीचघरकं पविसन्तेपि हि तथागते छदनं वा उग्गच्छति, पथवी वा ओगच्छति, भगवा पन पकतिगमनेनेव गच्छति। नातिदूरेति अतिदूरे परिवत्तन्तेन हि एकं द्वे पदवारे पिट्ठिभागेन गन्त्वा निसीदितब्बं होति। नाच्‍चासन्‍नेति अच्‍चासन्‍ने परिवत्तन्तेन एकं द्वे पदवारे पुरतो गन्त्वा निसीदितब्बं होति। तस्मा यस्मिं पदवारे ठितेन पुरतो वा पच्छतो वा अगन्त्वा निसीदितब्बं होति, तत्थ परिवत्तति।

    Na uddhantiādīsu nakkhattāni gaṇento viya na uddhaṃ ulloketi, naṭṭhaṃ kākaṇikaṃ vā māsakaṃ vā pariyesanto viya na adho oloketi, na hatthiassādayo passanto viya ito cito ca vipekkhamāno gacchati. Yugamattanti navavidatthimatte cakkhūni ṭhapetvā gacchanto yugamattaṃ pekkhati nāma, bhagavāpi yuge yutto sudantaājānīyo viya ettakaṃ passanto gacchati. Tato cassa uttarīti yugamattato paraṃ na passatīti na vattabbo. Na hi kuṭṭaṃ vā kavāṭaṃ vā gaccho vā latā vā āvarituṃ sakkoti, atha khvassa anāvaraṇañāṇassa anekāni cakkavāḷasahassāni ekaṅgaṇāneva honti. Antaragharanti heṭṭhā mahāsakuludāyisutte indakhīlato paṭṭhāya antaragharaṃ, idha gharaummārato paṭṭhāya veditabbaṃ. Nakāyantiādi pakatiiriyapatheneva pavisatīti dassanatthaṃ vuttaṃ. Daliddamanussānaṃ nīcagharakaṃ pavisantepi hi tathāgate chadanaṃ vā uggacchati, pathavī vā ogacchati, bhagavā pana pakatigamaneneva gacchati. Nātidūreti atidūre parivattantena hi ekaṃ dve padavāre piṭṭhibhāgena gantvā nisīditabbaṃ hoti. Nāccāsanneti accāsanne parivattantena ekaṃ dve padavāre purato gantvā nisīditabbaṃ hoti. Tasmā yasmiṃ padavāre ṭhitena purato vā pacchato vā agantvā nisīditabbaṃ hoti, tattha parivattati.

    पाणिनाति कटिवाताबाधिको विय न आसनं हत्थेहि गहेत्वा निसीदति। पक्खिपतीति यो किञ्‍चि कम्मं कत्वा कीळन्तो ठितकोव पतति, योपि ओरिमं अङ्गं निस्साय निसिन्‍नो घंसन्तो याव पारिमङ्गा गच्छति, पारिमङ्गं वा निस्साय निसिन्‍नो तथेव याव ओरिमङ्गा आगच्छति, सब्बो सो आसने कायं पक्खिपति नाम। भगवा पन एवं अकत्वा आसनस्स मज्झे ओलम्बकं धारेन्तो विय तूलपिचुं ठपेन्तो विय सणिकं निसीदति। हत्थकुक्‍कुच्‍चन्ति पत्तमुखवट्टियं उदकबिन्दुठपनं मक्खिकबीजनिया पण्णच्छेदनफालनादि हत्थेन असंयतकरणं। पादकुक्‍कुच्‍चन्ति पादेन भूमिघंसनादि असंयतकरणं।

    Pāṇināti kaṭivātābādhiko viya na āsanaṃ hatthehi gahetvā nisīdati. Pakkhipatīti yo kiñci kammaṃ katvā kīḷanto ṭhitakova patati, yopi orimaṃ aṅgaṃ nissāya nisinno ghaṃsanto yāva pārimaṅgā gacchati, pārimaṅgaṃ vā nissāya nisinno tatheva yāva orimaṅgā āgacchati, sabbo so āsane kāyaṃ pakkhipati nāma. Bhagavā pana evaṃ akatvā āsanassa majjhe olambakaṃ dhārento viya tūlapicuṃ ṭhapento viya saṇikaṃ nisīdati. Hatthakukkuccanti pattamukhavaṭṭiyaṃ udakabinduṭhapanaṃ makkhikabījaniyā paṇṇacchedanaphālanādi hatthena asaṃyatakaraṇaṃ. Pādakukkuccanti pādena bhūmighaṃsanādi asaṃyatakaraṇaṃ.

    न छम्भतीति न भायति। न कम्पतीति न ओसीदति। न वेधतीति न चलति। परितस्सतीति भयपरितस्सनायपि तण्हापरितस्सनायपि न परितस्सति। एकच्‍चो हि धम्मकथादीनं अत्थाय आगन्त्वा मनुस्सेसु वन्दित्वा ठितेसु ‘‘सक्खिस्सामि नु खो तेसं चित्तं गण्हन्तो धम्मं वा कथेतुं, पञ्हं वा पुच्छितो विस्सज्‍जेतुं, भत्तानुमोदनं वा कातु’’न्ति भयपरितस्सनाय परितस्सति। एकच्‍चो ‘‘मनापा नु खो मे यागु आगच्छिस्सति, मनापं अन्तरखज्‍जक’’न्ति वा तण्हापरितस्सनाय परितस्सति। तदुभयम्पि तस्स नत्थीति न परितस्सति। विवेकावट्टोति विवेके निब्बाने आवट्टमानसो हुत्वा। विवेकवत्तोतिपि पाठो, विवेकवत्तयुत्तो हुत्वाति अत्थो। विवेकवत्तं नाम कतभत्तकिच्‍चस्स भिक्खुनो दिवाविहारे समथविपस्सनावसेन मूलकम्मट्ठानं गहेत्वा पल्‍लङ्कं आभुजित्वा निसीदनं। एवं निसिन्‍नस्स हि इरियापथो उपसन्तो होति।

    Na chambhatīti na bhāyati. Na kampatīti na osīdati. Na vedhatīti na calati. Naparitassatīti bhayaparitassanāyapi taṇhāparitassanāyapi na paritassati. Ekacco hi dhammakathādīnaṃ atthāya āgantvā manussesu vanditvā ṭhitesu ‘‘sakkhissāmi nu kho tesaṃ cittaṃ gaṇhanto dhammaṃ vā kathetuṃ, pañhaṃ vā pucchito vissajjetuṃ, bhattānumodanaṃ vā kātu’’nti bhayaparitassanāya paritassati. Ekacco ‘‘manāpā nu kho me yāgu āgacchissati, manāpaṃ antarakhajjaka’’nti vā taṇhāparitassanāya paritassati. Tadubhayampi tassa natthīti na paritassati. Vivekāvaṭṭoti viveke nibbāne āvaṭṭamānaso hutvā. Vivekavattotipi pāṭho, vivekavattayutto hutvāti attho. Vivekavattaṃ nāma katabhattakiccassa bhikkhuno divāvihāre samathavipassanāvasena mūlakammaṭṭhānaṃ gahetvā pallaṅkaṃ ābhujitvā nisīdanaṃ. Evaṃ nisinnassa hi iriyāpatho upasanto hoti.

    न पत्तं उन्‍नामेतीतिआदीसु एकच्‍चो पत्तमुखवट्टिया उदकदानं आहरन्तो विय पत्तं उन्‍नामेति, एको पादपिट्ठियं ठपेन्तो विय ओनामेति, एको बद्धं कत्वा गण्हाति, एको इतो चितो च फन्दापेति, एवं अकत्वा उभोहि हत्थेहि गहेत्वा ईसकं नामेत्वा उदकं पटिग्गण्हातीति अत्थो। न सम्परिवत्तकन्ति परिवत्तेत्वा पठममेव पत्तपिट्ठिं न धोवति। नातिदूरेति यथा निसिन्‍नासनतो दूरे पतति, न एवं छड्डेति। नाच्‍चासन्‍नेति पादमूलेयेव न छड्डेति। विच्छड्डयमानोति विकिरन्तो, यथा पटिग्गाहको तेमति, न एवं छड्डेति।

    Na pattaṃ unnāmetītiādīsu ekacco pattamukhavaṭṭiyā udakadānaṃ āharanto viya pattaṃ unnāmeti, eko pādapiṭṭhiyaṃ ṭhapento viya onāmeti, eko baddhaṃ katvā gaṇhāti, eko ito cito ca phandāpeti, evaṃ akatvā ubhohi hatthehi gahetvā īsakaṃ nāmetvā udakaṃ paṭiggaṇhātīti attho. Na samparivattakanti parivattetvā paṭhamameva pattapiṭṭhiṃ na dhovati. Nātidūreti yathā nisinnāsanato dūre patati, na evaṃ chaḍḍeti. Nāccāsanneti pādamūleyeva na chaḍḍeti. Vicchaḍḍayamānoti vikiranto, yathā paṭiggāhako temati, na evaṃ chaḍḍeti.

    नातिथोकन्ति यथा एकच्‍चो पापिच्छो अप्पिच्छतं दस्सेन्तो मुट्ठिमत्तमेव गण्हाति, न एवं। अतिबहुन्ति यापनमत्ततो अतिरेकं। ब्यञ्‍जनमत्तायाति ब्यञ्‍जनस्स मत्ता नाम ओदनतो चतुत्थो भागो। एकच्‍चो हि भत्ते मनापे भत्तं बहुं गण्हाति, ब्यञ्‍जने मनापे ब्यञ्‍जनं बहुं। सत्था पन तथा न गण्हाति। न च ब्यञ्‍जनेनाति अमनापञ्हि ब्यञ्‍जनं ठपेत्वा भत्तमेव भुञ्‍जन्तो, भत्तं वा ठपेत्वा ब्यञ्‍जनमेव खादन्तो ब्यञ्‍जनेन आलोपं अतिनामेति नाम। सत्था एकन्तरिकं ब्यञ्‍जनं गण्हाति, भत्तम्पि ब्यञ्‍जनम्पि एकतोव निट्ठन्ति। द्वत्तिक्खत्तुन्ति तथागतस्स हि पुथुजिव्हाय दन्तानं उपनीतभोजनं द्वत्तिक्खत्तुं दन्तेहि फुट्ठमत्तमेव सण्हकरणीयपिट्ठविलेपनं विय होति, तस्मा एवमाह। न मुखे अवसिट्ठाति पोक्खरपत्ते पतितउदकबिन्दु विय विनिवत्तित्वा परगलमेव याति, तस्मा अवसिट्ठा न होति। रसपटिसंवेदीति मधुरतित्तकदुकादिरसं जानाति। बुद्धानञ्हि अन्तमसो पानीयेपि दिब्बोजा पक्खित्ताव होति, तेन नेसं सब्बत्थेव रसो पाकटो होति, रसगेधो पन नत्थि।

    Nātithokanti yathā ekacco pāpiccho appicchataṃ dassento muṭṭhimattameva gaṇhāti, na evaṃ. Atibahunti yāpanamattato atirekaṃ. Byañjanamattāyāti byañjanassa mattā nāma odanato catuttho bhāgo. Ekacco hi bhatte manāpe bhattaṃ bahuṃ gaṇhāti, byañjane manāpe byañjanaṃ bahuṃ. Satthā pana tathā na gaṇhāti. Na ca byañjanenāti amanāpañhi byañjanaṃ ṭhapetvā bhattameva bhuñjanto, bhattaṃ vā ṭhapetvā byañjanameva khādanto byañjanena ālopaṃ atināmeti nāma. Satthā ekantarikaṃ byañjanaṃ gaṇhāti, bhattampi byañjanampi ekatova niṭṭhanti. Dvattikkhattunti tathāgatassa hi puthujivhāya dantānaṃ upanītabhojanaṃ dvattikkhattuṃ dantehi phuṭṭhamattameva saṇhakaraṇīyapiṭṭhavilepanaṃ viya hoti, tasmā evamāha. Na mukhe avasiṭṭhāti pokkharapatte patitaudakabindu viya vinivattitvā paragalameva yāti, tasmā avasiṭṭhā na hoti. Rasapaṭisaṃvedīti madhuratittakadukādirasaṃ jānāti. Buddhānañhi antamaso pānīyepi dibbojā pakkhittāva hoti, tena nesaṃ sabbattheva raso pākaṭo hoti, rasagedho pana natthi.

    अट्ठङ्गसमन्‍नागतन्ति ‘‘नेव दवाया’’ति वुत्तेहि अट्ठहि अङ्गेहि समन्‍नागतं। विसुद्धिमग्गे पनस्स विनिच्छयो आगतोति सब्बासवसुत्ते वुत्तमेतं। हत्थेसु धोतेसूति सत्था किं करोति? पठमं पत्तस्स गहणट्ठानं धोवति। तत्थ पत्तं गहेत्वा सुखुमजालहत्थं पेसेत्वा द्वे वारे सञ्‍चारेति। एत्तावता पोक्खरपत्ते पतितउदकं विय विनिवत्तित्वा गच्छति। न च अनत्थिकोति यथा एकच्‍चो पत्तं आधारके ठपेत्वा पत्ते उदकं न पुञ्छति, रजे पतन्ते अज्झुपेक्खति, न एवं करोति। न च अतिवेलानुरक्खीति यथा एकच्‍चो पमाणातिक्‍कन्तं आरक्खं ठपेति, भुञ्‍जित्वा वा पत्ते उदकं पुञ्छित्वा चीवरभोगन्तरं पवेसेत्वा पत्तं उदरेन अक्‍कमित्वा गण्हाति, न एवं करोति।

    Aṭṭhaṅgasamannāgatanti ‘‘neva davāyā’’ti vuttehi aṭṭhahi aṅgehi samannāgataṃ. Visuddhimagge panassa vinicchayo āgatoti sabbāsavasutte vuttametaṃ. Hatthesu dhotesūti satthā kiṃ karoti? Paṭhamaṃ pattassa gahaṇaṭṭhānaṃ dhovati. Tattha pattaṃ gahetvā sukhumajālahatthaṃ pesetvā dve vāre sañcāreti. Ettāvatā pokkharapatte patitaudakaṃ viya vinivattitvā gacchati. Na ca anatthikoti yathā ekacco pattaṃ ādhārake ṭhapetvā patte udakaṃ na puñchati, raje patante ajjhupekkhati, na evaṃ karoti. Na ca ativelānurakkhīti yathā ekacco pamāṇātikkantaṃ ārakkhaṃ ṭhapeti, bhuñjitvā vā patte udakaṃ puñchitvā cīvarabhogantaraṃ pavesetvā pattaṃ udarena akkamitvā gaṇhāti, na evaṃ karoti.

    न च अनुमोदनस्साति यो हि भुत्तमत्तोव दारकेसु भत्तत्थाय रोदन्तेसु छातज्झत्तेसु मनुस्सेसु भुञ्‍जित्वा अनागतेस्वेव अनुमोदनं आरभति, ततो सब्बकम्मानि छड्डेत्वा एकच्‍चे आगच्छन्ति, एकच्‍चे अनागताव होन्ति, अयं कालं अतिनामेति। योपि मनुस्सेसु आगन्त्वा अनुमोदनत्थाय वन्दित्वा निसिन्‍नेसु अनुमोदनं अकत्वाव ‘‘कथं तिस्स, कथं फुस्स, कथं सुमन, कथं तिस्से, कथं फुस्से, कथं सुमने, कच्‍चित्थ अरोगा, सस्सं सम्पन्‍न’’न्तिआदिं पाटियेक्‍कं कथं समुट्ठापेति, अयं अनुमोदनस्स कालं अतिनामेति, मनुस्सानं पन ओकासं ञत्वा आयाचितकाले करोन्तो नातिनामेति नाम, सत्था तथा करोति।

    Na ca anumodanassāti yo hi bhuttamattova dārakesu bhattatthāya rodantesu chātajjhattesu manussesu bhuñjitvā anāgatesveva anumodanaṃ ārabhati, tato sabbakammāni chaḍḍetvā ekacce āgacchanti, ekacce anāgatāva honti, ayaṃ kālaṃ atināmeti. Yopi manussesu āgantvā anumodanatthāya vanditvā nisinnesu anumodanaṃ akatvāva ‘‘kathaṃ tissa, kathaṃ phussa, kathaṃ sumana, kathaṃ tisse, kathaṃ phusse, kathaṃ sumane, kaccittha arogā, sassaṃ sampanna’’ntiādiṃ pāṭiyekkaṃ kathaṃ samuṭṭhāpeti, ayaṃ anumodanassa kālaṃ atināmeti, manussānaṃ pana okāsaṃ ñatvā āyācitakāle karonto nātināmeti nāma, satthā tathā karoti.

    न तं भत्तन्ति किं भत्तं नामेतं उत्तण्डुलं अतिकिलिन्‍नन्तिआदीनि वत्वा न गरहति। अञ्‍ञं भत्तन्ति स्वातनाय वा पुनदिवसाय वा भत्तं उप्पादेस्सामीति हि अनुमोदनं करोन्तो अञ्‍ञं भत्तं पटिकङ्खति। यो वा – ‘‘याव मातुगामानं भत्तं पच्‍चति, ताव अनुमोदनं करिस्सामि, अथ मे अनुमोदनावसाने अत्तनो पक्‍कभत्ततोपि थोकं दस्सन्ती’’ति अनुमोदनं वड्ढेति, अयम्पि पटिकङ्खति नाम। सत्था न एवं करोति। न च मुच्‍चितुकामोति एकच्‍चो हि पटिसंमुञ्‍चित्वा गच्छति, वेगेन अनुबन्धितब्बो होति। सत्था पन न एवं गच्छति, परिसाय मज्झे ठितोव गच्छति। अच्‍चुक्‍कट्ठन्ति यो हि याव हनुकट्ठितो उक्खिपित्वा पारुपति, तस्स अच्‍चुक्‍कट्ठं नाम होति। यो याव गोप्फका ओतारेत्वाव पारुपति, तस्स अच्‍चुक्‍कट्ठं होति। योपि उभतो उक्खिपित्वा उदरं विवरित्वा याति, तस्सपि अच्‍चुक्‍कट्ठं होति। यो एकंसं कत्वा थनं विवरित्वा याति, तस्सपि अच्‍चुक्‍कट्ठं। सत्था तं सब्बं न करोति।

    Na taṃ bhattanti kiṃ bhattaṃ nāmetaṃ uttaṇḍulaṃ atikilinnantiādīni vatvā na garahati. Naaññaṃ bhattanti svātanāya vā punadivasāya vā bhattaṃ uppādessāmīti hi anumodanaṃ karonto aññaṃ bhattaṃ paṭikaṅkhati. Yo vā – ‘‘yāva mātugāmānaṃ bhattaṃ paccati, tāva anumodanaṃ karissāmi, atha me anumodanāvasāne attano pakkabhattatopi thokaṃ dassantī’’ti anumodanaṃ vaḍḍheti, ayampi paṭikaṅkhati nāma. Satthā na evaṃ karoti. Na ca muccitukāmoti ekacco hi paṭisaṃmuñcitvā gacchati, vegena anubandhitabbo hoti. Satthā pana na evaṃ gacchati, parisāya majjhe ṭhitova gacchati. Accukkaṭṭhanti yo hi yāva hanukaṭṭhito ukkhipitvā pārupati, tassa accukkaṭṭhaṃ nāma hoti. Yo yāva gopphakā otāretvāva pārupati, tassa accukkaṭṭhaṃ hoti. Yopi ubhato ukkhipitvā udaraṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ hoti. Yo ekaṃsaṃ katvā thanaṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ. Satthā taṃ sabbaṃ na karoti.

    अल्‍लीनन्ति यथा अञ्‍ञेसं सेदेन तिन्तं अल्‍लीयति, न एवं सत्थु। अपकट्ठन्ति खलिसाटको विय कायतो मुच्‍चित्वापि न तिट्ठति। वातोति वेरम्भवातोपि उट्ठहित्वा चालेतुं न सक्‍कोति। पादमण्डनानुयोगन्ति इट्ठकाय घंसनादीहि पादसोभानुयोगं। पक्खालेत्वाति पादेनेव पादं धोवित्वा। सो नेव अत्तब्याबाधायातिआदीनि न पुब्बेनिवासचेतोपरियञाणानं अत्थिताय वदति, इरियापथसन्ततं पन दिस्वा अनुमानेन वदति। धम्मन्ति परियत्तिधम्मं। न उस्सादेतीति किं महारट्ठिक, किं महाकुटुम्बिकातिआदीनि वत्वा गेहस्सितवसेन न उस्सादेति। न अपसादेतीति ‘‘किं, उपासक, कथं ते विहारमग्गो ञातो? किं भयेन नागच्छसि? न हि भिक्खू किञ्‍चि अच्छिन्दित्वा गण्हन्ति, मा भायी’’ति वा ‘‘किं तुय्हं एवं मच्छरियजीवितं नामा’’ति वा आदीनि वत्वा गेहस्सितपेमेन न अपसादेति।

    Allīnanti yathā aññesaṃ sedena tintaṃ allīyati, na evaṃ satthu. Apakaṭṭhanti khalisāṭako viya kāyato muccitvāpi na tiṭṭhati. Vātoti verambhavātopi uṭṭhahitvā cāletuṃ na sakkoti. Pādamaṇḍanānuyoganti iṭṭhakāya ghaṃsanādīhi pādasobhānuyogaṃ. Pakkhāletvāti pādeneva pādaṃ dhovitvā. So neva attabyābādhāyātiādīni na pubbenivāsacetopariyañāṇānaṃ atthitāya vadati, iriyāpathasantataṃ pana disvā anumānena vadati. Dhammanti pariyattidhammaṃ. Na ussādetīti kiṃ mahāraṭṭhika, kiṃ mahākuṭumbikātiādīni vatvā gehassitavasena na ussādeti. Na apasādetīti ‘‘kiṃ, upāsaka, kathaṃ te vihāramaggo ñāto? Kiṃ bhayena nāgacchasi? Na hi bhikkhū kiñci acchinditvā gaṇhanti, mā bhāyī’’ti vā ‘‘kiṃ tuyhaṃ evaṃ macchariyajīvitaṃ nāmā’’ti vā ādīni vatvā gehassitapemena na apasādeti.

    विस्सट्ठोति सिनिद्धो अपलिबुद्धो। विञ्‍ञेय्योति विञ्‍ञापनीयो पाकटो, विस्सट्ठत्तायेव चेस विञ्‍ञेय्यो होति। मञ्‍जूति मधुरो। सवनीयोति सोतसुखो, मधुरत्तायेव चेस सवनीयो होति। बिन्दूति सम्पिण्डितो। अविसारीति अविसटो, बिन्दुत्तायेव चेस अविसारी होति। गम्भीरोति गम्भीरसमुट्ठितो। निन्‍नादीति निन्‍नादवा, गम्भीरत्तायेव चेस निन्‍नादी होति। यथापरिसन्ति चक्‍कवाळपरियन्तम्पि एकाबद्धपरिसं विञ्‍ञापेति। बहिद्धाति अङ्गुलिमत्तम्पि परिसतो बहिद्धा न गच्छति। तस्मा? सो एवरूपो मधुरस्सरो अकारणा मा नस्सीति। इति भगवतो घोसो परिसाय मत्थकेनेव चरति।

    Vissaṭṭhoti siniddho apalibuddho. Viññeyyoti viññāpanīyo pākaṭo, vissaṭṭhattāyeva cesa viññeyyo hoti. Mañjūti madhuro. Savanīyoti sotasukho, madhurattāyeva cesa savanīyo hoti. Bindūti sampiṇḍito. Avisārīti avisaṭo, binduttāyeva cesa avisārī hoti. Gambhīroti gambhīrasamuṭṭhito. Ninnādīti ninnādavā, gambhīrattāyeva cesa ninnādī hoti. Yathāparisanti cakkavāḷapariyantampi ekābaddhaparisaṃ viññāpeti. Bahiddhāti aṅgulimattampi parisato bahiddhā na gacchati. Tasmā? So evarūpo madhurassaro akāraṇā mā nassīti. Iti bhagavato ghoso parisāya matthakeneva carati.

    अवलोकयमानाति सिरस्मिं अञ्‍जलिं ठपेत्वा भगवन्तं ओलोकेन्ताव पच्‍चोसक्‍कित्वा दस्सनविजहनट्ठाने वन्दित्वा गच्छन्ति। अविजहितत्ताति यो हि कथं सुत्वा वुट्ठितो अञ्‍ञं दिट्ठसुतादिकं कथं कथेन्तो गच्छति, एस सभावेन विजहति नाम। यो पन सुतधम्मकथाय वण्णं कथेन्तोव गच्छति, अयं न विजहति नाम, एवं अविजहन्तभावेन पक्‍कमन्ति। गच्छन्तन्ति रज्‍जुयन्तवसेन रतनसत्तुब्बेधं सुवण्णग्घिकं विय गच्छन्तं। अद्दसाम ठितन्ति समुस्सितकञ्‍चनपब्बतं विय ठितं अद्दसाम। ततो च भिय्योति वित्थारेत्वा गुणे कथेतुं असक्‍कोन्तो अवसेसे गुणे संखिपित्वा कलापं विय सुत्तकबद्धं विय च कत्वा विस्सज्‍जेन्तो एवमाह। अयमेत्थ अधिप्पायो – मया कथितगुणेहि अकथिताव बहुतरा। महापथविमहासमुद्दादयो विय हि तस्स भोतो अनन्ता अप्पमेय्या गुणा आकासमिव वित्थारिताति।

    Avalokayamānāti sirasmiṃ añjaliṃ ṭhapetvā bhagavantaṃ olokentāva paccosakkitvā dassanavijahanaṭṭhāne vanditvā gacchanti. Avijahitattāti yo hi kathaṃ sutvā vuṭṭhito aññaṃ diṭṭhasutādikaṃ kathaṃ kathento gacchati, esa sabhāvena vijahati nāma. Yo pana sutadhammakathāya vaṇṇaṃ kathentova gacchati, ayaṃ na vijahati nāma, evaṃ avijahantabhāvena pakkamanti. Gacchantanti rajjuyantavasena ratanasattubbedhaṃ suvaṇṇagghikaṃ viya gacchantaṃ. Addasāma ṭhitanti samussitakañcanapabbataṃ viya ṭhitaṃ addasāma. Tato ca bhiyyoti vitthāretvā guṇe kathetuṃ asakkonto avasese guṇe saṃkhipitvā kalāpaṃ viya suttakabaddhaṃ viya ca katvā vissajjento evamāha. Ayamettha adhippāyo – mayā kathitaguṇehi akathitāva bahutarā. Mahāpathavimahāsamuddādayo viya hi tassa bhoto anantā appameyyā guṇā ākāsamiva vitthāritāti.

    ३९०. अप्पटिसंविदितोति अविञ्‍ञातआगमनो। पब्बजिते उपसङ्कमन्तेन हि चीवरपरिकम्मादिसमये वा एकं निवासेत्वा सरीरभञ्‍जनसमये वा उपसङ्कमित्वा ततोव पटिनिवत्तितब्बं होति, पटिसन्थारमत्तम्पि न जायति। पुरेतरं पन ओकासे कारिते दिवाट्ठानं सम्मज्‍जित्वा चीवरं पारुपित्वा भिक्खु विवित्ते ठाने निसीदति, तं आगन्त्वा पस्सन्ता दस्सनेनपि पसीदन्ति, पटिसन्थारो जायति, पञ्हब्याकरणं वा धम्मकथा वा लब्भति। तस्मा पण्डिता ओकासं कारेन्ति। सो च नेसं अञ्‍ञतरो, तेनस्स एतदहोसि। जिण्णो वुड्ढोति अत्तनो उग्गतभावं अकथेत्वा कस्मा एवमाह? बुद्धा नाम अनुद्दयसम्पन्‍ना होन्ति, महल्‍लकभावं ञत्वा सीघं ओकासं करिस्सतीति एवमाह।

    390.Appaṭisaṃviditoti aviññātaāgamano. Pabbajite upasaṅkamantena hi cīvaraparikammādisamaye vā ekaṃ nivāsetvā sarīrabhañjanasamaye vā upasaṅkamitvā tatova paṭinivattitabbaṃ hoti, paṭisanthāramattampi na jāyati. Puretaraṃ pana okāse kārite divāṭṭhānaṃ sammajjitvā cīvaraṃ pārupitvā bhikkhu vivitte ṭhāne nisīdati, taṃ āgantvā passantā dassanenapi pasīdanti, paṭisanthāro jāyati, pañhabyākaraṇaṃ vā dhammakathā vā labbhati. Tasmā paṇḍitā okāsaṃ kārenti. So ca nesaṃ aññataro, tenassa etadahosi. Jiṇṇo vuḍḍhoti attano uggatabhāvaṃ akathetvā kasmā evamāha? Buddhā nāma anuddayasampannā honti, mahallakabhāvaṃ ñatvā sīghaṃ okāsaṃ karissatīti evamāha.

    ३९१. ओरमिय ओकासमकासीति वेगेन उट्ठाय द्विधा भिज्‍जित्वा ओकासमकासि।

    391.Oramiya okāsamakāsīti vegena uṭṭhāya dvidhā bhijjitvā okāsamakāsi.

    ये मेति ये मया। नारीसमानसव्हयाति नारीसमाननामं इत्थिलिङ्गं, तेन अव्हातब्बाति नारीसमानसव्हया, इत्थिलिङ्गेन वत्तब्बाति वोहारकुसलताय एवं वदति। पहूतजिव्होति पुथुलजिव्हो। निन्‍नामयेतन्ति नीहर एतं।

    Ye meti ye mayā. Nārīsamānasavhayāti nārīsamānanāmaṃ itthiliṅgaṃ, tena avhātabbāti nārīsamānasavhayā, itthiliṅgena vattabbāti vohārakusalatāya evaṃ vadati. Pahūtajivhoti puthulajivho. Ninnāmayetanti nīhara etaṃ.

    ३९३. केवलीति सकलगुणसम्पन्‍नो।

    393.Kevalīti sakalaguṇasampanno.

    ३९४. पच्‍चभासीति एकप्पहारेन पुच्छिते अट्ठ पञ्हे ब्याकरोन्तो पतिअभासि। यो वेदीति यो विदति जानाति, यस्स पुब्बेनिवासो पाकटो। सग्गापायञ्‍च पस्सतीति दिब्बचक्खुञाणं कथितं। जातिक्खयं पत्तोति अरहत्तं पत्तो। अभिञ्‍ञा वोसितोति तं अरहत्तं अभिजानित्वा वोसितो वोसानप्पत्तो। मुनीति अरहत्तञाणमोनेय्येन समन्‍नागतो।

    394.Paccabhāsīti ekappahārena pucchite aṭṭha pañhe byākaronto patiabhāsi. Yo vedīti yo vidati jānāti, yassa pubbenivāso pākaṭo. Saggāpāyañca passatīti dibbacakkhuñāṇaṃ kathitaṃ. Jātikkhayaṃpattoti arahattaṃ patto. Abhiññā vositoti taṃ arahattaṃ abhijānitvā vosito vosānappatto. Munīti arahattañāṇamoneyyena samannāgato.

    विसुद्धन्ति पण्डरं। मुत्तं रागेहीति किलेसरागेहि मुत्तं। पहीनजातिमरणोति जातिक्खयप्पत्तत्ता पहीनजातिको, जातिपहानेनेव पहीनमरणो। ब्रह्मचरियस्स केवलीति यं ब्रह्मचरियस्स केवली सकलभावो, तेन समन्‍नागतो, सकलचतुमग्गब्रह्मचरियवासोति अत्थो। पारगू सब्बधम्मानन्ति सब्बेसं लोकियलोकुत्तरधम्मानं अभिञ्‍ञाय पारं गतो, सब्बधम्मे अभिजानित्वा ठितोति अत्थो। पारगूति वा एत्तावता परिञ्‍ञापारगू पञ्‍चन्‍नं खन्धानं, पहानपारगू सब्बकिलेसानं , भावनापारगू चतुन्‍नं मग्गानं, सच्छिकिरियापारगू निरोधस्स, समापत्तिपारगू सब्बसमापत्तीनन्ति अयमत्थो वुत्तो। पुन सब्बधम्मानन्ति इमिना अभिञ्‍ञापारगू वुत्तोति। बुद्धो तादी पवुच्‍चतीति तादिसो छहि आकारेहि पारं गतो सब्बाकारेन चतुन्‍नं सच्‍चानं बुद्धत्ता बुद्धोति पवुच्‍चतीति।

    Visuddhanti paṇḍaraṃ. Muttaṃ rāgehīti kilesarāgehi muttaṃ. Pahīnajātimaraṇoti jātikkhayappattattā pahīnajātiko, jātipahāneneva pahīnamaraṇo. Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalī sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Pāragū sabbadhammānanti sabbesaṃ lokiyalokuttaradhammānaṃ abhiññāya pāraṃ gato, sabbadhamme abhijānitvā ṭhitoti attho. Pāragūti vā ettāvatā pariññāpāragū pañcannaṃ khandhānaṃ, pahānapāragū sabbakilesānaṃ , bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnanti ayamattho vutto. Puna sabbadhammānanti iminā abhiññāpāragū vuttoti. Buddho tādī pavuccatīti tādiso chahi ākārehi pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhoti pavuccatīti.

    किं पन एत्तावता सब्बे पञ्हा विस्सज्‍जिता होन्तीति? आम विस्सज्‍जिता, चित्तं विसुद्धं जानाति, मुत्तं रागेहीति इमिना ताव बाहितपापत्ता ब्राह्मणोति पठमपञ्हो विस्सज्‍जितो होति। पारगूति इमिना वेदेहि गतत्ता वेदगूति दुतियपञ्हो विस्सज्‍जितो होति। पुब्बेनिवासन्तिआदीहि इमासं तिस्सन्‍नं विज्‍जानं अत्थिताय तेविज्‍जोति ततियपञ्हो विस्सज्‍जितो होति। मुत्तं रागेहि सब्बसोति इमिनाव निस्सटत्ता पापधम्मानं सोत्तियोति चतुत्थपञ्हो विस्सज्‍जितो होति। जातिक्खयं पत्तोति इमिना पन अरहत्तस्सेव वुत्तत्ता पञ्‍चमपञ्हो विस्सज्‍जितो होति। वोसितोति च ब्रह्मचरियस्स केवलीति च इमेहि छट्ठपञ्हो विस्सज्‍जितो होति। अभिञ्‍ञा वोसितो मुनीति इमिना सत्तमपञ्हो विस्सज्‍जितो होति। पारगू सब्बधम्मानं, बुद्धो तादी पवुच्‍चतीति इमिना अट्ठमपञ्हो विस्सज्‍जितो होति।

    Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti? Āma vissajjitā, cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti paṭhamapañho vissajjito hoti. Pāragūti iminā vedehi gatattā vedagūti dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti imināva nissaṭattā pāpadhammānaṃ sottiyoti catutthapañho vissajjito hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho vissajjito hoti. Abhiññā vosito munīti iminā sattamapañho vissajjito hoti. Pāragū sabbadhammānaṃ, buddho tādī pavuccatīti iminā aṭṭhamapañho vissajjito hoti.

    ३९५. दानकथन्तिआदीनि हेट्ठा सुत्ते वित्थारितानेव। पच्‍चपादीति पटिपज्‍जि। धम्मस्सानुधम्मन्ति इमस्मिं सुत्ते धम्मो नाम अरहत्तमग्गो, अनुधम्मो नाम हेट्ठिमा तयो मग्गा तीणि च सामञ्‍ञफलानि, तानि पटिपाटिया पटिलभीति अत्थो। न च मं धम्माधिकरणं विहेसेसीति मञ्‍च धम्मकारणा न किलमेसि, न पुनप्पुनं कथापेसीति वुत्तं होति। सेसं सब्बत्थ उत्तानमेव। तत्थ परिनिब्बायीति पन पदेन देसनाय अरहत्तेनेव कूटं गहितन्ति।

    395.Dānakathantiādīni heṭṭhā sutte vitthāritāneva. Paccapādīti paṭipajji. Dhammassānudhammanti imasmiṃ sutte dhammo nāma arahattamaggo, anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā paṭilabhīti attho. Na ca maṃ dhammādhikaraṇaṃ vihesesīti mañca dhammakāraṇā na kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva. Tattha parinibbāyīti pana padena desanāya arahatteneva kūṭaṃ gahitanti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    ब्रह्मायुसुत्तवण्णना निट्ठिता।

    Brahmāyusuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. ब्रह्मायुसुत्तं • 1. Brahmāyusuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. ब्रह्मायुसुत्तवण्णना • 1. Brahmāyusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact