Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    (၁၈) ၃. သဉ္စေတနိယဝဂ္ဂော

    (18) 3. Sañcetaniyavaggo

    ၁. စေတနာသုတ္တံ

    1. Cetanāsuttaṃ

    ၁၇၁. 1 ‘‘ကာယေ ဝာ, ဘိက္ခဝေ, သတိ ကာယသဉ္စေတနာဟေတု ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။ ဝာစာယ ဝာ, ဘိက္ခဝေ, သတိ ဝစီသဉ္စေတနာဟေတု ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။ မနေ ဝာ, ဘိက္ခဝေ, သတိ မနောသဉ္စေတနာဟေတု ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ အဝိဇ္ဇာပစ္စယာဝ။

    171.2 ‘‘Kāye vā, bhikkhave, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Vācāya vā, bhikkhave, sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Mane vā, bhikkhave, sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ avijjāpaccayāva.

    ‘‘သာမံ ဝာ တံ, ဘိက္ခဝေ, ကာယသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။ ပရေ ဝာသ္သ 3 တံ, ဘိက္ခဝေ, ကာယသင္ခာရံ အဘိသင္ခရောန္တိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။ သမ္ပဇာနော ဝာ တံ, ဘိက္ခဝေ, ကာယသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။ အသမ္ပဇာနော ဝာ တံ, ဘိက္ခဝေ, ကာယသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။

    ‘‘Sāmaṃ vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa 4 taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ, bhikkhave, kāyasaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

    ‘‘သာမံ ဝာ တံ, ဘိက္ခဝေ, ဝစီသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ; ပရေ ဝာသ္သ တံ, ဘိက္ခဝေ , ဝစီသင္ခာရံ အဘိသင္ခရောန္တိ; ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ; သမ္ပဇာနော ဝာ တံ, ဘိက္ခဝေ, ဝစီသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ; အသမ္ပဇာနော ဝာ တံ, ဘိက္ခဝေ, ဝစီသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။

    ‘‘Sāmaṃ vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; pare vāssa taṃ, bhikkhave , vacīsaṅkhāraṃ abhisaṅkharonti; yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; sampajāno vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; asampajāno vā taṃ, bhikkhave, vacīsaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

    ‘‘သာမံ ဝာ တံ, ဘိက္ခဝေ, မနောသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ; ပရေ ဝာသ္သ တံ, ဘိက္ခဝေ, မနောသင္ခာရံ အဘိသင္ခရောန္တိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ; သမ္ပဇာနော ဝာ တံ, ဘိက္ခဝေ, မနောသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ; အသမ္ပဇာနော ဝာ တံ, ဘိက္ခဝေ, မနောသင္ခာရံ အဘိသင္ခရောတိ, ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ။

    ‘‘Sāmaṃ vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; pare vāssa taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharonti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; sampajāno vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ; asampajāno vā taṃ, bhikkhave, manosaṅkhāraṃ abhisaṅkharoti, yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

    ‘‘ဣမေသု , ဘိက္ခဝေ, ဓမ္မေသု အဝိဇ္ဇာ အနုပတိတာ, အဝိဇ္ဇာယတ္ဝေဝ အသေသဝိရာဂနိရောဓာ သော ကာယော န ဟောတိ ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ, သာ ဝာစာ န ဟောတိ ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ, သော မနော န ဟောတိ ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခံ, ခေတ္တံ တံ 5 န ဟောတိ။ပေ.။ ဝတ္ထုံ တံ န ဟောတိ။ပေ.။ အာယတနံ တံ န ဟောတိ။ပေ.။ အဓိကရဏံ တံ န ဟောတိ ယံပစ္စယာသ္သ တံ ဥပ္ပဇ္ဇတိ အဇ္ဈတ္တံ သုခဒုက္ခ’’န္တိ။

    ‘‘Imesu , bhikkhave, dhammesu avijjā anupatitā, avijjāyatveva asesavirāganirodhā so kāyo na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, sā vācā na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, so mano na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ, khettaṃ taṃ 6 na hoti…pe… vatthuṃ taṃ na hoti…pe… āyatanaṃ taṃ na hoti…pe… adhikaraṇaṃ taṃ na hoti yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkha’’nti.

    ‘‘စတ္တာရောမေ, ဘိက္ခဝေ, အတ္တဘာဝပဋိလာဘာ။ ကတမေ စတ္တာရော? အတ္ထိ, ဘိက္ခဝေ, အတ္တဘာဝပဋိလာဘော, ယသ္မိံ အတ္တဘာဝပဋိလာဘေ အတ္တသဉ္စေတနာ ကမတိ, နော ပရသဉ္စေတနာ။ အတ္ထိ, ဘိက္ခဝေ, အတ္တဘာဝပဋိလာဘော, ယသ္မိံ အတ္တဘာဝပဋိလာဘေ ပရသဉ္စေတနာ ကမတိ, နော အတ္တသဉ္စေတနာ။ အတ္ထိ, ဘိက္ခဝေ, အတ္တဘာဝပဋိလာဘော, ယသ္မိံ အတ္တဘာဝပဋိလာဘေ အတ္တသဉ္စေတနာ စ ကမတိ ပရသဉ္စေတနာ စ။ အတ္ထိ, ဘိက္ခဝေ, အတ္တဘာဝပဋိလာဘော, ယသ္မိံ အတ္တဘာဝပဋိလာဘေ နေဝတ္တသဉ္စေတနာ ကမတိ, နော ပရသဉ္စေတနာ။ ဣမေ ခော, ဘိက္ခဝေ, စတ္တာရော အတ္တဘာဝပဋိလာဘာ’’တိ။

    ‘‘Cattārome, bhikkhave, attabhāvapaṭilābhā. Katame cattāro? Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati, no parasañcetanā. Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati, no attasañcetanā. Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Atthi, bhikkhave, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe nevattasañcetanā kamati, no parasañcetanā. Ime kho, bhikkhave, cattāro attabhāvapaṭilābhā’’ti.

    ဧဝံ ဝုတ္တေ အာယသ္မာ သာရိပုတ္တော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ဣမသ္သ ခော အဟံ, ဘန္တေ, ဘဂဝတာ သံခိတ္တေန ဘာသိတသ္သ ဧဝံ ဝိတ္ထာရေန အတ္ထံ အာဇာနာမိ – ‘တတ္ရ, ဘန္တေ, ယာယံ အတ္တဘာဝပဋိလာဘော ယသ္မိံ အတ္တဘာဝပဋိလာဘေ အတ္တသဉ္စေတနာ ကမတိ နော ပရသဉ္စေတနာ, အတ္တသဉ္စေတနာဟေတု တေသံ သတ္တာနံ တမ္ဟာ ကာယာ စုတိ ဟောတိ။ တတ္ရ, ဘန္တေ, ယာယံ အတ္တဘာဝပဋိလာဘော ယသ္မိံ အတ္တဘာဝပဋိလာဘေ ပရသဉ္စေတနာ ကမတိ နော အတ္တသဉ္စေတနာ, ပရသဉ္စေတနာဟေတု တေသံ သတ္တာနံ တမ္ဟာ ကာယာ စုတိ ဟောတိ။ တတ္ရ, ဘန္တေ, ယာယံ အတ္တဘာဝပဋိလာဘော ယသ္မိံ အတ္တဘာဝပဋိလာဘေ အတ္တသဉ္စေတနာ စ ကမတိ ပရသဉ္စေတနာ စ, အတ္တသဉ္စေတနာ စ ပရသဉ္စေတနာ စ ဟေတု တေသံ သတ္တာနံ တမ္ဟာ ကာယာ စုတိ ဟောတိ။ တတ္ရ, ဘန္တေ, ယာယံ အတ္တဘာဝပဋိလာဘော ယသ္မိံ အတ္တဘာဝပဋိလာဘေ နေဝ အတ္တသဉ္စေတနာ ကမတိ နော ပရသဉ္စေတနာ, ကတမေ တေန ဒေဝာ ဒဋ္ဌဗ္ဗာ’’’တိ? ‘‘နေဝသညာနာသညာယတနူပဂာ, သာရိပုတ္တ, ဒေဝာ တေန ဒဋ္ဌဗ္ဗာ’’တိ။

    Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi – ‘tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā, attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā, parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca, attasañcetanā ca parasañcetanā ca hetu tesaṃ sattānaṃ tamhā kāyā cuti hoti. Tatra, bhante, yāyaṃ attabhāvapaṭilābho yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā, katame tena devā daṭṭhabbā’’’ti? ‘‘Nevasaññānāsaññāyatanūpagā, sāriputta, devā tena daṭṭhabbā’’ti.

    ‘‘ကော နု ခော, ဘန္တေ, ဟေတု ကော ပစ္စယော, ယေန မိဓေကစ္စေ သတ္တာ တမ္ဟာ ကာယာ စုတာ အာဂာမိနော ဟောန္တိ အာဂန္တာရော ဣတ္ထတ္တံ? ကော ပန, ဘန္တေ, ဟေတု ကော ပစ္စယော, ယေန မိဓေကစ္စေ သတ္တာ တမ္ဟာ ကာယာ စုတာ အနာဂာမိနော ဟောန္တိ အနာဂန္တာရော ဣတ္ထတ္တ’’န္တိ? ‘‘ဣဓ, သာရိပုတ္တ, ဧကစ္စသ္သ ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ အပ္ပဟီနာနိ ဟောန္တိ, သော ဒိဋ္ဌေဝ ဓမ္မေ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သော တဒသ္သာဒေတိ, တံ နိကာမေတိ, တေန စ ဝိတ္တိံ အာပဇ္ဇတိ; တတ္ထ ဌိတော တဒဓိမုတ္တော တဗ္ဗဟုလဝိဟာရီ အပရိဟီနော ကာလံ ကုရုမာနော နေဝသညာနာသညာယတနူပဂာနံ ဒေဝာနံ သဟဗ္ယတံ ဥပပဇ္ဇတိ။ သော တတော စုတော အာဂာမီ ဟောတိ အာဂန္တာ ဣတ္ထတ္တံ။

    ‘‘Ko nu kho, bhante, hetu ko paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ? Ko pana, bhante, hetu ko paccayo, yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthatta’’nti? ‘‘Idha, sāriputta, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati; tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ.

    ‘‘ဣဓ ပန, သာရိပုတ္တ, ဧကစ္စသ္သ ပုဂ္ဂလသ္သ ဩရမ္ဘာဂိယာနိ သံယောဇနာနိ ပဟီနာနိ ဟောန္တိ, သော ဒိဋ္ဌေဝ ဓမ္မေ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သော တဒသ္သာဒေတိ, တံ နိကာမေတိ, တေန စ ဝိတ္တိံ အာပဇ္ဇတိ; တတ္ထ ဌိတော တဒဓိမုတ္တော တဗ္ဗဟုလဝိဟာရီ အပရိဟီနော ကာလံ ကုရုမာနော နေဝသညာနာသညာယတနူပဂာနံ ဒေဝာနံ သဟဗ္ယတံ ဥပပဇ္ဇတိ။ သော တတော စုတော အနာဂာမီ ဟောတိ အနာဂန္တာ ဣတ္ထတ္တံ။

    ‘‘Idha pana, sāriputta, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati; tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ.

    ‘‘အယံ ခော, သာရိပုတ္တ, ဟေတု အယံ ပစ္စယော, ယေန မိဓေကစ္စေ သတ္တာ တမ္ဟာ ကာယာ စုတာ အာဂာမိနော ဟောန္တိ အာဂန္တာရော ဣတ္ထတ္တံ။ အယံ ပန, သာရိပုတ္တ, ဟေတု အယံ ပစ္စယော, ယေန မိဓေကစ္စေ သတ္တာ တမ္ဟာ ကာယာ စုတာ အနာဂာမိနော ဟောန္တိ အနာဂန္တာရော ဣတ္ထတ္တ’’န္တိ။ ပဌမံ။

    ‘‘Ayaṃ kho, sāriputta, hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthatta’’nti. Paṭhamaṃ.







    Footnotes:
    1. ကထာ. ၅၃၉
    2. kathā. 539
    3. ပရေ ဝာ တသ္သ (က.)
    4. pare vā tassa (ka.)
    5. ဝတ္ထုံ တံ (သဗ္ဗတ္ထ)
    6. vatthuṃ taṃ (sabbattha)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. စေတနာသုတ္တဝဏ္ဏနာ • 1. Cetanāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁. စေတနာသုတ္တဝဏ္ဏနာ • 1. Cetanāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact