Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चतुगिहिसहायपब्बज्‍जाकथावण्णना

    Catugihisahāyapabbajjākathāvaṇṇanā

    ३०. इदानि तस्स सहायानं पब्बज्‍जं दस्सेन्तो ‘‘अस्सोसुं खो’’तिआदिमाह। तत्रायं अनुत्तानपदवण्णना – सेट्ठिनो च अनुसेट्ठिनो च येसं कुलानं तानि सेट्ठानुसेट्ठीनि कुलानि, तेसं सेट्ठानुसेट्ठीनं कुलानं, पवेणिवसेन आगतेहि सेट्ठीहि च अनुसेट्ठीहि च समन्‍नागतानं कुलानन्ति अत्थो। विमलोतिआदीनि तेसं पुत्तानं नामानि। केसमस्सुं ओहारेत्वाति केसञ्‍च मस्सुञ्‍च ओरोपेत्वा। कासायानि वत्थानीति कसायरसपीतानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि। ओरकोति ऊनको लामको। सेसमेत्थ वुत्तनयमेव।

    30. Idāni tassa sahāyānaṃ pabbajjaṃ dassento ‘‘assosuṃ kho’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – seṭṭhino ca anuseṭṭhino ca yesaṃ kulānaṃ tāni seṭṭhānuseṭṭhīni kulāni, tesaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ, paveṇivasena āgatehi seṭṭhīhi ca anuseṭṭhīhi ca samannāgatānaṃ kulānanti attho. Vimalotiādīni tesaṃ puttānaṃ nāmāni. Kesamassuṃ ohāretvāti kesañca massuñca oropetvā. Kāsāyāni vatthānīti kasāyarasapītāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni. Orakoti ūnako lāmako. Sesamettha vuttanayameva.

    चतुगिहिसहायपब्बज्‍जाकथावण्णना निट्ठिता।

    Catugihisahāyapabbajjākathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ७. पब्बज्‍जाकथा • 7. Pabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पब्बज्‍जाकथावण्णना • Pabbajjākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact