Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဉ္စပကရဏ-အဋ္ဌကထာ • Pañcapakaraṇa-aṭṭhakathā

    ၇. စိတ္တဋ္ဌိတိကထာဝဏ္ဏနာ

    7. Cittaṭṭhitikathāvaṇṇanā

    ၃၃၅. ဣဒာနိ စိတ္တဋ္ဌိတိကထာ နာမ ဟောတိ။ တတ္ထ ယေသံ သမာပတ္တိစိတ္တဉ္စေဝ ဘဝင္ဂစိတ္တဉ္စ အနုပ္ပဗန္ဓေန ပဝတ္တမာနံ ဒိသ္ဝာ ‘‘ဧကမေဝ စိတ္တံ စိရံ တိဋ္ဌတီ’’တိ လဒ္ဓိ သေယ္ယထာပိ ဧတရဟိ ဟေဋ္ဌာ ဝုတ္တပ္ပဘေဒာနံ အန္ဓကာနံ, တံလဒ္ဓိဝိသောဓနတ္ထံ ဧကံ, စိတ္တံ ဒိဝသံ တိဋ္ဌတီတိ ပုစ္ဆာ သကဝာဒိသ္သ, ပဋိညာ ပရဝာဒိသ္သ။ ဥပဍ္ဎဒိဝသော ဥပ္ပာဒက္ခဏောတိ ဧတ္ထ ဌိတိက္ခဏံ အနာမသိတ္ဝာ ‘‘အနိစ္စာ ဝတ သင္ခာရာ, ဥပ္ပာဒဝယဓမ္မိနော’’တိ (သံ. နိ. ၁.၁၈၆; ၂.၁၄၃) ဒေသနာနယေန ဥပ္ပာဒဝယဝသေနေဝ ပုစ္ဆာ ကတာ။

    335. Idāni cittaṭṭhitikathā nāma hoti. Tattha yesaṃ samāpatticittañceva bhavaṅgacittañca anuppabandhena pavattamānaṃ disvā ‘‘ekameva cittaṃ ciraṃ tiṭṭhatī’’ti laddhi seyyathāpi etarahi heṭṭhā vuttappabhedānaṃ andhakānaṃ, taṃladdhivisodhanatthaṃ ekaṃ, cittaṃ divasaṃ tiṭṭhatīti pucchā sakavādissa, paṭiññā paravādissa. Upaḍḍhadivaso uppādakkhaṇoti ettha ṭhitikkhaṇaṃ anāmasitvā ‘‘aniccā vata saṅkhārā, uppādavayadhammino’’ti (saṃ. ni. 1.186; 2.143) desanānayena uppādavayavaseneva pucchā katā.

    တေ ဓမ္မာ စိတ္တေန လဟုပရိဝတ္တာတိ ပုဋ္ဌော စိတ္တတော လဟုတရပရိဝတ္တိနော ဓမ္မေ အပသ္သန္တော ပဋိက္ခိပတိ။ ဒုတိယံ ပုဋ္ဌော ယသ္သ စိတ္တသ္သ ဒီဃဋ္ဌိတိံ ဣစ္ဆတိ, တံ သန္ဓာယ ပဋိဇာနာတိ။ ယာဝတာယုကံ တိဋ္ဌတီတိ ပဉ္ဟေ ‘‘စုလ္လာသီတိသဟသ္သာနိ, ကပ္ပာ တိဋ္ဌန္တိ ယေ မရူ’’တိအာဒိဝစနဝသေန (မဟာနိ. ၁၀) အာရုပ္ပတော အညတ္ရ ပဋိက္ခိပတိ, အာရုပ္ပေ ပဋိဇာနာတိ။ မုဟုတ္တံ မုဟုတ္တံ ဥပ္ပဇ္ဇတီတိ ပဉ္ဟေ ပရဝာဒိသ္သ ‘‘ဥပ္ပာဒဝယဓမ္မိနော’’တိအာဒိသုတ္တဝိရောဓဘယေန ပဋိဇာနာတိ။ ဌိတိံ ပနသ္သ လဒ္ဓိဝသေန ဣစ္ဆတိ။ သေသမေတ္ထ ဥတ္တာနတ္ထမေဝာတိ။

    Te dhammā cittena lahuparivattāti puṭṭho cittato lahutaraparivattino dhamme apassanto paṭikkhipati. Dutiyaṃ puṭṭho yassa cittassa dīghaṭṭhitiṃ icchati, taṃ sandhāya paṭijānāti. Yāvatāyukaṃ tiṭṭhatīti pañhe ‘‘cullāsītisahassāni, kappā tiṭṭhanti ye marū’’tiādivacanavasena (mahāni. 10) āruppato aññatra paṭikkhipati, āruppe paṭijānāti. Muhuttaṃ muhuttaṃ uppajjatīti pañhe paravādissa ‘‘uppādavayadhammino’’tiādisuttavirodhabhayena paṭijānāti. Ṭhitiṃ panassa laddhivasena icchati. Sesamettha uttānatthamevāti.

    စိတ္တဋ္ဌိတိကထာဝဏ္ဏနာ။

    Cittaṭṭhitikathāvaṇṇanā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ကထာဝတ္ထုပာဠိ • Kathāvatthupāḷi / (၁၆) ၇. စိတ္တဋ္ဌိတိကထာ • (16) 7. Cittaṭṭhitikathā

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-မူလဋီကာ • Pañcapakaraṇa-mūlaṭīkā / ၇. စိတ္တဋ္ဌိတိကထာဝဏ္ဏနာ • 7. Cittaṭṭhitikathāvaṇṇanā

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-အနုဋီကာ • Pañcapakaraṇa-anuṭīkā / ၇. စိတ္တဋ္ဌိတိကထာဝဏ္ဏနာ • 7. Cittaṭṭhitikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact