Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ကင္ခာဝိတရဏီ-အဘိနဝ-ဋီကာ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ၄. စတုတ္ထပာဋိဒေသနီယသိက္ခာပဒဝဏ္ဏနာ

    4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

    တသ္သ ပရိဝာရံ ကတ္ဝာ, အညံ ဝာ တေန သဒ္ဓိံ ဗဟုကမ္ပီတိ ယာဂုယာ ပဋိသံဝိဒိတံ ကတ္ဝာ ‘‘ကိံ သုဒ္ဓာယ ယာဂုယာ ဒိန္နာယ, ပူဝဘတ္တာဒီနိပိ ဧတိသ္သာ ယာဂုယာ ပရိဝာရံ ကတ္ဝာ, ဒသ္သာမာ’’တိအာဒိနာ တသ္သ ခာဒနီယသ္သ ဝာ ဘောဇနီယသ္သ ဝာ ပရိဝာရံ ကတ္ဝာ, အညံ ဝာ ယံ ကိဉ္စိ တေန သဒ္ဓိံ ဗဟုကမ္ပိ အာဟရီယတု။ ခာဒနီယန္တိ နိဒသ္သနမတ္တံ ‘‘ဘောဇနီယံ ဝာ’’တိပိ ဣစ္ဆိတဗ္ဗတ္တာ။ တေန သဒ္ဓိံ အာဟရန္တူတိ တေန သဒ္ဓိံ အတ္တနော ဒေယ္ယဓမ္မံ အာဟရန္တု။ ‘‘ယာဂုယာ ပဋိသံဝိဒိတံ ကတ္ဝာ ပူဝံ ဝာ ဘတ္တံ ဝာ အာဟရန္တိ, ဧတမ္ပိ ဝဋ္ဋတီ’’တိ (ပာစိ. အဋ္ဌ. ၅၇၃) ကုရုန္ဒိယံ ဝုတ္တံ။

    Tassa parivāraṃ katvā, aññaṃ vā tena saddhiṃ bahukampīti yāguyā paṭisaṃviditaṃ katvā ‘‘kiṃ suddhāya yāguyā dinnāya, pūvabhattādīnipi etissā yāguyā parivāraṃ katvā, dassāmā’’tiādinā tassa khādanīyassa vā bhojanīyassa vā parivāraṃ katvā, aññaṃ vā yaṃ kiñci tena saddhiṃ bahukampi āharīyatu. Khādanīyanti nidassanamattaṃ ‘‘bhojanīyaṃ vā’’tipi icchitabbattā. Tena saddhiṃ āharantūti tena saddhiṃ attano deyyadhammaṃ āharantu. ‘‘Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatī’’ti (pāci. aṭṭha. 573) kurundiyaṃ vuttaṃ.

    ပဋိသံဝိဒိတဂိလာနာဝသေသကံ ဝာတိ ပဋိသံဝိဒိတဉ္စ ဂိလာနော စ ပဋိသံဝိဒိတဂိလာနာ, တေသံ အဝသေသကံ, ပဋိသံဝိဒိတသ္သ စ ဂိလာနသ္သ စ သေသကန္တိ အတ္ထော။ ဧကသ္သတ္ထာယ ပဋိသံဝိဒိတံ ကတ္ဝာ အာဟဋံ, တသ္သ သေသကံ အညသ္သာပိ ပရိဘုဉ္ဇိတုံ ဝဋ္ဋတိ။ စတုန္နံ ဝာ ပဉ္စန္နံ ဝာ ပဋိသံဝိဒိတံ ကတ္ဝာ ဗဟူနံ အာဟဋံ ဟောတိ, အညေသမ္ပိ ဒာတုံ ဣစ္ဆန္တိ, ဧတမ္ပိ ပဋိသံဝိဒိတသေသကမေဝ, သဗ္ဗေသမ္ပိ ဝဋ္ဋတိ။ အထ အဓိကမေဝ ဟောတိ, သန္နိဓိံ မောစေတ္ဝာ ဌပိတံ ဒုတိယဒိဝသေပိ ဝဋ္ဋတိ။ ဂိလာနသ္သာဟဋာဝသေသေပိ ဧသေဝ နယော။ ယံ ပန အပ္ပဋိသံဝိဒိတမေဝ ကတ္ဝာ အာဘတံ, တံ ဗဟိအာရာမံ ပေသေတ္ဝာ ပဋိသံဝိဒိတံ ကာရေတ္ဝာ အာဟရာပေတဗ္ဗံ, ဘိက္ခူဟိ ဝာ ဂန္တ္ဝာ အန္တရာမဂ္ဂေ ဂဟေတဗ္ဗံ။ ယမ္ပိ ဝိဟာရမဇ္ဈေန ဂစ္ဆန္တော ဝာ ဝနစရကာဒယော ဝာ ဝနတော အာဟရိတ္ဝာ ဒေန္တိ, ပုရိမနယေနေဝ ပဋိသံဝိဒိတံ ကာရေတဗ္ဗံ။ ကတ္ထစိ ပန ပောတ္ထကေသု ‘‘ပဋိသံဝိဒိတံ ကတ္ဝာ အာဟဋံ ဝာ ဂိလာနာဝသေသကံ ဝာ’’တိ ပာဌော ဒိသ္သတိ, သော န ဂဟေတဗ္ဗော။ တတ္ထဇာတကမေဝ ဝာတိ အာရာမေ ဇာတကမေဝ။ မူလဖလာဒိန္တိ မူလဖလတစပတ္တာဒိံ အညေန ကပ္ပိယံ ကတ္ဝာ ဒိန္နံ ပရိဘုဉ္ဇတော အနာပတ္တိ။ သစေ ပန တံ ဂာမံ ဟရိတ္ဝာ ပစိတ္ဝာ အာဟရန္တိ, န ဝဋ္ဋတိ။ ပဋိသံဝိဒိတံ ကာရေတဗ္ဗံ။

    Paṭisaṃviditagilānāvasesakaṃ vāti paṭisaṃviditañca gilāno ca paṭisaṃviditagilānā, tesaṃ avasesakaṃ, paṭisaṃviditassa ca gilānassa ca sesakanti attho. Ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi paribhuñjituṃ vaṭṭati. Catunnaṃ vā pañcannaṃ vā paṭisaṃviditaṃ katvā bahūnaṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassāhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchanto vā vanacarakādayo vā vanato āharitvā denti, purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Katthaci pana potthakesu ‘‘paṭisaṃviditaṃ katvā āhaṭaṃ vā gilānāvasesakaṃ vā’’ti pāṭho dissati, so na gahetabbo. Tatthajātakameva vāti ārāme jātakameva. Mūlaphalādinti mūlaphalatacapattādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ.

    စတုတ္ထပာဋိဒေသနီယသိက္ခာပဒဝဏ္ဏနာ နိဋ္ဌိတာ။

    Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

    ဣတိ ကင္ခာဝိတရဏိယာ ပာတိမောက္ခဝဏ္ဏနာယ

    Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

    ဝိနယတ္ထမဉ္ဇူသာယံ လီနတ္ထပ္ပကာသနိယံ

    Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

    ပာဋိဒေသနီယဝဏ္ဏနာ နိဋ္ဌိတာ။

    Pāṭidesanīyavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact