Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. စတုတ္ထဝဂ္ဂော

    4. Catutthavaggo

    ၁. စတုဓာတုသုတ္တံ

    1. Catudhātusuttaṃ

    ၁၁၄. ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ပေ.။ ‘‘စတသ္သော ဣမာ, ဘိက္ခဝေ, ဓာတုယော။ ကတမာ စတသ္သော? ပထဝီဓာတု, အာပောဓာတု, တေဇောဓာတု, ဝာယောဓာတု – ဣမာ ခော, ဘိက္ခဝေ, စတသ္သော ဓာတုယော’’တိ။ ပဌမံ။

    114. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… ‘‘catasso imā, bhikkhave, dhātuyo. Katamā catasso? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu – imā kho, bhikkhave, catasso dhātuyo’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁. စတုဓာတုသုတ္တဝဏ္ဏနာ • 1. Catudhātusuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. စတုဓာတုသုတ္တဝဏ္ဏနာ • 1. Catudhātusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact