Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ११. चेतनालक्खणपञ्हो

    11. Cetanālakkhaṇapañho

    ११. ‘‘भन्ते नागसेन, किंलक्खणा चेतना’’ति? ‘‘चेतयितलक्खणा, महाराज, चेतना अभिसङ्खरणलक्खणा चा’’ति।

    11. ‘‘Bhante nāgasena, kiṃlakkhaṇā cetanā’’ti? ‘‘Cetayitalakkhaṇā, mahārāja, cetanā abhisaṅkharaṇalakkhaṇā cā’’ti.

    ‘‘ओपम्मं करोही’’ति। ‘‘यथा, महाराज, कोचिदेव पुरिसो विसं अभिसङ्खरित्वा अत्तना च पिवेय्य, परे च पायेय्य, सो अत्तनापि दुक्खितो भवेय्य, परेपि दुक्खिता भवेय्युं। एवमेव खो, महाराज, इधेकच्‍चो पुग्गलो अकुसलं कम्मं चेतनाय चेतयित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जेय्य। येपि तस्स अनुसिक्खन्ति , तेपि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति।

    ‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso visaṃ abhisaṅkharitvā attanā ca piveyya, pare ca pāyeyya, so attanāpi dukkhito bhaveyya, parepi dukkhitā bhaveyyuṃ. Evameva kho, mahārāja, idhekacco puggalo akusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yepi tassa anusikkhanti , tepi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

    ‘‘यथा वा पन, महाराज, कोचिदेव पुरिसो सप्पिनवनीततेलमधुफाणितं एकज्झं अभिसङ्खरित्वा अत्तना च पिवेय्य, परे च पायेय्य, सो अत्तना सुखितो भवेय्य, परेपि सुखिता भवेय्युं। एवमेव खो, महाराज, इधेकच्‍चो पुग्गलो कुसलं कम्मं चेतनाय चेतयित्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जति। येपि तस्स अनुसिक्खन्ति, तेपि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति। एवं खो, महाराज, चेतयितलक्खणा चेतना अभिसङ्खरणलक्खणा चा’’ति।

    ‘‘Yathā vā pana, mahārāja, kocideva puriso sappinavanītatelamadhuphāṇitaṃ ekajjhaṃ abhisaṅkharitvā attanā ca piveyya, pare ca pāyeyya, so attanā sukhito bhaveyya, parepi sukhitā bhaveyyuṃ. Evameva kho, mahārāja, idhekacco puggalo kusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yepi tassa anusikkhanti, tepi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Evaṃ kho, mahārāja, cetayitalakkhaṇā cetanā abhisaṅkharaṇalakkhaṇā cā’’ti.

    ‘‘कल्‍लोसि, भन्ते नागसेना’’ति।

    ‘‘Kallosi, bhante nāgasenā’’ti.

    चेतनालक्खणपञ्हो एकादसमो।

    Cetanālakkhaṇapañho ekādasamo.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact