Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဆန္ဒသမာဓိသုတ္တံ

    3. Chandasamādhisuttaṃ

    ၈၂၅. ‘‘ဆန္ဒံ စေ, ဘိက္ခဝေ, ဘိက္ခု နိသ္သာယ လဘတိ သမာဓိံ, လဘတိ စိတ္တသ္သ ဧကဂ္ဂတံ – အယံ ဝုစ္စတိ ဆန္ဒသမာဓိ။ သော အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမေ ဝုစ္စန္တိ ‘ပဓာနသင္ခာရာ’တိ။ ဣတိ အယဉ္စ ဆန္ဒော, အယဉ္စ ဆန္ဒသမာဓိ, ဣမေ စ ပဓာနသင္ခာရာ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ‘ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’’’။

    825. ‘‘Chandaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – ayaṃ vuccati chandasamādhi. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā – ayaṃ vuccati, bhikkhave, ‘chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.

    ‘‘ဝီရိယံ စေ, ဘိက္ခဝေ, ဘိက္ခု နိသ္သာယ လဘတိ သမာဓိံ, လဘတိ စိတ္တသ္သ ဧကဂ္ဂတံ – အယံ ဝုစ္စတိ ‘ဝီရိယသမာဓိ’။ သော အနုပ္ပန္နာနံ။ပေ.။ ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမေ ဝုစ္စန္တိ ‘ပဓာနသင္ခာရာ’တိ။ ဣတိ ဣဒဉ္စ ဝီရိယံ, အယဉ္စ ဝီရိယသမာဓိ, ဣမေ စ ပဓာနသင္ခာရာ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ‘ဝီရိယသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’’’။

    ‘‘Vīriyaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – ayaṃ vuccati ‘vīriyasamādhi’. So anuppannānaṃ…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti idañca vīriyaṃ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā – ayaṃ vuccati, bhikkhave, ‘vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.

    ‘‘စိတ္တံ စေ, ဘိက္ခဝေ, ဘိက္ခု နိသ္သာယ လဘတိ သမာဓိံ, လဘတိ စိတ္တသ္သ ဧကဂ္ဂတံ – အယံ ဝုစ္စတိ ‘စိတ္တသမာဓိ’။ သော အနုပ္ပန္နာနံ ပာပကာနံ။ပေ.။ ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမေ ဝုစ္စန္တိ ‘ပဓာနသင္ခာရာ’တိ။ ဣတိ ဣဒဉ္စ စိတ္တံ, အယဉ္စ စိတ္တသမာဓိ, ဣမေ စ ပဓာနသင္ခာရာ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ‘စိတ္တသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’’’။

    ‘‘Cittaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – ayaṃ vuccati ‘cittasamādhi’. So anuppannānaṃ pāpakānaṃ…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti. Iti idañca cittaṃ, ayañca cittasamādhi, ime ca padhānasaṅkhārā – ayaṃ vuccati, bhikkhave, ‘cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.

    ‘‘ဝီမံသံ စေ, ဘိက္ခဝေ, ဘိက္ခု နိသ္သာယ လဘတိ သမာဓိံ, လဘတိ စိတ္တသ္သ ဧကဂ္ဂတံ – အယံ ဝုစ္စတိ ‘ဝီမံသာသမာဓိ’။ သော အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ပေ.။ ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမေ ဝုစ္စန္တိ ‘ပဓာနသင္ခာရာ’တိ ။ ဣတိ အယဉ္စ ဝီမံသာ, အယဉ္စ ဝီမံသာသမာဓိ, ဣမေ စ ပဓာနသင္ခာရာ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ‘ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတော ဣဒ္ဓိပာဒော’’’တိ။ တတိယံ။

    ‘‘Vīmaṃsaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – ayaṃ vuccati ‘vīmaṃsāsamādhi’. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti ‘padhānasaṅkhārā’ti . Iti ayañca vīmaṃsā, ayañca vīmaṃsāsamādhi, ime ca padhānasaṅkhārā – ayaṃ vuccati, bhikkhave, ‘vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. ဆန္ဒသမာဓိသုတ္တဝဏ္ဏနာ • 3. Chandasamādhisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. ဆန္ဒသမာဓိသုတ္တဝဏ္ဏနာ • 3. Chandasamādhisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact