Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဋိသမ္ဘိဒာမဂ္ဂ-အဋ္ဌကထာ • Paṭisambhidāmagga-aṭṭhakathā

    ၅. စရိယာကထာ

    5. Cariyākathā

    စရိယာကထာဝဏ္ဏနာ

    Cariyākathāvaṇṇanā

    ၂၈-၂၉. ဣဒာနိ ဝိဝေကကထာနန္တရံ ပရမဝိဝေကဘူတသ္သ နိသ္သရဏဝိဝေကသင္ခာတသ္သ နိဗ္ဗာနသ္သ သစ္ဆိကရဏီယသ္သ သစ္ဆိကိရိယောပာယဒသ္သနတ္ထံ, တထာ သစ္ဆိကတနိရောဓသ္သ လောကဟိတသုခကိရိယာကရဏဒသ္သနတ္ထဉ္စ ဣန္ဒ္ရိယကထာယ နိဒ္ဒိဋ္ဌာပိ စရိယာကထာ ပုန ကထိတာ။ တသ္သာ အတ္ထဝဏ္ဏနာ ဣန္ဒ္ရိယကထာယ ကထိတာယေဝာတိ။

    28-29. Idāni vivekakathānantaraṃ paramavivekabhūtassa nissaraṇavivekasaṅkhātassa nibbānassa sacchikaraṇīyassa sacchikiriyopāyadassanatthaṃ, tathā sacchikatanirodhassa lokahitasukhakiriyākaraṇadassanatthañca indriyakathāya niddiṭṭhāpi cariyākathā puna kathitā. Tassā atthavaṇṇanā indriyakathāya kathitāyevāti.

    စရိယာကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Cariyākathāvaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / ခုဒ္ဒကနိကာယ • Khuddakanikāya / ပဋိသမ္ဘိဒာမဂ္ဂပာဠိ • Paṭisambhidāmaggapāḷi / ၅. စရိယာကထာ • 5. Cariyākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact