Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ५. बुद्धकथावण्णना

    5. Buddhakathāvaṇṇanā

    ८८५. इदानि बुद्धकथा नाम होति। तत्थ ठपेत्वा तस्मिं तस्मिं काले सरीरवेमत्ततं आयुवेमत्ततं पभावेमत्ततञ्‍च सेसेहि बुद्धधम्मेहि बुद्धानं बुद्धेहि हीनातिरेकता नाम नत्थि। येसं पन अविसेसेनेव अत्थीति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय अत्थि बुद्धानन्ति पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। अथ नं बुद्धधम्मेहि अनुयुञ्‍जितुं सतिपट्ठानतोतिआदिमाह। इतरो तेसं वसेन हीनातिरेकतं अपस्सन्तो पटिक्खिपतियेवाति।

    885. Idāni buddhakathā nāma hoti. Tattha ṭhapetvā tasmiṃ tasmiṃ kāle sarīravemattataṃ āyuvemattataṃ pabhāvemattatañca sesehi buddhadhammehi buddhānaṃ buddhehi hīnātirekatā nāma natthi. Yesaṃ pana aviseseneva atthīti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi buddhānanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ buddhadhammehi anuyuñjituṃ satipaṭṭhānatotiādimāha. Itaro tesaṃ vasena hīnātirekataṃ apassanto paṭikkhipatiyevāti.

    बुद्धकथावण्णना।

    Buddhakathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (२०४) ५. बुद्धकथा • (204) 5. Buddhakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact