Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၁၀. စတုတ္ထအနာဂတဘယသုတ္တံ

    10. Catutthaanāgatabhayasuttaṃ

    ၈၀. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, အနာဂတဘယာနိ ဧတရဟိ အသမုပ္ပန္နာနိ အာယတိံ သမုပ္ပဇ္ဇိသ္သန္တိ။ တာနိ ဝော ပဋိဗုဇ္ဈိတဗ္ဗာနိ; ပဋိဗုဇ္ဈိတ္ဝာ စ တေသံ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    80. ‘‘Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.

    ‘‘ကတမာနိ ပဉ္စ? ဘဝိသ္သန္တိ, ဘိက္ခဝေ, ဘိက္ခူ အနာဂတမဒ္ဓာနံ စီဝရေ ကလ္ယာဏကာမာ။ တေ စီဝရေ ကလ္ယာဏကာမာ သမာနာ ရိဉ္စိသ္သန္တိ ပံသုကူလိကတ္တံ, ရိဉ္စိသ္သန္တိ အရညဝနပတ္ထာနိ ပန္တာနိ သေနာသနာနိ; ဂာမနိဂမရာဇဓာနီသု ဩသရိတ္ဝာ ဝာသံ ကပ္ပေသ္သန္တိ, စီဝရဟေတု စ အနေကဝိဟိတံ အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇိသ္သန္တိ။ ဣဒံ, ဘိက္ခဝေ, ပဌမံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā. Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ ပိဏ္ဍပာတေ ကလ္ယာဏကာမာ။ တေ ပိဏ္ဍပာတေ ကလ္ယာဏကာမာ သမာနာ ရိဉ္စိသ္သန္တိ ပိဏ္ဍပာတိကတ္တံ , ရိဉ္စိသ္သန္တိ အရညဝနပတ္ထာနိ ပန္တာနိ သေနာသနာနိ; ဂာမနိဂမရာဇဓာနီသု ဩသရိတ္ဝာ ဝာသံ ကပ္ပေသ္သန္တိ ဇိဝ္ဟဂ္ဂေန ရသဂ္ဂာနိ ပရိယေသမာနာ, ပိဏ္ဍပာတဟေတု စ အနေကဝိဟိတံ အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇိသ္သန္တိ။ ဣဒံ, ဘိက္ခဝေ, ဒုတိယံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā. Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ , riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ သေနာသနေ ကလ္ယာဏကာမာ။ တေ သေနာသနေ ကလ္ယာဏကာမာ သမာနာ ရိဉ္စိသ္သန္တိ ရုက္ခမူလိကတ္တံ 1, ရိဉ္စိသ္သန္တိ အရညဝနပတ္ထာနိ ပန္တာနိ သေနာသနာနိ; ဂာမနိဂမရာဇဓာနီသု ဩသရိတ္ဝာ ဝာသံ ကပ္ပေသ္သန္တိ, သေနာသနဟေတု စ အနေကဝိဟိတံ အနေသနံ အပ္ပတိရူပံ အာပဇ္ဇိသ္သန္တိ။ ဣဒံ, ဘိက္ခဝေ, တတိယံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā. Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ 2, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, senāsanahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ ဘိက္ခုနီသိက္ခမာနာသမဏုဒ္ဒေသေဟိ သံသဋ္ဌာ ဝိဟရိသ္သန္တိ။ ဘိက္ခုနီသိက္ခမာနာသမဏုဒ္ဒေသေဟိ သံသဂ္ဂေ ခော ပန, ဘိက္ခဝေ, သတိ ဧတံ ပာဋိကင္ခံ – ‘အနဘိရတာ ဝာ ဗ္ရဟ္မစရိယံ စရိသ္သန္တိ, အညတရံ ဝာ သံကိလိဋ္ဌံ အာပတ္တိံ အာပဇ္ဇိသ္သန္တိ, သိက္ခံ ဝာ ပစ္စက္ခာယ ဟီနာယာဝတ္တိသ္သန္တိ’။ ဣဒံ, ဘိက္ခဝေ, စတုတ္ထံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti. Bhikkhunīsikkhamānāsamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ – ‘anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti’. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘဝိသ္သန္တိ ဘိက္ခူ အနာဂတမဒ္ဓာနံ အာရာမိကသမဏုဒ္ဒေသေဟိ သံသဋ္ဌာ ဝိဟရိသ္သန္တိ။ အာရာမိကသမဏုဒ္ဒေသေဟိ သံသဂ္ဂေ ခော ပန, ဘိက္ခဝေ, သတိ ဧတံ ပာဋိကင္ခံ – ‘အနေကဝိဟိတံ သန္နိဓိကာရပရိဘောဂံ အနုယုတ္တာ ဝိဟရိသ္သန္တိ, ဩဠာရိကမ္ပိ နိမိတ္တံ ကရိသ္သန္တိ, ပထဝိယာပိ ဟရိတဂ္ဂေပိ’။ ဣဒံ, ဘိက္ခဝေ, ပဉ္စမံ အနာဂတဘယံ ဧတရဟိ အသမုပ္ပန္နံ အာယတိံ သမုပ္ပဇ္ဇိသ္သတိ။ တံ ဝော ပဋိဗုဇ္ဈိတဗ္ဗံ; ပဋိဗုဇ္ဈိတ္ဝာ စ တသ္သ ပဟာနာယ ဝာယမိတဗ္ဗံ။

    ‘‘Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti. Ārāmikasamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ – ‘anekavihitaṃ sannidhikāraparibhogaṃ anuyuttā viharissanti, oḷārikampi nimittaṃ karissanti, pathaviyāpi haritaggepi’. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

    ‘‘ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ အနာဂတဘယာနိ ဧတရဟိ အသမုပ္ပန္နာနိ အာယတိံ သမုပ္ပဇ္ဇိသ္သန္တိ။ တာနိ ဝော ပဋိဗုဇ္ဈိတဗ္ဗာနိ; ပဋိဗုဇ္ဈိတ္ဝာ စ တေသံ ပဟာနာယ ဝာယမိတဗ္ဗ’’န္တိ။ ဒသမံ။

    ‘‘Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabba’’nti. Dasamaṃ.

    ယောဓာဇီဝဝဂ္ဂော တတိယော။

    Yodhājīvavaggo tatiyo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    ဒ္ဝေ စေတောဝိမုတ္တိဖလာ၊ ဒ္ဝေ စ ဓမ္မဝိဟာရိနော။

    Dve cetovimuttiphalā, dve ca dhammavihārino;

    ယောဓာဇီဝာ စ ဒ္ဝေ ဝုတ္တာ၊ စတ္တာရော စ အနာဂတာတိ။

    Yodhājīvā ca dve vuttā, cattāro ca anāgatāti.







    Footnotes:
    1. အာရညကတ္တံ (သ္ယာ. ကံ.)
    2. āraññakattaṃ (syā. kaṃ.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁၀. စတုတ္ထအနာဂတဘယသုတ္တဝဏ္ဏနာ • 10. Catutthaanāgatabhayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁၀. စတုတ္ထအနာဂတဘယသုတ္တဝဏ္ဏနာ • 10. Catutthaanāgatabhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact