Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā

    ၄. စတုတ္ထသိက္ခာပဒဝဏ္ဏနာ

    4. Catutthasikkhāpadavaṇṇanā

    ၁၀၃၈. နိမန္တိတာ ဝာ ပဝာရိတာ ဝာတိ ဧတ္ထ ပောရာဏဂဏ္ဌိပဒေ တာဝ ဧဝံ ဝုတ္တံ ‘‘ပဝာရိတာပိ ယာဂုံ ပာတုံ လဘတိ, ဘောဇ္ဇယာဂုံ န လဘတိ။ ယာဂု ပနေတ္ထ ခာဒနီယဘောဇနီယသင္ခ္ယံ န ဂစ္ဆတိ။ နိမန္တိတာ ဘိက္ခုနီ ပိဏ္ဍာယ စရိတ္ဝာ ဘုဉ္ဇိတုကာမာ သာမိကေ အပလောကေတ္ဝာဝ ဘုဉ္ဇိတုံ လဘတိ။ ပရမ္ပရဘောဇနာပတ္တိ ဘိက္ခုနီနံ နတ္ထိ။ နိမန္တိတာ တံ ဘတ္တံ ဘုဉ္ဇိတ္ဝာ ဝာ အဘုဉ္ဇိတ္ဝာ ဝာ ပဝာရိတာ ကပ္ပိယံ ကာရာပေတ္ဝာ ဘုဉ္ဇိတုံ န လဘတိ, အကပ္ပိယနိမန္တနေန နိမန္တိယမာနာ ဒ္ဝေ နိမန္တနာနိ သမ္ပဋိစ္ဆိတုဉ္စ န လဘတီ’’တိ။ တတ္ထ ‘‘ပဝာရိတာပိ ယာဂုံ ပာတုံ လဘတီ’’တိ ဝုတ္တံ ပာဠိယံ, အဋ္ဌကထာယဉ္စ အနုညာတတ္တာ။ ‘‘နိမန္တိတာ အပ္ပဝာရိတာ ယာဂုံ ပိဝတီ’’တိ ဟိ ပာဠိယံ ဝုတ္တံ။ တတ္ရိဒံ သိက္ခာပဒဝဏ္ဏနာပုဗ္ဗင္ဂမသန္နိဋ္ဌာနံ – နိမန္တိတာ ဝာ ပဝာရိတာ ဝာတိ ဧတ္ထ ဝာသဒ္ဒေန အကပ္ပိယနိမန္တနေန နိမန္တိတာ အပ္ပဝာရိတာ ဌပေတ္ဝာ ယာဂုံ အညံ ခာဒနီယံ ဝာ ဘောဇနီယံ ဝာ ခာဒေယ္ယ ဝာ ဘုဉ္ဇေယ္ယ ဝာ, ပာစိတ္တိယံ အညတ္ရ သာမိကာနံ အပလောကနာ။ ပရမ္ပရဘောဇနာဘာဝေန ဘိက္ခုနီနံ ကော ဂုဏော ဇာတောတိ? န ဧတာသံ ဂုဏလာဘော, ကေဝလံ ပာကဋတရံ ဇာတံ။ ဘိက္ခူပိ ဝိကပ္ပေတ္ဝာ မိသ္သေတ္ဝာဝ ဘုဉ္ဇိတုံ လဘန္တိ။ သမယေ ယထာသုခံ လဘန္တိ။ ဣမိနာ အပလောကနေန ကိန္တိ? ပဝာရိတာ ဝာ အနိမန္တိတာ ဝာ န ကိဉ္စိ ကပ္ပိယံ ကာရာပေတ္ဝာ ဂိလာနာတိရိတ္တမ္ပိ လဘန္တိ, နိမန္တိတာ စ ပဝာရိတာ စ ယာဂုမ္ပိ န လဘန္တိ, အပလောကေတ္ဝာပိ န လဘန္တီတိ။

    1038.Nimantitā vā pavāritā vāti ettha porāṇagaṇṭhipade tāva evaṃ vuttaṃ ‘‘pavāritāpi yāguṃ pātuṃ labhati, bhojjayāguṃ na labhati. Yāgu panettha khādanīyabhojanīyasaṅkhyaṃ na gacchati. Nimantitā bhikkhunī piṇḍāya caritvā bhuñjitukāmā sāmike apaloketvāva bhuñjituṃ labhati. Paramparabhojanāpatti bhikkhunīnaṃ natthi. Nimantitā taṃ bhattaṃ bhuñjitvā vā abhuñjitvā vā pavāritā kappiyaṃ kārāpetvā bhuñjituṃ na labhati, akappiyanimantanena nimantiyamānā dve nimantanāni sampaṭicchituñca na labhatī’’ti. Tattha ‘‘pavāritāpi yāguṃ pātuṃ labhatī’’ti vuttaṃ pāḷiyaṃ, aṭṭhakathāyañca anuññātattā. ‘‘Nimantitā appavāritā yāguṃ pivatī’’ti hi pāḷiyaṃ vuttaṃ. Tatridaṃ sikkhāpadavaṇṇanāpubbaṅgamasanniṭṭhānaṃ – nimantitā vā pavāritā vāti ettha vāsaddena akappiyanimantanena nimantitā appavāritā ṭhapetvā yāguṃ aññaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ aññatra sāmikānaṃ apalokanā. Paramparabhojanābhāvena bhikkhunīnaṃ ko guṇo jātoti? Na etāsaṃ guṇalābho, kevalaṃ pākaṭataraṃ jātaṃ. Bhikkhūpi vikappetvā missetvāva bhuñjituṃ labhanti. Samaye yathāsukhaṃ labhanti. Iminā apalokanena kinti? Pavāritā vā animantitā vā na kiñci kappiyaṃ kārāpetvā gilānātirittampi labhanti, nimantitā ca pavāritā ca yāgumpi na labhanti, apaloketvāpi na labhantīti.

    စတုတ္ထသိက္ခာပဒဝဏ္ဏနာ နိဋ္ဌိတာ။

    Catutthasikkhāpadavaṇṇanā niṭṭhitā.

    အာရာမဝဂ္ဂဝဏ္ဏနာ နိဋ္ဌိတာ။

    Ārāmavaggavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / ဝိနယပိဋက • Vinayapiṭaka / ဘိက္ခုနီဝိဘင္ဂ • Bhikkhunīvibhaṅga / ၄. စတုတ္ထသိက္ခာပဒံ • 4. Catutthasikkhāpadaṃ

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / ၁. ပဌမာဒိသိက္ခာပဒဝဏ္ဏနာ • 1. Paṭhamādisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact