Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. စေတနာကရဏီယသုတ္တံ

    2. Cetanākaraṇīyasuttaṃ

    . 1 ‘‘သီလဝတော, ဘိက္ခဝေ, သီလသမ္ပန္နသ္သ န စေတနာယ ကရဏီယံ – ‘အဝိပ္ပဋိသာရော မေ ဥပ္ပဇ္ဇတူ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ သီလဝတော သီလသမ္ပန္နသ္သ အဝိပ္ပဋိသာရော ဥပ္ပဇ္ဇတိ။

    2.2 ‘‘Sīlavato, bhikkhave, sīlasampannassa na cetanāya karaṇīyaṃ – ‘avippaṭisāro me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.

    ‘‘အဝိပ္ပဋိသာရိသ္သ, ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘ပာမောဇ္ဇံ မေ ဥပ္ပဇ္ဇတူ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ အဝိပ္ပဋိသာရိသ္သ ပာမောဇ္ဇံ ဥပ္ပဇ္ဇတိ။

    ‘‘Avippaṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pāmojjaṃ me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ avippaṭisārissa pāmojjaṃ uppajjati.

    ‘‘ပမုဒိတသ္သ, ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘ပီတိ မေ ဥပ္ပဇ္ဇတူ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ ပမုဒိတသ္သ ပီတိ ဥပ္ပဇ္ဇတိ။

    ‘‘Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pīti me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati.

    ‘‘ပီတိမနသ္သ, ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘ကာယော မေ ပသ္သမ္ဘတူ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ ပီတိမနသ္သ ကာယော ပသ္သမ္ဘတိ။

    ‘‘Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘kāyo me passambhatū’ti. Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati.

    ‘‘ပသ္သဒ္ဓကာယသ္သ , ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘သုခံ ဝေဒိယာမီ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ ပသ္သဒ္ဓကာယော သုခံ ဝေဒိယတိ။

    ‘‘Passaddhakāyassa , bhikkhave, na cetanāya karaṇīyaṃ – ‘sukhaṃ vediyāmī’ti. Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati.

    ‘‘သုခိနော, ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘စိတ္တံ မေ သမာဓိယတူ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ သုခိနော စိတ္တံ သမာဓိယတိ။

    ‘‘Sukhino, bhikkhave, na cetanāya karaṇīyaṃ – ‘cittaṃ me samādhiyatū’ti. Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati.

    ‘‘သမာဟိတသ္သ , ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘ယထာဘူတံ ဇာနာမိ ပသ္သာမီ’တိ။ ဓမ္မတာ ဧသာ , ဘိက္ခဝေ, ယံ သမာဟိတော ယထာဘူတံ ဇာနာတိ ပသ္သတိ။

    ‘‘Samāhitassa , bhikkhave, na cetanāya karaṇīyaṃ – ‘yathābhūtaṃ jānāmi passāmī’ti. Dhammatā esā , bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati.

    ‘‘ယထာဘူတံ, ဘိက္ခဝေ, ဇာနတော ပသ္သတော န စေတနာယ ကရဏီယံ – ‘နိဗ္ဗိန္ဒာမီ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ ယထာဘူတံ ဇာနံ ပသ္သံ နိဗ္ဗိန္ဒတိ။

    ‘‘Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ – ‘nibbindāmī’ti. Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati.

    ‘‘နိဗ္ဗိန္နသ္သ, ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘ဝိရဇ္ဇာမီ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ နိဗ္ဗိန္နော ဝိရဇ္ဇတိ။

    ‘‘Nibbinnassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘virajjāmī’ti. Dhammatā esā, bhikkhave, yaṃ nibbinno virajjati.

    ‘‘ဝိရတ္တသ္သ, ဘိက္ခဝေ, န စေတနာယ ကရဏီယံ – ‘ဝိမုတ္တိဉာဏဒသ္သနံ သစ္ဆိကရောမီ’တိ။ ဓမ္မတာ ဧသာ, ဘိက္ခဝေ, ယံ ဝိရတ္တော ဝိမုတ္တိဉာဏဒသ္သနံ သစ္ဆိကရောတိ။

    ‘‘Virattassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘vimuttiñāṇadassanaṃ sacchikaromī’ti. Dhammatā esā, bhikkhave, yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti.

    ‘‘ဣတိ ခော, ဘိက္ခဝေ, ဝိရာဂော ဝိမုတ္တိဉာဏဒသ္သနတ္ထော ဝိမုတ္တိဉာဏဒသ္သနာနိသံသော, နိဗ္ဗိဒာ ဝိရာဂတ္ထာ ဝိရာဂာနိသံသာ, ယထာဘူတဉာဏဒသ္သနံ နိဗ္ဗိဒတ္ထံ နိဗ္ဗိဒာနိသံသံ, သမာဓိ ယထာဘူတဉာဏဒသ္သနတ္ထော ယထာဘူတဉာဏဒသ္သနာနိသံသော, သုခံ သမာဓတ္ထံ သမာဓာနိသံသံ, ပသ္သဒ္ဓိ သုခတ္ထာ သုခာနိသံသာ, ပီတိ ပသ္သဒ္ဓတ္ထာ ပသ္သဒ္ဓာနိသံသာ, ပာမောဇ္ဇံ ပီတတ္ထံ ပီတာနိသံသံ, အဝိပ္ပဋိသာရော ပာမောဇ္ဇတ္ထော ပာမောဇ္ဇာနိသံသော, ကုသလာနိ သီလာနိ အဝိပ္ပဋိသာရတ္ထာနိ အဝိပ္ပဋိသာရာနိသံသာနိ။ ဣတိ ခော, ဘိက္ခဝေ, ဓမ္မာ ဓမ္မေ အဘိသန္ဒေန္တိ, ဓမ္မာ ဓမ္မေ ပရိပူရေန္တိ အပာရာ ပာရံ ဂမနာယာ’’တိ။ ဒုတိယံ။

    ‘‘Iti kho, bhikkhave, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso, nibbidā virāgatthā virāgānisaṃsā, yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ, samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso, sukhaṃ samādhatthaṃ samādhānisaṃsaṃ, passaddhi sukhatthā sukhānisaṃsā, pīti passaddhatthā passaddhānisaṃsā, pāmojjaṃ pītatthaṃ pītānisaṃsaṃ, avippaṭisāro pāmojjattho pāmojjānisaṃso, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā’’ti. Dutiyaṃ.







    Footnotes:
    1. အ. နိ. ၁၀.၂
    2. a. ni. 10.2



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁-၆. ကိမတ္ထိယသုတ္တာဒိဝဏ္ဏနာ • 1-6. Kimatthiyasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၁၀. ကိမတ္ထိယသုတ္တာဒိဝဏ္ဏနာ • 1-10. Kimatthiyasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact