Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. चतुत्थपाराजिकसिक्खापदवण्णना

    4. Catutthapārājikasikkhāpadavaṇṇanā

    ६७५. चतुत्थे लोकस्सादमित्तसन्थववसेनाति लोकस्सादसङ्खातस्स मित्तसन्थवस्स वसेन। वुत्तमेवत्थं परियायन्तरेन विभावेतुं ‘‘कायसंसग्गरागेना’’ति वुत्तं।

    675. Catutthe lokassādamittasanthavavasenāti lokassādasaṅkhātassa mittasanthavassa vasena. Vuttamevatthaṃ pariyāyantarena vibhāvetuṃ ‘‘kāyasaṃsaggarāgenā’’ti vuttaṃ.

    तिस्सित्थियो मेथुनं तं न सेवेति (परि॰ अट्ठ॰ ४८१) या तिस्सो इत्थियो वुत्ता, तासुपि यं तं मेथुनं नाम, तं न सेवति। तयो पुरिसेति तयो पुरिसेपि उपगन्त्वा मेथुनं न सेवति। तयो च अनरियपण्डकेति उभतोब्यञ्‍जनसङ्खाते तयो अनरिये, तयो च पण्डकेति इमेपि छ जने उपगन्त्वा मेथुनं न सेवति। न चाचरे मेथुनं ब्यञ्‍जनस्मिन्ति अनुलोमपाराजिकवसेनपि अत्तनो निमित्ते मेथुनं नाचरति। छेज्‍जं सिया मेथुनधम्मपच्‍चयाति सिया मेथुनधम्मपच्‍चया पाराजिकन्ति अयं पञ्हो अट्ठवत्थुकंव सन्धाय वुत्तो। तस्सा हि मेथुनधम्मस्स पुब्बभागकायसंसग्गं आपज्‍जितुं वायमन्तिया मेथुनधम्मपच्‍चया छेज्‍जं होति। छेदोयेव छेज्‍जं।

    Tissitthiyo methunaṃ taṃ na seveti (pari. aṭṭha. 481) yā tisso itthiyo vuttā, tāsupi yaṃ taṃ methunaṃ nāma, taṃ na sevati. Tayo puriseti tayo purisepi upagantvā methunaṃ na sevati. Tayo ca anariyapaṇḍaketi ubhatobyañjanasaṅkhāte tayo anariye, tayo ca paṇḍaketi imepi cha jane upagantvā methunaṃ na sevati. Na cācare methunaṃ byañjanasminti anulomapārājikavasenapi attano nimitte methunaṃ nācarati. Chejjaṃ siyā methunadhammapaccayāti siyā methunadhammapaccayā pārājikanti ayaṃ pañho aṭṭhavatthukaṃva sandhāya vutto. Tassā hi methunadhammassa pubbabhāgakāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhammapaccayā chejjaṃ hoti. Chedoyeva chejjaṃ.

    मेथुनधम्मस्स पुब्बभागत्ताति इमिना मेथुनधम्मस्स पुब्बभागभूतो कायसंसग्गोयेव तत्थ मेथुनधम्म-सद्देन वुत्तो, न द्वयंद्वयसमापत्तीति दीपेति। वण्णावण्णोति द्वीहि सुक्‍कविस्सट्ठि वुत्ता। गमनुप्पादनन्ति सञ्‍चरित्तं। सब्बपदेसूति ‘‘सङ्घाटिकण्णग्गहणं सादियेय्या’’तिआदीसु। सेसमेत्थ उत्तानमेव। कायसंसग्गरागो, सउस्साहता, अट्ठमस्स वत्थुस्स पूरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    Methunadhammassa pubbabhāgattāti iminā methunadhammassa pubbabhāgabhūto kāyasaṃsaggoyeva tattha methunadhamma-saddena vutto, na dvayaṃdvayasamāpattīti dīpeti. Vaṇṇāvaṇṇoti dvīhi sukkavissaṭṭhi vuttā. Gamanuppādananti sañcarittaṃ. Sabbapadesūti ‘‘saṅghāṭikaṇṇaggahaṇaṃ sādiyeyyā’’tiādīsu. Sesamettha uttānameva. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamassa vatthussa pūraṇanti imāni panettha tīṇi aṅgāni.

    चतुत्थपाराजिकसिक्खापदवण्णना निट्ठिता।

    Catutthapārājikasikkhāpadavaṇṇanā niṭṭhitā.

    भिक्खुनीविभङ्गे पाराजिककण्डवण्णना निट्ठिता।

    Bhikkhunīvibhaṅge pārājikakaṇḍavaṇṇanā niṭṭhitā.

    पाराजिककण्डं निट्ठितं।

    Pārājikakaṇḍaṃ niṭṭhitaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / भिक्खुनीविभङ्ग • Bhikkhunīvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकसिक्खापदवण्णना • 4. Catutthapārājikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. चतुत्थपाराजिकसिक्खापदवण्णना • 4. Catutthapārājikasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. अट्ठवत्थुकसिक्खापदवण्णना • 4. Aṭṭhavatthukasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४. चतुत्थपाराजिकसिक्खापदं • 4. Catutthapārājikasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact