Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဟာဝဂ္ဂပာဠိ • Mahāvaggapāḷi

    ၂၁၆. ဆိန္နကစီဝရာနုဇာနနာ

    216. Chinnakacīvarānujānanā

    ၃၄၅. အထ ခော ဘဂဝာ ရာဇဂဟေ ယထာဘိရန္တံ ဝိဟရိတ္ဝာ ယေန ဒက္ခိဏာဂိရိ တေန စာရိကံ ပက္ကာမိ။ အဒ္ဒသာ ခော ဘဂဝာ မဂဓခေတ္တံ အစ္ဆိဗဒ္ဓံ 1 ပာဠိဗဒ္ဓံ မရိယာဒဗဒ္ဓံ သိင္ဃာဋကဗဒ္ဓံ, ဒိသ္ဝာန အာယသ္မန္တံ အာနန္ဒံ အာမန္တေသိ – ‘‘ပသ္သသိ နော တ္ဝံ, အာနန္ဒ, မဂဓခေတ္တံ အစ္ဆိဗဒ္ဓံ ပာဠိဗဒ္ဓံ မရိယာဒဗဒ္ဓံ သိင္ဃာဋကဗဒ္ဓ’’န္တိ? ‘‘ဧဝံ, ဘန္တေ’’တိ။ ‘‘ဥသ္သဟသိ တ္ဝံ, အာနန္ဒ, ဘိက္ခူနံ ဧဝရူပာနိ စီဝရာနိ သံဝိဒဟိတု’’န္တိ? ‘‘ဥသ္သဟာမိ, ဘဂဝာ’’တိ။ အထ ခော ဘဂဝာ ဒက္ခိဏာဂိရိသ္မိံ ယထာဘိရန္တံ ဝိဟရိတ္ဝာ ပုနဒေဝ ရာဇဂဟံ ပစ္စာဂဉ္ဆိ။ အထ ခော အာယသ္မာ အာနန္ဒော သမ္ဗဟုလာနံ ဘိက္ခူနံ စီဝရာနိ သံဝိဒဟိတ္ဝာ ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ပသ္သတု မေ 2, ဘန္တေ, ဘဂဝာ စီဝရာနိ သံဝိဒဟိတာနီ’’တိ။ အထ ခော ဘဂဝာ ဧတသ္မိံ နိဒာနေ ဧတသ္မိံ ပကရဏေ ဓမ္မိံ ကထံ ကတ္ဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ပဏ္ဍိတော, ဘိက္ခဝေ, အာနန္ဒော; မဟာပညော, ဘိက္ခဝေ, အာနန္ဒော; ယတ္ရ ဟိ နာမ မယာ သံခိတ္တေန ဘာသိတသ္သ ဝိတ္ထာရေန အတ္ထံ အာဇာနိသ္သတိ, ကုသိမ္ပိ နာမ ကရိသ္သတိ, အဍ္ဎကုသိမ္ပိ နာမ ကရိသ္သတိ, မဏ္ဍလမ္ပိ နာမ ကရိသ္သတိ , အဍ္ဎမဏ္ဍလမ္ပိ နာမ ကရိသ္သတိ, ဝိဝဋ္ဋမ္ပိ နာမ ကရိသ္သတိ, အနုဝိဝဋ္ဋမ္ပိ နာမ ကရိသ္သတိ, ဂီဝေယ္ယကမ္ပိ နာမ ကရိသ္သတိ, ဇင္ဃေယ္ယကမ္ပိ နာမ ကရိသ္သတိ, ဗာဟန္တမ္ပိ နာမ ကရိသ္သတိ, ဆိန္နကံ ဘဝိသ္သတိ, သတ္ထလူခံ သမဏသာရုပ္ပံ ပစ္စတ္ထိကာနဉ္စ အနဘိစ္ဆိတံ။ အနုဇာနာမိ, ဘိက္ခဝေ, ဆိန္နကံ သင္ဃာဋိံ ဆိန္နကံ ဥတ္တရာသင္ဂံ ဆိန္နကံ အန္တရဝာသက’’န္တိ။

    345. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena dakkhiṇāgiri tena cārikaṃ pakkāmi. Addasā kho bhagavā magadhakhettaṃ acchibaddhaṃ 3 pāḷibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddhaṃ, disvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘passasi no tvaṃ, ānanda, magadhakhettaṃ acchibaddhaṃ pāḷibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddha’’nti? ‘‘Evaṃ, bhante’’ti. ‘‘Ussahasi tvaṃ, ānanda, bhikkhūnaṃ evarūpāni cīvarāni saṃvidahitu’’nti? ‘‘Ussahāmi, bhagavā’’ti. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Atha kho āyasmā ānando sambahulānaṃ bhikkhūnaṃ cīvarāni saṃvidahitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘passatu me 4, bhante, bhagavā cīvarāni saṃvidahitānī’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘paṇḍito, bhikkhave, ānando; mahāpañño, bhikkhave, ānando; yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati , aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvivaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati, chinnakaṃ bhavissati, satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhicchitaṃ. Anujānāmi, bhikkhave, chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka’’nti.

    ဆိန္နကစီဝရာနုဇာနနာ နိဋ္ဌိတာ။

    Chinnakacīvarānujānanā niṭṭhitā.







    Footnotes:
    1. အစ္စိဗဒ္ဓံ (သီ. သ္ယာ.), အစ္ဆိဗန္ဓံ (က.)
    2. ပသ္သထ တုမ္ဟေ (က.)
    3. accibaddhaṃ (sī. syā.), acchibandhaṃ (ka.)
    4. passatha tumhe (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / ဝိနယပိဋက (အဋ္ဌကထာ) • Vinayapiṭaka (aṭṭhakathā) / မဟာဝဂ္ဂ-အဋ္ဌကထာ • Mahāvagga-aṭṭhakathā / ဆိန္နကစီဝရာနုဇာနနကထာ • Chinnakacīvarānujānanakathā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā / စီဝရရဇနကထာဒိဝဏ္ဏနာ • Cīvararajanakathādivaṇṇanā

    ဋီကာ • Tīkā / ဝိနယပိဋက (ဋီကာ) • Vinayapiṭaka (ṭīkā) / ပာစိတ္ယာဒိယောဇနာပာဠိ • Pācityādiyojanāpāḷi / ၂၁၆. ဆိန္နကစီဝရာနုဇာနနကထာ • 216. Chinnakacīvarānujānanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact